Grammatical Sūtra: तुपश्यपश्यताहैः पूजायाम् tupaśyapaśyatāhaiḥ pūjāyām
Individual Word Components: tupaśyapaśyatāhaiḥ pūjāyām
Sūtra with anuvṛtti words: tupaśyapaśyatāhaiḥ pūjāyām padasya (8.1.16), padāt (8.1.17), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18), tiṅ (8.1.28), na (8.1.29)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)
Description:
A finite verb retains its accent in connection with ((tu)), ((paśya)), ((paśyata)), and ((aha)), when meaning 'praise'. Source: Aṣṭādhyāyī 2.0
[A verbal padá 28 is not 29 all ánudātta 18 when co-occurring with 30] tú `but', páśy-a/páśy-a-ta `see' and áha `surely, certainly' to indicate praise [pūjā-y-ām]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona
1/6:pūjāyām iti vartamāne punaḥ pūjāgrahaṇam kimartham |
2/6:anighātapratiṣedhābhisambaddham tat |
3/6:yadi tat anuvarteta iha api anighātapratiṣedhaḥ prasajyeta |
4/6:iṣyate ca atra nighātapratiṣedhaḥ |
5/6:yathā punaḥ tatra yāvat yathā iti etābhyām anighāte prāpte anighātapratiṣedhaḥ ucyate iha idānīm kena anighāte prāpte anighātapratiṣedhaḥ ucyeta |
See More
1/6:pūjāyām iti vartamāne punaḥ pūjāgrahaṇam kimartham |
2/6:anighātapratiṣedhābhisambaddham tat |
3/6:yadi tat anuvarteta iha api anighātapratiṣedhaḥ prasajyeta |
4/6:iṣyate ca atra nighātapratiṣedhaḥ |
5/6:yathā punaḥ tatra yāvat yathā iti etābhyām anighāte prāpte anighātapratiṣedhaḥ ucyate iha idānīm kena anighāte prāpte anighātapratiṣedhaḥ ucyeta |
6/6:iha api yadvṛttānnityam iti evamādibhiḥ
Kielhorn/Abhyankar (III,375.14-19) Rohatak (V,330)