Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तुपश्यपश्यताहैः पूजायाम् tupaśyapaśyatāhaiḥ pūjāyām
Individual Word Components: tupaśyapaśyatāhaiḥ pūjāyām
Sūtra with anuvṛtti words: tupaśyapaśyatāhaiḥ pūjāyām padasya (8.1.16), padāt (8.1.17), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18), tiṅ (8.1.28), na (8.1.29)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)

Description:

A finite verb retains its accent in connection with ((tu)), ((paśya)), ((paśyata)), and ((aha)), when meaning 'praise'. Source: Aṣṭādhyāyī 2.0

[A verbal padá 28 is not 29 all ánudātta 18 when co-occurring with 30] tú `but', páśy-a/páśy-a-ta `see' and áha `surely, certainly' to indicate praise [pūjā-y-ām]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.17, 8.1.18, 8.1.28, 8.1.29

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:pūjāyām iti vartamāne punaḥ pūjāgrahaṇam kimartham |
2/6:anighātapratiṣedhābhisambaddham tat |
3/6:yadi tat anuvarteta iha api anighātapratiṣedhaḥ prasajyeta |
4/6:iṣyate ca atra nighātapratiṣedhaḥ |
5/6:yathā punaḥ tatra yāvat yathā iti etābhyām anighāte prāpte anighātapratiṣedhaḥ ucyate iha idānīm kena anighāte prāpte anighātapratiṣedhaḥ ucyeta |
See More


Kielhorn/Abhyankar (III,375.14-19) Rohatak (V,330)


Commentaries:

Kāśikāvṛttī1: tu paśya paśyata aha ityetair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye.   See More

Kāśikāvṛttī2: tupaśyapaśyatāhaiḥ pūjāyām 8.1.39 tu paśya paśyata aha ityetair yuktatiṅantaṃ   See More

Nyāsa2: tupaśyapaśyatāhaiḥ pūjāyām?. , 8.1.39 nanu "pūjāyāṃ nānantaram()" 8.1.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions