Kāśikāvṛttī1: anudāttaṃ ca tad bhavati yadāmreḍitasaṃjñam. bhuṅkte bhuṅkte. paśūn pśūn.
Kāśikāvṛttī2: anudāttaṃ ca 8.1.3 anudāttaṃ ca tad bhavati yadāmreḍitasaṃjñam. bhuṅkte bhuṅkte See More
anudāttaṃ ca 8.1.3 anudāttaṃ ca tad bhavati yadāmreḍitasaṃjñam. bhuṅkte bhuṅkte. paśūn pśūn.
Nyāsa2: anudāttañca. , 8.1.3 prakṛtisvare prāpte parasyānudāttatvamucyate. anudāttaśabda See More
anudāttañca. , 8.1.3 prakṛtisvare prāpte parasyānudāttatvamucyate. anudāttaśabdaścātra paraśabdasāmānādhikaraṇyānna śāstrīyamanudāttamāha, kiṃ tarhi? anvartho vijñāyate--avidyamānamudāttamanudāttamiti. śāstrīye hranudātte gṛhramāṇe sambandhārthaṃ parasyaiti ṣaṣṭhyuccārayitavyā syāt(). tathā ca "alo'ntyasya" 1.1.51 syāt(). athāpi sarvasyetyanuvatrtata, evamapi vacanaprāmāṇyādekakāla eva sarvādeśaḥ prasajyeta. tasmādanvarthasyaiva grahaṇaṃ yuktam(). "bhuṅaktebhuṅkte" iti. "bhujo'navane" 1.3.66 ityātmanepadam(). tasmin? kṛte sati śiṣṭasvaratvāddhātusvaraṃ bādhitvā pratyayasvaraḥ. śnami kṛte yadyapi tasya svaraḥ satiśiṣṭaḥ, tathāpi "vikaraṇasvaraḥ sārvadhātukasvaraṃ na bādhate" iti teśabda eva svare prasakte "tasyanudātteviṅadadupadeśāllasārvadhātukamanudāttamah? nviṅoḥ" 6.1.180 iti sārvadhātukasyānudāttatvam(), śnasorallope kṛte "anudāttasya ca yatrodāttalopaḥ" 6.1.155 iti punasteśabda udāttaḥ, nitye cārthe dvirvacanam(), tasmin? kṛte'nena paramanudāttaṃ bhavati. "paśūnpaśūn()" iti. "kubhrraśca" (da.u.1-107) ityata "kuḥ" ityanuvatrtamāne "arjivṛśikasamyamipaśibādha#āmṛjipaśitugdhugdīrghahakārāśca" (da.u.1.112) iti kupratyayaḥ, dṛśe paśiradiśaśca. paśṛśabdaḥ pratyayasvareṇāntodāttaḥ, vibhaktyakāreṇa sahaikādeśaḥ, "ekādeśa udāttenodāttaḥ" 8.2.5 vīpsāyāṃ dvirvacanam(), anena parasyānudāttatvam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents