Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तिङ्ङतिङः tiṅṅatiṅaḥ
Individual Word Components: tiṅ atiṅaḥ
Sūtra with anuvṛtti words: tiṅ atiṅaḥ padasya (8.1.16), padāt (8.1.17), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18)
Type of Rule: vidhi
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)

Description:

A finite verb is unaccented, when a word precedes it, which is not a finite verb. Source: Aṣṭādhyāyī 2.0

[After 17] a non-verbal [padá 17 (á-tiṄ-aḥ), a padá ending in 1.1.72] l-substitutes (tiṄ) [is all anudātta 18]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.17, 8.1.18

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:atiṅaḥ iti kimartham |
2/7:pacati karoti |
3/7:atiṅvacanam anarthakam samānavākyādhikārāt |*
4/7:atiṅvacanam anarthakam |
5/7:kim kāraṇam |
See More


Kielhorn/Abhyankar (III,374.21-25) Rohatak (V,327-328)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tiṅantaṃ padam atiṅantāt padāt param anudāttaṃ bhavati. devadattaḥ pacati. yajña   See More

Kāśikāvṛttī2: tiṅṅatiṅaḥ 8.1.28 tiṅantaṃ padam atiṅantāt padāt param anudāttaṃ bhavati. devad   See More

Nyāsa2: tiṅṅatiṅaḥ. , 8.1.28 "nīlamutpalam()" iti. utpalamityetat? "navvi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions