Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः tiṅo gotrādīni kutsanābhīkṣṇyayoḥ
Individual Word Components: tiṅaḥ gotrādīni kutsanābhīkṣṇyayoḥ
Sūtra with anuvṛtti words: tiṅaḥ gotrādīni kutsanābhīkṣṇyayoḥ padasya (8.1.16), padāt (8.1.17), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18)
Type of Rule: vidhi
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)

Description:

The words ((gotra)) &c, become unaccented after a finite verb, when a contempt or a repetition is intended. Source: Aṣṭādhyāyī 2.0

[After 1.1.67 a padá 17 ending in 1.1.72] l-substitutes tiṄ (3.4.78) the class of words beginning with go-trá- (is all low-pitched 18) when denoting a pejorative (kuts-ána-°) or frequentative (°ābhīkṣṇ-yay-oḥ) sense. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.17, 8.1.18

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:kim idam tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam pāṭhaviśeṣaṇam |
2/11:kutsanābhīkṣṇyayoḥ arthayoḥ gotrādīni bhavanti tiṅaḥ parāṇi anudāttāni iti |
3/11:āhosvit anudāttaviśeṣaṇam |
4/11:tiṅaḥ parāṇi gotrādīni kutsanābhīkṣṇyayoḥ arthayoḥ anudāttāni bhavanti iti |
5/11:tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam pāṭhaviśeṣaṇam |*
See More


Kielhorn/Abhyankar (III,374.7-20) Rohatak (V,327)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tiṅantāt padāt parāṇi gotrādīni kutsane ābhīkṣṇye cārthe vartamānāni anuttāni    See More

Kāśikāvṛttī2: tiṅo gotrādīni kutsanā'bhīkṣṇyayoḥ 8.1.27 tiṅantāt padāt parāṇi gotrāni kutsa   See More

Nyāsa2: tiṅo gotrādīni kutsanābhīkṣṇyayoḥ. , 8.1.27 yathāyathamudāttādiṣu prāpteṣvidamār   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions