Kāśikāvṛttī1: tiṅantāt padāt parāṇi gotrādīni kutsane ābhīkṣṇye cārthe vartamānāni
anudāttāni See More
tiṅantāt padāt parāṇi gotrādīni kutsane ābhīkṣṇye cārthe vartamānāni
anudāttāni bhavanti. pacati gotram. jalpati gotram. ābhīkṣṇye pacati pacati
gotram. jalpati jalpati gotram. bruvaḥ pacati bruvam. jalpati bruvam. pacati pacati
bruvam. jalpati jalpati bruvam. bruvaḥ iti bruvaḥ kannipātanād vacyādeśābhāvaśca.
gotra. bruva. pravacana. prahasana. prakathana. pratyayana. pracakṣaṇa. prāya. vicakṣaṇa.
avacakṣaṇa. svādhyāya. bhūyiṣtha. vā nāma. nāma ityetad vā nihanyate. pakṣe
ādyudāttam eva bhavati. pacati nāma. paṭhati nāma. tiṅaḥ iti kim? kutsitaṃ gotram.
gotrādīni iti kim? pacati pāpam. kutsanābhīkṣṇyayoḥ iti kim? khanati gotraṃ
sametya kūpam. kutsanābhīkṣṇyagrahaṇaṃ ca pāṭhaviśeṣaṇaṃ draṣṭavyam. tena anyatra api
gotrādigrahaṇena kutsanābhīkṣṇyayoreva kāryaṃ bhavati.
Kāśikāvṛttī2: tiṅo gotrādīni kutsanā'bhīkṣṇyayoḥ 8.1.27 tiṅantāt padāt parāṇi gotrādīni kutsa See More
tiṅo gotrādīni kutsanā'bhīkṣṇyayoḥ 8.1.27 tiṅantāt padāt parāṇi gotrādīni kutsane ābhīkṣṇye cārthe vartamānāni anudāttāni bhavanti. pacati gotram. jalpati gotram. ābhīkṣṇye pacati pacati gotram. jalpati jalpati gotram. bruvaḥ pacati bruvam. jalpati bruvam. pacati pacati bruvam. jalpati jalpati bruvam. bruvaḥ iti bruvaḥ kannipātanād vacyādeśābhāvaśca. gotra. bruva. pravacana. prahasana. prakathana. pratyayana. pracakṣaṇa. prāya. vicakṣaṇa. avacakṣaṇa. svādhyāya. bhūyiṣtha. vā nāma. nāma ityetad vā nihanyate. pakṣe ādyudāttam eva bhavati. pacati nāma. paṭhati nāma. tiṅaḥ iti kim? kutsitaṃ gotram. gotrādīni iti kim? pacati pāpam. kutsanābhīkṣṇyayoḥ iti kim? khanati gotraṃ sametya kūpam. kutsanābhīkṣṇyagrahaṇaṃ ca pāṭhaviśeṣaṇaṃ draṣṭavyam. tena anyatra api gotrādigrahaṇena kutsanābhīkṣṇyayoreva kāryaṃ bhavati.
Nyāsa2: tiṅo gotrādīni kutsanābhīkṣṇyayoḥ. , 8.1.27 yathāyathamudāttādiṣu prāpteṣvidamār See More
tiṅo gotrādīni kutsanābhīkṣṇyayoḥ. , 8.1.27 yathāyathamudāttādiṣu prāpteṣvidamārabhyate. "pacati gotram()" iti. yaḥ svapuruṣakāreṇa jovikāṃ kalpayitu maśakto gotrakhakakakakyāpanena tāṃ kalpayati sa evamucyate. "pacati" iti. vyaktīkarītītyarthaḥ. "paci vyaktīkaraṇaṃ" (dhā.pā.174) "pacatipacati gotram()" iti. nitye'rthe dvirvacanam(). yastvābhīkṣaṇyena gotraṃ khyāpayati sa eva mucyate. "vācyādeśābhāvaśca" iti. "brāuvo vaciḥ" 2.4.53 iti vacyādeśaḥ prāpnoti, tasyābhāvo nipātanādava. "vicakṣaṇa" iti. atrāpi "cakṣiṅaḥ khyāña" 2.4.54 iti prāptasya khyāñādeśasyābhāvo nipānādeva veditavyaḥ.
"nāmetyetadavā nihanyate" iti. vibhāṣāgrahaṇasyānuvṛtteḥ. na ca tadanuvṛttāvatiprasaṅgo bhavati; vyavasthita vibhāṣāvijñānāt(). "pakṣe ādyudāttameva bhavati" iti. "nabviṣayasyānisantasya" (phi.sū.2.26) iti nāmaśabdasyādyudāttatvāt(). "kutsitaṃ gotram()" iti. "guṅ? avyakte śabde" (dhā.pā.949) ityasmādauṇādike ṣṭrani vihite gotramiti bhavati. tasmānnitsvareṇa gotraśabdo'trādyudttaḥ. "pacati pāpam()" iti. pāpaśbdaḥ kutsane vatrtate, siṅantācca paro bhavati, na tu gotrādiriti na nihanyate.
iha kutsanābhikṣṇyagrahaṇe, etadanudāttaviśeṣaṇaṃ vā syāt()--tiṅaḥ parāṇi gotrādīnyanudāttāni bhavanti kutsanābhīkṣṇyayoriti, uta gotrādīnāṃ pāṭhaviśeṣaṇaṃ vā syāt()--etayorarthayorgotrādīni bhavanti, tāni ca tiṅaḥ parāṇyanudāttāni bhavantīti? anayorarthayorgotrādivyapadeśamāsādayantīti yo'sau teṣāṃ prātipadikeṣu viśiṣṭānupūrvīkaḥ pāṭhaḥ, sa eva tayorarthayovaṃtrtamānānāṃ bhavatīti yāvat(). tatra pūrvasmin? pakṣe "canacidivagotrāditaddhitāmreḍitedhvagateḥ" 8.1.57 ityatra "kutsane ca supyagotrādau" 8.1.69 ityatra ca kutsanābhīkṣṇyayorapi vatrtamānānaṃ kāryaṃ prāpnoti; viśeṣānupādānāt(). itara()smastu pakṣe na bhavatyeṣa doṣaḥ. yāni hi na kutsanābhīkṣṇyayorvatrtante teṣāṃ gotrādivyapadeśa eva nāsti; kutsanābhīkṣṇyavṛttīnāmeva gaṇe paṭhitatvāt(). etat? sarvaṃ cetasi kṛtvā''ha--"kutsanābhīkṣṇyagrahaṇaṃ ca" ityādi. paṭha()ta iti pāṭhaḥ, sanniveśaviśeṣaḥ. sadviśeṣaṇameva tadvevitavyam(). tena kimiṣṭaṃ bhavatītyāha--"tena" ityādi. kathaṃ punarekena yatnena gotrādīnāṃ pāṭhaśca śakyo viśeṣayitumanudāttatvañcaiṣāṃ vidhātum()? evaṃ manyate--yogavibhāgaḥ katrtavyaḥ, tiṅaḥ parāṇi gotrādīnyanudāttāni bhavanti; tataḥ "kutsanābhīkṣṇyayoḥ", gotrādīnītyeva. na cātra dvitīyeyoge vidheyamanyadastīti gotrādīnyeva kutsanābhīkṣṇyagrahaṇena viśiṣyante. atha vā--ubhayathā sūtramācāryeṇa śiṣyāḥ pratipāditāḥ, ubhayañcaitat? pramāṇam(), ata ubhayaṃ grahīṣyantīti. vṛttigranthastu tiṅantāt? padāduttarāṇi gotrādīnītyādiko vākyabhedenaiva neyaḥ--gotrādīni kutsane cāmīkṣṇye ca bhavanti, tānyeva tiṅantāt? padāduttarāṇyanudāttāni bhavantīti. nanu ca gotrādayaḥ śabdā gotrādāvevānarthāntare vatrtante, te kathaṃ kutsanābhīkṣṇyayorvatrtaran()? tameva svārthaṃ yadā tu kutsanābhīkṣṇyaviśiṣṭamācakṣate tadā tayorvartanta ityadoṣaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents