Kāśikāvṛttī1: vidyamānapūrvāt prathamāntāt padātuttarayoḥ yuṣmadasmadoḥ vibhāṣa vānnāvādayo na See More
vidyamānapūrvāt prathamāntāt padātuttarayoḥ yuṣmadasmadoḥ vibhāṣa vānnāvādayo na
bhavanti. grāme kambalaste svam, grāme kambalastava svam. grāme kambalo me svam,
grāme kambalo mama svam. grāme kambalaste dīyate, grāme kambalastubhyaṃ dīyate.
grāme kambalo me dīyate, grāme kambalo mahyaṃ dīyate. grāme chātrāstvā
paśyanti, grāme chātrāstvāṃ paśyanti. grām chātrā mā paśyanti, grāme
chātrā māṃ pśyanti. supūrvāyāḥ iti kim? kambalaste svam. kambalo me svam.
pathamāyāḥ iti kim? kambalo grāme te svam. kambalo grāme me svam. yuṣmadasmador
vibhāṣā ananvādeśiti vaktavyam. iha mā bhūt, atho grāme kambalaste svam, atho
grāme kambalo me svam. apara āha sarva eva vānnāvādayo 'nanvādeśe vibhāṣā vaktavyāḥ.
kambalaste svam, kambalastava svam. kambalo me svam, kambalo mama svam. ananvādeśe
iti kim? atho kambalaste svam. atho kambalo me svam. na tarhi idānīmidaṃ vaktavyam
sapūrvāyāḥ prathamāyā vibhāṣā iti? vaktavyaṃ ca. kiṃ prayojanam? anvādeśārtham.
anavādeśe hi vibhāṣā yathā syāt. atho grāme kambalaste svam, atho grāme kambalaste
svam. atho grāme kambalo me svam, atho grāmekambalo me svam, atho grāme kambalo
mama svam.
Kāśikāvṛttī2: sapūrvāyāḥ prathamāyā vibhāṣā 8.1.26 vidyamānapūrvāt prathamāntāt padātuttarayo See More
sapūrvāyāḥ prathamāyā vibhāṣā 8.1.26 vidyamānapūrvāt prathamāntāt padātuttarayoḥ yuṣmadasmadoḥ vibhāṣa vānnāvādayo na bhavanti. grāme kambalaste svam, grāme kambalastava svam. grāme kambalo me svam, grāme kambalo mama svam. grāme kambalaste dīyate, grāme kambalastubhyaṃ dīyate. grāme kambalo me dīyate, grāme kambalo mahyaṃ dīyate. grāme chātrāstvā paśyanti, grāme chātrāstvāṃ paśyanti. grām chātrā mā paśyanti, grāme chātrā māṃ pśyanti. supūrvāyāḥ iti kim? kambalaste svam. kambalo me svam. pathamāyāḥ iti kim? kambalo grāme te svam. kambalo grāme me svam. yuṣmadasmador vibhāṣā ananvādeśiti vaktavyam. iha mā bhūt, atho grāme kambalaste svam, atho grāme kambalo me svam. apara āha sarva eva vānnāvādayo 'nanvādeśe vibhāṣā vaktavyāḥ. kambalaste svam, kambalastava svam. kambalo me svam, kambalo mama svam. ananvādeśe iti kim? atho kambalaste svam. atho kambalo me svam. na tarhi idānīmidaṃ vaktavyam sapūrvāyāḥ prathamāyā vibhāṣā iti? vaktavyaṃ ca. kiṃ prayojanam? anvādeśārtham. anavādeśe hi vibhāṣā yathā syāt. atho grāme kambalaste svam, atho grāme kambalaste svam. atho grāme kambalo me svam, atho grāmekambalo me svam, atho grāme kambalo mama svam.
Nyāsa2: sapūrvāyāḥ prathamāyā vibhāṣā. , 8.1.26 sahaśabdo'tra vidyamānavacanaḥ, pṛrvaśab See More
sapūrvāyāḥ prathamāyā vibhāṣā. , 8.1.26 sahaśabdo'tra vidyamānavacanaḥ, pṛrvaśabdo vyavasthāvācī. saha vidyamānaṃ pūrva yasyāḥ sā sapūrvā--pañcamyarthe bahuvrīhiḥ, "vopasarjanasya" 6.3.81 iti sahasya sabhāvaḥ. "prathamāyāḥ" iti. pratyayagrahaṇaparibhāṣayā (bho.pa.7) tadantagrahaṇaṃ vijñāyate. ata evāha--"prathamāntāt? padāt()" iti. "yuṣmadasmadorvibhāṣā" ityādi. ādeśaḥ=kathanam(), andādeśaḥ=anukathanam(). na anvādeśo'nanvādeśaḥ. tatrānanvādeśe yuṣmadasmadorvibhādhā bhavatīti vaktavyam().
kimarthamityāha--"iha" ityādi.
"sarva eva" ityādi. ye sapūrvāt? prathamāntāt? padātparayoryuṣmadasmadoḥ prāpnuvantyādeśāḥ, ye ca tato'nye te sava evānatvādeśe vibhāṣā vaktavyāḥ.
yadyevam? anena vacanenaiva sarvatra vikalpasya siddhatvādapārthakamidaṃ sūtramiti manmamāna āha--"na tarhi" ityādi. "anvādeśārtham? iti. yadyetannocyeta, tato'nanvādeśa ityabhidhānāt? sapūrvāt? prathamāntādanvādeśe vikalpo na syāt(). tasmāt? sapūrvāt? prathamāntādanvādeśe'pi vikalpo yathā syādityevamarthaṃ kriyamāṇe'pyupasaṃkhyāne sūtramidaṃ katrtavyameva. a()smastu kriyamāṇe tadupasaṃkhyānaṃ na katrtavyam(). katham()? siṃhāvalokitatyāyena vibhāṣāgrahaṇaṃ pūrvatrāpyupatiṣṭhate. satra vyavasthitavibhāṣāgrahaṇādananvādeśe sarvatra vikalpo bhaviṣyati, anvādeśe tu nityaṃ dānnāvādayaḥ, sapūrvāyāḥ prathamāyā anvādeśe'pi vikalpa iti॥
Bālamanoramā1: sapūrvāyāḥ. vāṃ-nāvādyādeśā ananvādeśe pākṣikāḥ, anvādeśe tu nityā
ityuktam. anv See More
sapūrvāyāḥ. vāṃ-nāvādyādeśā ananvādeśe pākṣikāḥ, anvādeśe tu nityā
ityuktam. anvādeśe'pi kvacidvikalpārthamidam. sahaśabdo'tra `salomaka'
#ityādivadvidyamānavācī. vīdyamānaṃ pūrvaṃ yasya iti vigrahaḥ, `tena saheti
tulyayoge' iti sahasya samāsaḥ. tusyayogavacanaṃ prāyikamiti vakṣyamāṇatvāt.
`prathame'tyanena tadantaṃ gṛhrate. tadāha–vidyamānetyādinā. parayorityanantaraṃ
`yuṣmadasmado'riti śeṣaḥ. bhaktastvamiti. `devadatte'tyadyāhāryam. he devadatta
tvamapi bhaktaḥ, ahamapi bhakta ityanvayaḥ. teneti. bhaktatvenetyarthaḥ. trāyate iti
pālayatītyarthaḥ. at pūrvavākyopāttayuṣmadasmadarthayoriha punarūpādānādanvādeśo'yam.
atra `tene' tyetat pūrvaṃ vidyamānaṃ padaṃ, tataḥ paraṃ `hari'riti prathamāntaṃ, tataḥ
parasya yuṣmacchabdasyānvādeśe'pi tvādeśavikalpaḥ. tathā `trāyate' ityetatpūrvaṃ
vidyamānaṃ padam, tataḥ paraṃ `saḥ' iti pratamāntam, tataḥ
parasyā'smacchabdasyānvādeśe'pi mādeśaviklapaḥ. `trāyata'
ityetanmadhyamaṇinyāyenobhayatra saṃbadhyate. tene nimittanimittinoḥ
samānavākyasthatvaṃ, sa ityasya vidyamānapūrvatvaṃ ca bodhyam.
Bālamanoramā2: sapūrvāyāḥ prathamāyā vibhāṣā , 8.1.26 sapūrvāyāḥ. vāṃ-nāvādyādeśā ananvādeśe pā See More
sapūrvāyāḥ prathamāyā vibhāṣā , 8.1.26 sapūrvāyāḥ. vāṃ-nāvādyādeśā ananvādeśe pākṣikāḥ, anvādeśe tu nityā ityuktam. anvādeśe'pi kvacidvikalpārthamidam. sahaśabdo'tra "salomaka" #ityādivadvidyamānavācī. vīdyamānaṃ pūrvaṃ yasya iti vigrahaḥ, "tena saheti tulyayoge" iti sahasya samāsaḥ. tusyayogavacanaṃ prāyikamiti vakṣyamāṇatvāt. "prathame"tyanena tadantaṃ gṛhrate. tadāha--vidyamānetyādinā. parayorityanantaraṃ "yuṣmadasmado"riti śeṣaḥ. bhaktastvamiti. "devadatte"tyadyāhāryam. he devadatta tvamapi bhaktaḥ, ahamapi bhakta ityanvayaḥ. teneti. bhaktatvenetyarthaḥ. trāyate iti pālayatītyarthaḥ. at pūrvavākyopāttayuṣmadasmadarthayoriha punarūpādānādanvādeśo'yam. atra "tene" tyetat pūrvaṃ vidyamānaṃ padaṃ, tataḥ paraṃ "hari"riti prathamāntaṃ, tataḥ parasya yuṣmacchabdasyānvādeśe'pi tvādeśavikalpaḥ. tathā "trāyate" ityetatpūrvaṃ vidyamānaṃ padam, tataḥ paraṃ "saḥ" iti pratamāntam, tataḥ parasyā'smacchabdasyānvādeśe'pi mādeśaviklapaḥ. "trāyata" ityetanmadhyamaṇinyāyenobhayatra saṃbadhyate. tene nimittanimittinoḥ samānavākyasthatvaṃ, sa ityasya vidyamānapūrvatvaṃ ca bodhyam.
Tattvabodhinī1: sapūrvāyāḥ. `saha'śabdo'tra `salomaka'ityatreva vidyamānavacanaḥ. `te Sū #361 See More
sapūrvāyāḥ. `saha'śabdo'tra `salomaka'ityatreva vidyamānavacanaḥ. `tena sahetī'tyatra
tulyayagavacanaṃ prāyikamiti vakṣyamāṇatvādvidyamānavacanasyāpi sahasya samāsaḥ.
`vopasarjanasye'ti sabhāvaḥ. `prathamāyā'iti ca pratyayagrahaṇāttadantavidhirityāvocyāha–
vidyamānapūrvādityādi. `ete vānāvādaya ādeśāḥ'ityaviśeṣottayaiva vibhāṣayā siddhe,
kimarthamidaṃ va canamityāśaṅkāṃ parihannāha–anvādeśe'pīti. bhaktastvamityādi. tvaṃ
harestvaṃ bhaktastenaiva kāraṇenā'hamapī ti vyācakṣāṇānāṃ tu yacchabdādhyāhārakleśa
iti bodhyam. atra `tene'ti pūrvaṃ vidyamānaṃ padaṃ, tato haririti prathamāntaṃ, tataḥ
parasya yuṣmacchabdasyādeśaḥ. tathā `trāyate'ikatyasmātparaṃ`sa'iti prathamāntaṃ, tataḥ
parasyā'smacchabdasyādeśaḥ.
Tattvabodhinī2: sapūrvāyāḥ prathamāyā vibhāṣā 361, 8.1.26 sapūrvāyāḥ. "saha"śabdo'tra See More
sapūrvāyāḥ prathamāyā vibhāṣā 361, 8.1.26 sapūrvāyāḥ. "saha"śabdo'tra "salomaka"ityatreva vidyamānavacanaḥ. "tena sahetī"tyatra tulyayagavacanaṃ prāyikamiti vakṣyamāṇatvādvidyamānavacanasyāpi sahasya samāsaḥ. "vopasarjanasye"ti sabhāvaḥ. "prathamāyā"iti ca pratyayagrahaṇāttadantavidhirityāvocyāha--vidyamānapūrvādityādi. "ete vānāvādaya ādeśāḥ"ityaviśeṣottayaiva vibhāṣayā siddhe, kimarthamidaṃ va canamityāśaṅkāṃ parihannāha--anvādeśe'pīti. bhaktastvamityādi. tvaṃ harestvaṃ bhaktastenaiva kāraṇenā'hamapī ti vyācakṣāṇānāṃ tu yacchabdādhyāhārakleśa iti bodhyam. atra "tene"ti pūrvaṃ vidyamānaṃ padaṃ, tato haririti prathamāntaṃ, tataḥ parasya yuṣmacchabdasyādeśaḥ. tathā "trāyate"ikatyasmātparaṃ"sa"iti prathamāntaṃ, tataḥ parasyā'smacchabdasyādeśaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents