Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सपूर्वायाः प्रथमाया विभाषा sapūrvāyāḥ prathamāyā vibhāṣā
Individual Word Components: sapūrvāyāḥ prathamāyāḥ vibhāṣā
Sūtra with anuvṛtti words: sapūrvāyāḥ prathamāyāḥ vibhāṣā padasya (8.1.16), padāt (8.1.17), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18), yuṣmadasmadoḥ (8.1.20), na (8.1.24)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)

Description:

When the pronoun follows after a Nominative, which itself is preceded by another word, then the above substitutions may take place optionally. Source: Aṣṭādhyāyī 2.0

[The substitute morphemes introduced in 20-23 do not 24] optionally (vibhāṣā) replace [the personal pronouns yuṣmád- `you' and asmád- `we' 20 after 1.1.67 a padá 17 ending in 1.1.72] the first sUP triplet, co-occurring after [another padá 17] (sá-pūrvā-y-āḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.17, 8.1.18, 8.1.24, 8.1.20

Mahābhāṣya: With kind permission: Dr. George Cardona

1/26:yuṣmadasmadoḥ anyatarasyām ananvādeśe |*
2/26:yuṣmadasmadoḥ anyatarasyām ananvādeśe iti vaktavyam |
3/26:grāme kambalaḥ te svam |
4/26:grāme kambalaḥ tava svam |
5/26:grāme kambalaḥ me svam |
See More


Kielhorn/Abhyankar (III,373.20-374.6) Rohatak (V,326)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: vidyamānapūrvāt prathamāntāt padātuttarayoḥ yuṣmadasmadoḥ vibhāṣa vānnāvādayo na   See More

Kāśikāvṛttī2: sapūrvāyāḥ prathamāyā vibhāṣā 8.1.26 vidyamānapūrvāt prathamāntāt padātuttarayo   See More

Nyāsa2: sapūrvāyāḥ prathamāyā vibhāṣā. , 8.1.26 sahaśabdo'tra vidyamānavacanaḥ, pṛrvab   See More

Bālamanoramā1: sapūrvāyāḥ. vāṃ-nāvādyādeśā ananvādeśe pākṣikāḥ, anvādeśe tu nityā ityuktam. anv   See More

Bālamanoramā2: sapūrvāyāḥ prathamāyā vibhāṣā , 8.1.26 sapūrvāyāḥ. vāṃ-nāvādyādeśā ananvāde    See More

Tattvabodhinī1: sapūrvāyāḥ. `saha'śabdo'tra `salomaka'ityatreva vidyamānavacanaḥ. `te Sū #361   See More

Tattvabodhinī2: sapūrvāyāḥ prathamāyā vibhāṣā 361, 8.1.26 sapūrvāyāḥ. "saha"śabdo'tra    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions