Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न चवाहाहैवयुक्ते na cavāhāhaivayukte
Individual Word Components: na cavāhāhaivayukte
Sūtra with anuvṛtti words: na cavāhāhaivayukte padasya (8.1.16), padāt (8.1.17), anudāttam (8.1.18), sarvam (8.1.18), apādādau (8.1.18), yuṣmadasmadoḥ (8.1.20)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.1.18 (1anudāttaṃ sarvam apādādau)

Description:

The above substitutions do not take place when there is in connection with the pronouns any of these: ((ca)), 'and' ((vā)), 'or' ((ha)), 'oh! ((aha)) 'wonderful', or ((eva)) 'only'. Source: Aṣṭādhyāyī 2.0

[The substitute morphemes introduced in 20-23] do not replace (ná) [the second and first personal pronouns yuṣmád- `you' and asmád- `we' 20] when co-occurring [before 1.1.66] the particles ca `and', vā `or', ha, áha `indeed, certainly' and evá `only'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.17, 8.1.18, 8.1.20


Commentaries:

Kāśikāvṛttī1: ca vā ha aha eva ebhir yukte yuṣmadasmadoḥ vānnāvādayoḥ na bhavanti. purveṇa pra   See More

Kāśikāvṛttī2: na cavāhāhaevayukte 8.1.24 ca vā ha aha eva ebhir yukte yuṣmadasmadoḥ vānda   See More

Nyāsa2: na cavāhāhaivayukte. , 8.1.24 "ebhiryukte" iti. "napuṃsake bhāve    See More

Bālamanoramā1: na cavāhā. ca ityavyayaṃ samuccaye, vā iti vikalpe, hā ityadbhute, aha iti khede   See More

Bālamanoramā2: na cavāhā'baivayukte , 8.1.24 na cavāhā. ca ityavyayaṃ samuccaye, vā iti vikalpe   See More

Tattvabodhinī1: yuktagrahaṇāditi. yatra yuṣmadasmadarthagatān samuccayādīṃścādayo dyotayanti ta Sū #359   See More

Tattvabodhinī2: na cāvāhā'haivayukte 359, 8.1.24 yuktagrahaṇāditi. yatra yuṣmadasmadarthagatān s   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions