Kāśikāvṛttī1: priya sukha ityetayoḥ anyatarasyāṃ dve bhavataḥ akṛcchre dyotye. kṛcchraṃ duḥkha See More
priya sukha ityetayoḥ anyatarasyāṃ dve bhavataḥ akṛcchre dyotye. kṛcchraṃ duḥkham,
tadabhāvaḥ akṛcchram. priyapriyeṇa dadāti. sukhasukhena dadāti. priyeṇa dadāti. sukhena
dadāti. akhidyamāno dadāti ityarthaḥ. akṛcchre iti kim? priyaḥ putraḥ. sukho rathaḥ.
Kāśikāvṛttī2: akṛcchre priyasukhayoranyatarasyām 8.1.13 priya sukha ityetayoḥ anyatarasyāṃ dv See More
akṛcchre priyasukhayoranyatarasyām 8.1.13 priya sukha ityetayoḥ anyatarasyāṃ dve bhavataḥ akṛcchre dyotye. kṛcchraṃ duḥkham, tadabhāvaḥ akṛcchram. priyapriyeṇa dadāti. sukhasukhena dadāti. priyeṇa dadāti. sukhena dadāti. akhidyamāno dadāti ityarthaḥ. akṛcchre iti kim? priyaḥ putraḥ. sukho rathaḥ.
Nyāsa2: akṛcchre priyasukhayoranyatarasyām?. , 8.1.13 nañatra vipakṣe vatrtate'dharmānṛt See More
akṛcchre priyasukhayoranyatarasyām?. , 8.1.13 nañatra vipakṣe vatrtate'dharmānṛtādivat(). kṛcchram()=duḥkham(), prayatnaḥ=prayāsa ityarthaḥ; sa punaḥ prāṇidharmaḥ. kṛcchravipakṣo'kṛcchram(); prāṇidharma eva, yasmin? sati prayatnamantareṇaiva dānādikriyāṃ sampādayati. tatra vatrtamānayoḥ priyakhaśabdayodrve bhavataḥ. priyapriyeṇa dadāti. vinā prayāsena dadātītyarthaḥ. tṛtayaikavacanāntasya dvirvacane kṛte sublaki ca punastṛtīyaikavacanameva samāsavadbhāvena bhavati. "priyaḥ putraḥ, sukho rathaḥ" iti. nātra priyasukhaśabdau kṛcchravipakṣe prāṇidharmaviśeṣe vatrtate, kiṃ tarhi? dravyayoḥ. putro hi prīṇātīti kṛtvā priya ityucyate, ratho'pi sukhayatīta kṛtvā sukhaḥ॥
Bālamanoramā1: akṛcchre. kṛcchraṃ-kaṣṭam. akṛcchram-anāyāsaḥ. tasminvartamānayoḥ priya sukha
it See More
akṛcchre. kṛcchraṃ-kaṣṭam. akṛcchram-anāyāsaḥ. tasminvartamānayoḥ priya sukha
ityanayodrve vā staḥ. karmadhārayavadbhāvāditi. `karmadhārayavaduttareṣu' ityadhikārāditi
bhāvaḥ. `samāsavacca bahula'mityataḥ samāsavadityanuvṛttistu na śaṅkyā, tasya
vārtikasthatvāt, evaṃ ca `priyeṇe'tyasya `sukhene'tyasya ca dvitve sati
karmadhārayavattvātsupostṛtīyaikavacanayorluki punaḥ samudāyāttṛtīyaikavacanamiti phalitam.
Bālamanoramā2: akṛcchre priyasukhayoranyatarasyām , 8.1.13 akṛcchre. kṛcchraṃ-kaṣṭam. akṛcchram See More
akṛcchre priyasukhayoranyatarasyām , 8.1.13 akṛcchre. kṛcchraṃ-kaṣṭam. akṛcchram-anāyāsaḥ. tasminvartamānayoḥ priya sukha ityanayodrve vā staḥ. karmadhārayavadbhāvāditi. "karmadhārayavaduttareṣu" ityadhikārāditi bhāvaḥ. "samāsavacca bahula"mityataḥ samāsavadityanuvṛttistu na śaṅkyā, tasya vārtikasthatvāt, evaṃ ca "priyeṇe"tyasya "sukhene"tyasya ca dvitve sati karmadhārayavattvātsupostṛtīyaikavacanayorluki punaḥ samudāyāttṛtīyaikavacanamiti phalitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents