Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् akṛcchre priyasukhayoranyatarasyām
Individual Word Components: akṛcchre priyasukhayoḥ anyatarasyām
Sūtra with anuvṛtti words: akṛcchre priyasukhayoḥ anyatarasyām sarvasya (8.1.1), dve (8.1.1), karmadhārayavat (8.1.11)
Type of Rule: vidhi
Preceding adhikāra rule:8.1.11 (1karmadhārayavad uttareṣu)

Description:

The words 'priya' and 'sukha' are repeated optionally, when they mean "easily, without any difficulty". Source: Aṣṭādhyāyī 2.0

[Two expressions occur in the place of the whole 1] optionally (anya-tará-syām) of priy-á- `dear' and sukhá- `happiness' to denote that something is done without difficulty or hardship (á-kr̥cchr-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.1


Commentaries:

Kāśikāvṛttī1: priya sukha ityetayoḥ anyatarasyāṃ dve bhavataḥ akṛcchre dyotye. kṛcchraduḥkha   See More

Kāśikāvṛttī2: akṛcchre priyasukhayoranyatarasyām 8.1.13 priya sukha ityetayoḥ anyatarasdv   See More

Nyāsa2: akṛcchre priyasukhayoranyatarasyām?. , 8.1.13 nañatra vipakṣe vatrtate'dharmānṛt   See More

Bālamanoramā1: akṛcchre. kṛcchraṃ-kaṣṭam. akṛcchram-anāyāsaḥ. tasminvartamānayoḥ priya sukha it   See More

Bālamanoramā2: akṛcchre priyasukhayoranyatarasyām , 8.1.13 akṛcchre. kṛcchraṃ-kaṣṭam. akṛcchram   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions