Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रकारे गुणवचनस्य prakāre guṇavacanasya
Individual Word Components: prakāre guṇavacanasya
Sūtra with anuvṛtti words: prakāre guṇavacanasya sarvasya (8.1.1), dve (8.1.1), karmadhārayavat (8.1.11)
Type of Rule: vidhi
Preceding adhikāra rule:8.1.11 (1karmadhārayavad uttareṣu)

Description:

An adjective is repeated, when it is meant to express that the said attribute belongs to a thing only to a limited degree, and the double word is treated like a Karmadhâraya. Source: Aṣṭādhyāyī 2.0

[Two expressions occur in the place of the whole of 1] an expression denoting a property (guṇa-vác-ana-sya) to indicate that the thing possessed of that property has it only to a limited extent (pra-kār-é) [and the sequence resulting is treated like a Karmadhārayá compound 11]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.1, 8.1.11

Mahābhāṣya: With kind permission: Dr. George Cardona

1/18:guṇavacanasya iti kimartham |
2/18:agniḥ māṇavakaḥ |
3/18:gauḥ vāhīkaḥ |
4/18:prakāre sarveṣām guṇavacanatvāt sarvaprasaṅgaḥ |*
5/18:sarve hi śabdāḥ prakāre vartamānāḥ guṇavacanāḥ sampadyante tena iha api prāpnoti |
See More


Kielhorn/Abhyankar (III,368.16-369.8) Rohatak (V,310-312)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: prakāro bhedaḥ sādṛśyaṃ ca. tadiha sādṛśyaṃ prakāro gṛhyate. prakāre vartanasy   See More

Kāśikāvṛttī2: prakāre guṇavacanasya 8.1.12 prakāro bhedaḥ sādṛśyaṃ ca. tadiha sādṛśyaprakār   See More

Nyāsa2: prakāre guṇavacanasya. , 8.1.12 "prakāro bhedaḥ. sādṛśyaṃ ca"; iti. ubh   See More

Bālamanoramā1: prakāre guṇavacanasya. prakāraśabdaḥ sādṛśye vartate, vyākhyānādityabhipretyāha–   See More

Bālamanoramā2: prakāre guṇavacanasya , 8.1.12 prakāre guṇavacanasya. prakāraśabdaḥ sādṛśye vart   See More

Tattvabodhinī1: prakāre guṇavacanasya. yadyapi prakāraśabdo bhede sādṛśye ca vartate. bahubhi Sū #1597   See More

Tattvabodhinī2: prakāreguṇavacanasya 1597, 8.1.12 prakāre guṇavacanasya. yadyapi prakāraśabdo bh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions