Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कर्मधारयवत्‌ उत्तरेषु karmadhārayavat‌ uttareṣu
Individual Word Components: karmadhārayavat uttareṣu
Sūtra with anuvṛtti words: karmadhārayavat uttareṣu sarvasya (8.1.1), dve (8.1.1)
Type of Rule: adhikāra
Preceding adhikāra rule:8.1.1 (1sarvasya dve)

Description:

In the following rules, the double-word is treated like a Karmadhâraya compound. Source: Aṣṭādhyāyī 2.0

(In the section beginning here and extending up to 15 below : úttare-ṣu) [two expressions occur in the place of the whole of an expression 1 and the sequence resulting] is treated like a Karmadhārayá compound. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.1.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:karmadhārayavattve kāni prayojanāni |
2/8:karmadhārayavattve prayojanam sublopapuṃvadbhāvāntodāttatvāni |*
3/8:sublopaḥ |
4/8:paṭupaṭuḥ |
5/8:puṃvadbhāvaḥ |
See More


Kielhorn/Abhyankar (III,368.12-368.15) Rohatak (V,310)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ita uttareṣu dvirvacaneṣu karmadhārayavat kāryaṃ bhavati ityetad veditavyam. kar   See More

Kāśikāvṛttī2: karmadhārayavaduttareṣu 8.1.11 ita uttareṣu dvirvacaneṣu karmadhārayavat ryaṃ   See More

Nyāsa2: karmadhārayavaduttareṣu. , 8.1.11 karmadhārayavat? kāryaṃ bhavatītyanena kārta   See More

Bālamanoramā1: karmadhārayavaduttareṣu. `kāryaṃ syā'diti śeṣaḥ. karmadhārayavattvasya phal   See More

Bālamanoramā2: karmadhārayavaduttareṣu , 8.1.11 karmadhārayavaduttareṣu. "kāryaṃ s"   See More

Tattvabodhinī1: karmadhārayavaduttareṣu. adhikareṇaiva siddhe `uttareṣuṭaiti vacanaṃ vispaṣṭārt Sū #1596   See More

Tattvabodhinī2: karmadhārayavaduttareṣu 1596, 8.1.11 karmadhārayavaduttareṣu. adhikareṇaiva sidd   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions