Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ई च गणः ī ca gaṇaḥ
Individual Word Components: ī (luptaprathamāntanirdeśaḥ) ca gaṇaḥ
Sūtra with anuvṛtti words: ī (luptaprathamāntanirdeśaḥ) ca gaṇaḥ aṅgasya (6.4.1), abhyāsasya (7.4.58), caṅpare (7.4.93), at (7.4.95)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the Reduplicated Aorist of the Causative, ((ī)) is substituted optionally for the vowel of the reduplicate in ((gaṇ))|| Source: Aṣṭādhyāyī 2.0

The substitute long vowel ī as well as (ca) [the short vowel a(T) 95 replace the vowel of the reduplicated syllable 58 of the áṅga 6.4.1 of the verbal stem] gaṇa- `count' (X 309) [before 1.1.66 the causative marker ṆíC co-occurring with the Aorist substitute marker CáṄ 93]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

ī comes in place of the abhyāsa (6.1.2 pūrvo’ bhyāsaḥ) of an aṅga constituted by verbal root gaṇa when affix ṆiC, followed by CaṄ, follows Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.58, 7.4.93, 7.4.95


Commentaries:

Kāśikāvṛttī1: gaṇeḥ abhyāsasya īkārādeśo bhavati caṅpare ṇau parataḥ, cakārātat ca. ajīgaṇat,    See More

Kāśikāvṛttī2: ī ca gaṇaḥ 7.4.97 gaṇeḥ abhyāsasya īkārādeśo bhavati caṅpare ṇau parataḥ, cakār   See More

Nyāsa2: ī ca gaṇaḥ. , 7.4.97 "gaṇa saṃkhyāne" (dhā.pā.1853) curādāvadantaḥ. ta   See More

Laghusiddhāntakaumudī1: Sū #700

Laghusiddhāntakaumudī2: ī ca gaṇaḥ 700, 7.4.97 gaṇayaterabhyāsasya ī syāccaṅpare ṇau cādat. ajīgaṇat, aj   See More

Bālamanoramā1: ī ca gaṇaḥ. `sanvallaghunī' tyataścaṅpare iti, `atra lope'tyato'bhyās Sū #401   See More

Bālamanoramā2: ī ca gaṇaḥ 401, 7.4.97 ī ca gaṇaḥ. "sanvallaghunī" tyataścaṅpare iti,    See More

Tattvabodhinī1: ī ca gaṇaḥ. `atsmṛdṛ?tvare'tyatra yo't sa cakāreṇa samuccīyate. stana ga Sū #350   See More

Tattvabodhinī2: ī ca gaṇaḥ 350, 7.4.97 ī ca gaṇaḥ. "atsmṛdṛ()tvare"tyatra yo't sa ca   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions