Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: रीगृदुपधस्य च rīgṛdupadhasya ca
Individual Word Components: rīk ṛdupadhasya ca
Sūtra with anuvṛtti words: rīk ṛdupadhasya ca aṅgasya (6.4.1), abhyāsasya (7.4.58), yaṅlukoḥ (7.4.82)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The reduplicate of a root, which has a ((ṛ)) in the penultimate position, gets the augment ((rī)) in the Intensive (with or without ((yaṅ)))|| Source: Aṣṭādhyāyī 2.0

[The final increment 1.1.46] rīK is inserted at the end [of the reduplicated syllable 58 of an áṅga 6.4.1] with penultimate (°-upa-dha-sya) short vowel r̥(T) [before 1.1.66 the affixes 3.1.1 yáṄ and yáṄ-luK 58] also (ca). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.58, 7.4.82

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:rīk ṛtvataḥ saṃyogārtham |*
2/6:rīk ṛtvataḥ iti vaktavyam |
3/6:kim prayojanam |
4/6:saṃyogārtham |
5/6:saṃyogāntāḥ prayojayanti |
See More


Kielhorn/Abhyankar (III,359.4-6) Rohatak (V,274.12-14)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ṛdupadhasya aṅgasya yo 'bhyāsaḥ tasya rīgāgamo bhavati yaṅyaṅlukoḥ parataḥ. va   See More

Kāśikāvṛttī2: rīgṛdupadhasya ca 7.4.90 ṛdupadhasya aṅgasya yo 'bhyāsaḥ tasya rīgāgamo bhavati   See More

Nyāsa2: rīgṛdupadhasya ca. , 7.4.90 "varīvṛtyate" ityādīni vṛtivṛdhinṛ(d   See More

Laghusiddhāntakaumudī1: ṛdupadhasya dhātorabhyāsasya rīgāgamo yaṅyaṅlukoḥ. varīvṛtyate. varīvṛtāñcakre. Sū #719   See More

Laghusiddhāntakaumudī2: rīgṛdupadhasya ca 719, 7.4.90 ṛdupadhasya dhātorabhyāsasya rīgāgamo yaṅyaṅlukoḥ.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions