Kāśikāvṛttī1: ṛdupadhasya aṅgasya yo 'bhyāsaḥ tasya rīgāgamo bhavati yaṅyaṅlukoḥ parataḥ. varī See More
ṛdupadhasya aṅgasya yo 'bhyāsaḥ tasya rīgāgamo bhavati yaṅyaṅlukoḥ parataḥ. varīvṛtyate.
varīvṛtīti. varīvṛdhyate. varīvṛdhīti. narīnṛtyate. narīnṛtīti. rīgṛtvata iti
vaktavyam. iha api yathā syāt, varīvṛścyate. varīvṛścīti. parīpṛcchyate.
parīpṛcchīti.
Kāśikāvṛttī2: rīgṛdupadhasya ca 7.4.90 ṛdupadhasya aṅgasya yo 'bhyāsaḥ tasya rīgāgamo bhavati See More
rīgṛdupadhasya ca 7.4.90 ṛdupadhasya aṅgasya yo 'bhyāsaḥ tasya rīgāgamo bhavati yaṅyaṅlukoḥ parataḥ. varīvṛtyate. varīvṛtīti. varīvṛdhyate. varīvṛdhīti. narīnṛtyate. narīnṛtīti. rīgṛtvata iti vaktavyam. iha api yathā syāt, varīvṛścyate. varīvṛścīti. parīpṛcchyate. parīpṛcchīti.
Nyāsa2: rīgṛdupadhasya ca. , 7.4.90 "varīvṛtyate" ityādīni vṛtivṛdhinṛtīnāṃ (d See More
rīgṛdupadhasya ca. , 7.4.90 "varīvṛtyate" ityādīni vṛtivṛdhinṛtīnāṃ (dhā.pā.758,759.1116) rūpāṇi. "rīgṛtvata iti vaktavyam()" iti. ṛdupadhādanyasyāpi ṛtvato rīgādayo yathā syurityevamartho vyākhyeya ityarthaḥ. tatredaṃ vyākhyānam()--cakāro'tra kriyate, sa ca ṛdupadhādanyasyāpi ṛtvataḥ samuccayārthaḥ, tena vṛścatiprabhṛtīnāmapi ṛtvatāṃ rīgādayo bhavantīti.
"rīgṛtvataḥ" iti sūtraṃ na kṛtam(); vaicitryātham().
"ṛdupadhasya" iti taparakaraṇamasandehārtham(). ukāre parato yaṇādeśe kṛte sandehaḥ syāt()--kimṛkāropadhasya? atha vā rephopadhasyeti()॥
Laghusiddhāntakaumudī1: ṛdupadhasya dhātorabhyāsasya rīgāgamo yaṅyaṅlukoḥ. varīvṛtyate. varīvṛtāñcakre. Sū #719 See More
ṛdupadhasya dhātorabhyāsasya rīgāgamo yaṅyaṅlukoḥ. varīvṛtyate. varīvṛtāñcakre.
varīvartitā..
Laghusiddhāntakaumudī2: rīgṛdupadhasya ca 719, 7.4.90 ṛdupadhasya dhātorabhyāsasya rīgāgamo yaṅyaṅlukoḥ. See More
rīgṛdupadhasya ca 719, 7.4.90 ṛdupadhasya dhātorabhyāsasya rīgāgamo yaṅyaṅlukoḥ. varīvṛtyate. varīvṛtāñcakre. varīvartitā॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents