Kāśikāvṛttī1:
dayateraṅgasya liṭi parato digi ityayam ādeśo bhavati. avdigye, avadigyāte,
avad
See More
dayateraṅgasya liṭi parato digi ityayam ādeśo bhavati. avdigye, avadigyāte,
avadigyire. dayateḥ iti dīṅo grahaṇaṃ na tu daya dāne ityasya. tasya hi liti ām
vihitaḥ. digyādeśena dvirvacanasya bādhanam iṣyate.
Kāśikāvṛttī2:
dayater digi liṭi 7.4.9 dayateraṅgasya liṭi parato digi ityayam ādeśo bhavati.
See More
dayater digi liṭi 7.4.9 dayateraṅgasya liṭi parato digi ityayam ādeśo bhavati. avdigye, avadigyāte, avadigyire. dayateḥ iti dīṅo grahaṇaṃ na tu daya dāne ityasya. tasya hi liti ām vihitaḥ. digyādeśena dvirvacanasya bādhanam iṣyate.
Nyāsa2:
dayaterdigi liṭi. , 7.4.9 "avadigye" ityādi. "deṅ? rakṣaṇe"
See More
dayaterdigi liṭi. , 7.4.9 "avadigye" ityādi. "deṅ? rakṣaṇe" (dhā.pā.962), liṭ(), ṅittvādātmanepadam(), prathapuruṣaḥ, "liṭastajhayoreśirec()" 3.4.81 ityeśirecau, eranekācaḥ" 6.4.82 ityādinā yaṇādeśaḥ. "dayateriti deṅo grahaṇam(), na tu daya dāna ityasya" iti. nanu ca "daya dānagatirakṣaṇahiṃsādāneṣu" (dhā.pā.481) ityetasya grahaṇaṃ kasmānna bhavati? ityata āha--"tasya hi" ityādi. liṭītyucyate, na ca "daya dāne" (dhā.pā.481)--ityetasyānantaro liḍasti; yasmāt? tasya "dayāyāsaśca" (3.1.37) ityanenām? vihitaḥ. nanu ca "amantre" iti tatrānuvatrtate, tato mantra āmo'bhāvāt? syādevānantaryam()? evaṃ manyate--yathādṛṣṭānuvidhiśchandasīti. na ca "daya dāne" (dhā.pā.481) ityetasya mantre digyādeśo dṛśyata ityabhiprāyaḥ.
ihāvadigye--ityanavakāśātvād? digyādese kṛte paścād? dvirvacanena bhavitavyam(), yathā cakhyāvityatra "cakṣiṅaḥ khyāñ()" (2.4.54) iti khyāñādeśasyānavakāśatvāt? tatra kṛte paścād()dvirvacanam(), tathāvadigye ityatrāpi digyādeśe kṛte paścād? dvirvacana kena bādhyeta? iti yaścodayet()--taṃ pratyāha--"digyādeśena dvirvacanasya bādhanamiṣyate" iti. kathaṃ punariṣyamāṇamapi labhyate? nityagrahaṇānuvṛtteḥ. iha pūrvasūtrānnityagrahaṇamanuvatrtate, na cātra vibhāṣā prāpnoti, yannivṛttyartha nityagrahaṇaṃ vijñāyate. tasmādanyalliṭi yat? kāryaṃ prāpnoti, tannivṛttyarthaṃ nityagrahaṇaṃ vijñāyate; tenaivamabhisambandhaḥ kariṣyate--"liṭi prāpnuvatāṃ kāryāṇāṃ digyādeśa eva nityaṃ bhavati, nānyatkāryam()". ityevaṃ dvirvacananivatrtanaṃ bhavati. yaṇādeśastu liṭityucyāyaṃ na vidhīyata iti "eranekācaḥ" 6.4.42 ityaci bhavati॥
Bālamanoramā1:
dayaterdigi. `digī'ti luptaprathamākam.deṅdhātordigītyādeśaḥ
syālliṭītyart Sū #225
See More
dayaterdigi. `digī'ti luptaprathamākam.deṅdhātordigītyādeśaḥ
syālliṭītyarthaḥ. nanu liṭa eśādau digyādeśe kṛte dvitve sati didagye ityādi
syādityata āha–digyādeśeneti. etacca spaṣṭam. vṛttiriti.
bhāṣyasyāpyupalakṣaṇam. krādiniyamādiṭ. digyiṣe digyāthe digyidhve. digye
digyivahe digyimahe. dātā. dāsyate. dayatām. adayata. dayeta. dāsīṣṭa.
Bālamanoramā2:
dayaterdigi liṭi 225, 7.4.9 dayaterdigi. "digī"ti luptaprathamākam.deṅ
See More
dayaterdigi liṭi 225, 7.4.9 dayaterdigi. "digī"ti luptaprathamākam.deṅdhātordigītyādeśaḥ syālliṭītyarthaḥ. nanu liṭa eśādau digyādeśe kṛte dvitve sati didagye ityādi syādityata āha--digyādeśeneti. etacca spaṣṭam. vṛttiriti. bhāṣyasyāpyupalakṣaṇam. krādiniyamādiṭ. digyiṣe digyāthe digyidhve. digye digyivahe digyimahe. dātā. dāsyate. dayatām. adayata. dayeta. dāsīṣṭa.
Tattvabodhinī1:
digyādeśeneti. dayaterliṭi pare dvitvaṃ prāptaṃ, digyādeśaśca, tatra
viśeṣavihi Sū #197
See More
digyādeśeneti. dayaterliṭi pare dvitvaṃ prāptaṃ, digyādeśaśca, tatra
viśeṣavihitena digyādeśena dvitvaśāstrasya bādhaḥ, na caivaṃ `pyāyaḥ pī', `cakṣiṅaḥ
khyā'ñiti pīkhyāñorapi viśeṣavihitatvāttābhyāṃ dvitvabādhaḥ syāditi vācyaṃ,
viṣayasaptamīmāśritya liḍutpatteḥ prāgeva tayoḥ pravṛttatvāt. digyādeśavidhau tu
liṭīti parasaptamyeva, na tu viṣayasaptamī, lakṣyānurodhāt. tadetsūcayati– iṣyata iti.
`dayaterliṭi dvitve prāpte tadbādhitvā paratvāddigyādeśa'iti tu noktam.
parasparalabdhāvakāśayoreva parasya balīyastvāt. digyādesaṃ vinā dvitvasya
sāvakāśatve'pi dvitvaṃ vinā digyādeśasya tadabhāvāditi dik.
Tattvabodhinī2:
dayaterdigi liṭi 197, 7.4.9 digyādeśeneti. dayaterliṭi pare dvitvaṃ prāptaṃ, dig
See More
dayaterdigi liṭi 197, 7.4.9 digyādeśeneti. dayaterliṭi pare dvitvaṃ prāptaṃ, digyādeśaśca, tatra viśeṣavihitena digyādeśena dvitvaśāstrasya bādhaḥ, na caivaṃ "pyāyaḥ pī", "cakṣiṅaḥ khyā"ñiti pīkhyāñorapi viśeṣavihitatvāttābhyāṃ dvitvabādhaḥ syāditi vācyaṃ, viṣayasaptamīmāśritya liḍutpatteḥ prāgeva tayoḥ pravṛttatvāt. digyādeśavidhau tu liṭīti parasaptamyeva, na tu viṣayasaptamī, lakṣyānurodhāt. tadetsūcayati-- iṣyata iti. "dayaterliṭi dvitve prāpte tadbādhitvā paratvāddigyādeśa"iti tu noktam. parasparalabdhāvakāśayoreva parasya balīyastvāt. digyādesaṃ vinā dvitvasya sāvakāśatve'pi dvitvaṃ vinā digyādeśasya tadabhāvāditi dik.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents