Kāśikāvṛttī1: takārādau pratyaye parataḥ caraphaloḥ akārasya ukārādeśo bhavati caraṇaṃ cūrtiḥ. See More
takārādau pratyaye parataḥ caraphaloḥ akārasya ukārādeśo bhavati caraṇaṃ cūrtiḥ. brahmaṇaḥ
cūrtiḥ. praphultiḥ. praphultāḥ sumanasaḥ. yaṅyaṅlukoḥ, abhyāsasya iti ca
anuvartamānam api vacanasāmarthyādiha na abhisambadhyate.
Kāśikāvṛttī2: ti ca 7.4.89 takārādau pratyaye parataḥ caraphaloḥ akārasya ukārādeśo bhavati c See More
ti ca 7.4.89 takārādau pratyaye parataḥ caraphaloḥ akārasya ukārādeśo bhavati caraṇaṃ cūrtiḥ. brahmaṇaḥ cūrtiḥ. praphultiḥ. praphultāḥ sumanasaḥ. yaṅyaṅlukoḥ, abhyāsasya iti ca anuvartamānam api vacanasāmarthyādiha na abhisambadhyate.
Nyāsa2: ti ca. , 7.4.89 ayaṅalugartho'yamārambhaḥ. "cūrttiḥ" iti. "striyā See More
ti ca. , 7.4.89 ayaṅalugartho'yamārambhaḥ. "cūrttiḥ" iti. "striyāṃ ktin()" 3.3.94 pūrvavaddīrghaḥ. "prakṛltāḥ" iti. "niṣṭhā, tadantāṭṭāp(); jas(). "vacanasāmathryādiha nābhisambadhyate" iti. yadīha yaṅluggrahaṇamabhyāsagrahaṇañcābhisambadhyeta, tato vacanasya vaiyathryaṃ syāt(). pūrveṇaiva yaṅayaṅlukorabhyāsasya siddhatvādityabhiprāyaḥ॥
Tattvabodhinī1: nivṛttyarthamityupalakṣaṇam. phullavāniti rūpasya, `niṣṭhā ca
dvyajanā'dit Sū #691 See More
nivṛttyarthamityupalakṣaṇam. phullavāniti rūpasya, `niṣṭhā ca
dvyajanā'dityādyudāttasya ca siddhyarthamiti bodhyam.\t
utphullasaṃphullayorupasaṅakhyānam. utphullasaṃphullayoriti. yadyapi praphulla itivat
phulleḥ pacādyacā siddhaṃ, tathāpi utphustaḥ, saṃphusta iti prayogānivṛttyarthaṃ
vacanam.
Tattvabodhinī2: ti ca 691, 7.4.89 nivṛttyarthamityupalakṣaṇam. phullavāniti rūpasya, "niṣṭh See More
ti ca 691, 7.4.89 nivṛttyarthamityupalakṣaṇam. phullavāniti rūpasya, "niṣṭhā ca dvyajanā"dityādyudāttasya ca siddhyarthamiti bodhyam. * utphullasaṃphullayorupasaṅakhyānam. utphullasaṃphullayoriti. yadyapi praphulla itivat phulleḥ pacādyacā siddhaṃ, tathāpi utphustaḥ, saṃphusta iti prayogānivṛttyarthaṃ vacanam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents