Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ति च ti ca
Individual Word Components: ti ca
Sūtra with anuvṛtti words: ti ca aṅgasya (6.4.1), abhyāsasya (7.4.58), yaṅlukoḥ (7.4.82), caraphaloḥ (7.4.87), ut (7.4.88), ataḥ (7.4.88)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

((u)) is substituted for the vowel of ((car)) and ((phal)) before an affix beginning with ((ta))|| Source: Aṣṭādhyāyī 2.0

[The substitute phoneme u(T) replaces the phoneme short a(T) 88 of the áṅga-s 6.4.1 of the verbal stems cár- `move, graze' (I 591) and phál- `bear fruit' (I 563) before 1.1.66 an affix] with initial t-°. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.88


Commentaries:

Kāśikāvṛttī1: takārādau pratyaye parataḥ caraphaloḥ akārasya ukārādeśo bhavati caraṇaṃ cūrtiḥ.   See More

Kāśikāvṛttī2: ti ca 7.4.89 takārādau pratyaye parataḥ caraphaloḥ akārasya ukārādeśo bhavati c   See More

Nyāsa2: ti ca. , 7.4.89 ayaṅalugartho'yamārambhaḥ. "cūrttiḥ" iti. "stri   See More

Tattvabodhinī1: nivṛttyarthamityupalakṣaṇam. phullavāniti rūpasya, `niṣṭhā ca dvyajanā'dit Sū #691   See More

Tattvabodhinī2: ti ca 691, 7.4.89 nivṛttyarthamityupalakṣaṇam. phullavāniti rūpasya, "niṣṭh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions