Kāśikāvṛttī1: caraphaloḥ abhyāsāt parasya ataḥ ukārādeśo bhavati yaṅyaṅlukoḥ parataḥ. cañcūrya See More
caraphaloḥ abhyāsāt parasya ataḥ ukārādeśo bhavati yaṅyaṅlukoḥ parataḥ. cañcūryate.
cañcūrīti. pamphulyate. pamphulīti. parasya iti kim? abhyāsasya mā bhūt. ataḥ iti
kim? alo 'ntyasya mā bhūt. uditi taparakaraṇaṃ cañcūrti, pamphulīti ityatra
laghūpadhaguṇanivṛttyartham. dīrghasya asiddhatvātiha labhutvaṃ na nivartate.
Kāśikāvṛttī2: ut parasya ataḥ 7.4.88 caraphaloḥ abhyāsāt parasya ataḥ ukārādeśo bhavati yaṅya See More
ut parasya ataḥ 7.4.88 caraphaloḥ abhyāsāt parasya ataḥ ukārādeśo bhavati yaṅyaṅlukoḥ parataḥ. cañcūryate. cañcūrīti. pamphulyate. pamphulīti. parasya iti kim? abhyāsasya mā bhūt. ataḥ iti kim? alo 'ntyasya mā bhūt. uditi taparakaraṇaṃ cañcūrti, pamphulīti ityatra laghūpadhaguṇanivṛttyartham. dīrghasya asiddhatvātiha labhutvaṃ na nivartate.
Nyāsa2: utparasyātaḥ , 7.4.88 "abhyāsasya mā bhūt()" iti. asati paragrahaṇe'bh See More
utparasyātaḥ , 7.4.88 "abhyāsasya mā bhūt()" iti. asati paragrahaṇe'bhyāsādhikārādabhyāsasyaiva syādityabhiprāyaḥ. "alo'ntyasya mā bhūt()" iti. yadi "ataḥ" iti nocyeta, tato'lo'ntya (1.1.52) paribhāṣayā'bhyāsātparasya dhāturūpasya yo'ntyo'l? tasya syāditi manyate.
atha taparakaraṇaṃ kimartham(), yāvatā mātrikasya sthāna āntaratamyādvidhīyamāno mātrika eva bhaviṣyati? ityata āha--"taparakaraṇam()" ityādi. asati taparakaraṇa ukāre kṛte cañcūrti, pamphultītyatra "pugantalaghūpadhasya" 7.3.86 iti guṇaḥ syāt(), sa mā bhūdityevamrathaṃ taparakaraṇaṃ kriyate. nanu cañcūrtītyatra dīrghatvameva guṇasya bādhako bhaviṣyati, tatkimetannivṛttyarthena taparakaraṇena? ityata āha--"dīrghatvam()" ityādi. asiddhatvaṃ tu "pūrvatrāsiddham()" 8.2.1 ityanena. yadi tarhi lakṣaṇāntareṇa prāpto guṇastaparakaraṇena nivatrtate, guṇavaddīrghatvamapi na syāt()/ naiṣa doṣaḥ; taparakaraṇe hi dīrghatvamapi siddhamiti. tena dīrghasya nivṛttirna śakyate vaktum(). tathā ca --"ata ut? sārvadhātuke" 6.4.110 iti taparakaraṇena dīrghatvamaśakyaṃ nivatrtayitumiti manyamānena "na bhakurcchurām()" 8.2.79 iti karoterdīrghatvapratiṣedha ārabhyate. ata iti taparakaraṇamiha mā bhūt()--phalantaṃ prayuṅkte phālayati, phālayateḥ kvip(), tadantāt? "ācāre punaḥ sarvaprātipadikebhyaḥ" (vā.186()) iti kvip(), tadantādyaṅ()--panphālyate, pamphāloti. kathañca prāpnoti? ekadeśavikṛtasyānanyatvāt()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents