Kāśikāvṛttī1:
cara phala ityetayoḥ abhyāsasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ. pañcūryate
See More
cara phala ityetayoḥ abhyāsasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ. pañcūryate. pañcūrīti.
pamphulyate. pamphulīti.
Kāśikāvṛttī2:
caraphaloś ca 7.4.87 cara phala ityetayoḥ abhyāsasya nugāgamo bhavati yaṅyaṅluk
See More
caraphaloś ca 7.4.87 cara phala ityetayoḥ abhyāsasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ. pañcūryate. pañcūrīti. pamphulyate. pamphulīti.
Nyāsa2:
caraphalośca. , 7.4.87 "cara gatau" (dhā.pā.559). "ñi phalā viśar
See More
caraphalośca. , 7.4.87 "cara gatau" (dhā.pā.559). "ñi phalā viśaraṇe" (dhā.pā.516), "phala niṣyattau" (dhā.pā.530)-dvayorapi grahaṇam(). niṣyattyarthasyākāra uccāraṇārthaḥ, nānubandhaḥ, prayojanābhāvāt(), tataśca niranubandhakaparibhāṣayā (vyā.pa.53) niranubandhasya niṣpattyarthasyaivāsya grahaṇaṃ prāpnoti, na viśaraṇārthasya? naiṣa doṣaḥ; cakāro'tra kriyate, sa ca viśaraṇārthasya samuccayārtho bhaviṣyati. "cañcūryate" iti. "lupasada" 3.1.24 ityādinā yaṅa. uttarasūtreṇākārasyokāre kṛte "hali ca" 8.2.77 iti dīrghaḥ. yogabhāga uttarārthaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents