Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् nīgvañcusraṃsudhvaṃsubhraṃsukasapatapadaskandām
Individual Word Components: nīk vañcusraṃsudhvaṃsubhraṃsukasapatapadaskandām
Sūtra with anuvṛtti words: nīk vañcusraṃsudhvaṃsubhraṃsukasapatapadaskandām aṅgasya (6.4.1), abhyāsasya (7.4.58), yaṅlukoḥ (7.4.82)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

The augment ((nīk)) is added to the reduplicate of the Intensive (with the expressed or elided ((yaṅ))) in the following:­((vañc)), ((sraAs)), ((dhvaAs)), ((bhraAś)), ((kas)), ((pat)), ((pad)) and ((skand))|| Source: Aṣṭādhyāyī 2.0

[The final increment 1.1.46] nīK is inserted after [the reduplicated syllable 58 of verbal stems] vanc- `go crookedly' (X 136), sráns- `fall' (I 790), dhváns- `fall to pieces' (I 791), bhránś- `fall down' (I 792), kás- `go' (I 913), pát- `fall, fly' (I 898), pad- `go, tread' (IV 60) and skand- `leap' (1.1.28) [before 1.1.66 the affixes 3.1.1 yáṄ and yáṄ-luK 82]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.58, 7.4.82


Commentaries:

Kāśikāvṛttī1: vañcu sraṃsu dhvaṃsu bhraṃsu kasa pata pada skanda ityeteṣām abhyāsasya gamo   See More

Kāśikāvṛttī2: nīg vañcusraṃsudhvaṃsubhraṃsukasapatapadaskandām 7.4.84 vañcu sraṃsu dhvaṃsu bh   See More

Nyāsa2: sanyoriti saptamyantamidaṃ vā syāt?? ṣaṣṭha�ntaṃ vā? tatra yadi saptamyantaṃ s   See More

Tattvabodhinī1: ityādīti. danīdhvanasyate. banībhrasyate. canīkasyate. panīpatyate. panīpadyate Sū #405   See More

Tattvabodhinī2: nīgvañcuruāṃsudhvaṃsubhraṃsukasapatapadaskandām 405, 7.4.84 ityādīti. dadhvana   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions