Kāśikāvṛttī1: vañcu sraṃsu dhvaṃsu bhraṃsu kasa pata pada skanda ityeteṣām abhyāsasya nīgāgamo See More
vañcu sraṃsu dhvaṃsu bhraṃsu kasa pata pada skanda ityeteṣām abhyāsasya nīgāgamo bhavati
yaṅi yaṅluki ca. vañcu vanīvacyate. vanīvañcīti. sraṃsu sanīsrasyate. sanīsraṃsīti.
dhvaṃsu danīdhvasyate. danīdhvaṃsīti. bhraṃsu banībhrasyate. banībhraṃsīti. kasa
canīikasyate. canīkasīti. pata panīpatyate. panīpatīti. pada panīpadyate. panīpadīti. skanda
canīskadyate. canīskandīti.
Kāśikāvṛttī2: nīg vañcusraṃsudhvaṃsubhraṃsukasapatapadaskandām 7.4.84 vañcu sraṃsu dhvaṃsu bh See More
nīg vañcusraṃsudhvaṃsubhraṃsukasapatapadaskandām 7.4.84 vañcu sraṃsu dhvaṃsu bhraṃsu kasa pata pada skanda ityeteṣām abhyāsasya nīgāgamo bhavati yaṅi yaṅluki ca. vañcu vanīvacyate. vanīvañcīti. sraṃsu sanīsrasyate. sanīsraṃsīti. dhvaṃsu danīdhvasyate. danīdhvaṃsīti. bhraṃsu banībhrasyate. banībhraṃsīti. kasa canīikasyate. canīkasīti. pata panīpatyate. panīpatīti. pada panīpadyate. panīpadīti. skanda canīskadyate. canīskandīti.
Nyāsa2: sanyoriti saptamyantamidaṃ vā syāt?? ṣaṣṭha�ntaṃ vā? tatra yadi saptamyantaṃ syā See More
sanyoriti saptamyantamidaṃ vā syāt?? ṣaṣṭha�ntaṃ vā? tatra yadi saptamyantaṃ syāt tadāyamarthaḥ syāt?--sanyaṅoḥ parata iti, tataśceṭaḥ sanbhaktatvāt? sangrahaṇenena grahaṇāt?, sanaśceha dvirvacananimittattvānnimittasya ca kāryiṇo'yogādiṭo dvirvacanaṃ na syāt?, tataścāṭiṭiṣatītyādi na siddhyet?. ṣaṣṭha�nte tvasmin? pratyayagrahaṇaparibhāṣayā (bho.pasū.7) tadanta upasthāpite satyayamartho jāyate--sanantasya yaṅantasya ca yaḥ prathama ekāj? dvitīyo vā teneṭo dvirvacanaṃ bhavatīti. tathā cāṭiṭiṣatītyādi sidhyatītyatadālocyā''ha--॒sanyaṅoriti ṣaṣṭha�ntametat? iti. atra ca jñāpako yogavibāga iti. yadi hi ॒sanyaṅoḥ॑ iti saptamyantaṃ syāt? ॒ślusanyaṅaḥ॑ ityekameva yogaṃ kuryāt?. nanu cāsatyapi prayojane jñāpakamasti, asti ceha yogavibhāgasya prayojanam?, kiṃ tat?? sāmathryādyathāsaṃkhyaṃ yathā syāt?--sani prathamasya, yaṅi dvitīyasyeti? naitadasti; yadi hratra yathāsaṃkhyamabhipretaṃ syāt? tadā ॒nīgvañcu॑ , 7.4.84 "aṭāṭa()te" iti. yaṅ()vidhau "sūcisūtrimūtryaṭa()tryaśūrṇotīnāmupasaṃkhyānam()" (vā.198) ti yaṅ(). "rprorṇonūyate" iti. "akṛt()sārvadhātukayoḥ" 7.4.25 iti dīrghaḥ. "jugupsiṣate" iti. gupeḥ "guptijkidbhyaḥ san()" (3.1.5) ti san? tadantāt? "dhātoḥ karmaṇaḥ samānakartṛkāt()" 3.1.7 ityādinecchāyāṃ punaḥ san(). "lolūyiṣate" iti. yaṅntāt san()॥
Tattvabodhinī1: ityādīti. danīdhvanasyate. banībhrasyate. canīkasyate. panīpatyate. panīpadyate Sū #405 See More
ityādīti. danīdhvanasyate. banībhrasyate. canīkasyate. panīpatyate. panīpadyate.
canīskadyate. eṃ vanīñcīti sanīruāṃtīti danīdhvaṃsītītyādi yaṅlukyudāhartavyam.
Tattvabodhinī2: nīgvañcuruāṃsudhvaṃsubhraṃsukasapatapadaskandām 405, 7.4.84 ityādīti. danīdhvana See More
nīgvañcuruāṃsudhvaṃsubhraṃsukasapatapadaskandām 405, 7.4.84 ityādīti. danīdhvanasyate. banībhrasyate. canīkasyate. panīpatyate. panīpadyate. canīskadyate. eṃ vanīñcīti sanīruāṃtīti danīdhvaṃsītītyādi yaṅlukyudāhartavyam. *hanterhisāyāṃ yaṅi ghnībhāvo vācyaḥ. ghnībhāva iti. hnībhāve kṛte'pi "abhyāsācce"ti kutvena jeghnīyata iti sidhyati, tathāpi prakriyālāghavāya "ghnī"tyuktamiti manoramā. anye tu "serhiḥ" "merni"riti ikāroccāraṇasāmathryādyatā "eru"rityutvaṃ na bhavati tathā hnībhāve hi kṛte "abhyāsācce"ti kutvaṃ na syādityāśayena ghnībhāvaḥ kṛta ityāhuḥ. atra ca digyādeśenaiva ghrībhāvena dvitvaṃ na bādhyate punaḥ prasaṅgavijñānāditi kecit. vastutastu yaṅantāvayavasya dvitīyā'vajavadhikasya dvitvaṃ, dhnībhāvastu prakṛtimātrasyeti viṣayabhedāddvatvaṃ nirbādhameva.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents