Kāśikāvṛttī1: sani iti vartate, ititi ca. uvarṇāntābhyāsasya pavarge yaṇi jakāre ca avarṇapare See More
sani iti vartate, ititi ca. uvarṇāntābhyāsasya pavarge yaṇi jakāre ca avarṇapare parataḥ
ikārādeśo bhavati sani pratyaye parataḥ. pavarge apare pipaviṣate. pipāvayiṣati. bibhāvayiṣati.
yaṇyapare yiyaviṣati. yiyāvayiṣati. rirāvayiṣati. lilāvayiṣati. jyapare ju iti sautro 'yaṃ
dhātuḥ. jijāvayiṣati. etadeva puyaṇjyapare iti vacanaṃ jñāpakam, advirvacananimitte 'pi
ṇau sthānivad bhavati iti. oḥ iti kim? pāpacyateḥ san pāpaciṣate. puyaṇji iti kim?
avatutāvayiṣati. juhāvayiṣati. apare. iti kim? bubhūṣati.
Kāśikāvṛttī2: oḥ puyaṇjyapare 7.4.80 sani iti vartate, ititi ca. uvarṇāntābhyāsasya pavarge y See More
oḥ puyaṇjyapare 7.4.80 sani iti vartate, ititi ca. uvarṇāntābhyāsasya pavarge yaṇi jakāre ca avarṇapare parataḥ ikārādeśo bhavati sani pratyaye parataḥ. pavarge apare pipaviṣate. pipāvayiṣati. bibhāvayiṣati. yaṇyapare yiyaviṣati. yiyāvayiṣati. rirāvayiṣati. lilāvayiṣati. jyapare ju iti sautro 'yaṃ dhātuḥ. jijāvayiṣati. etadeva puyaṇjyapare iti vacanaṃ jñāpakam, advirvacananimitte 'pi ṇau sthānivad bhavati iti. oḥ iti kim? pāpacyateḥ san pāpaciṣate. puyaṇji iti kim? avatutāvayiṣati. juhāvayiṣati. apare. iti kim? bubhūṣati.
Nyāsa2: oḥ puyaṇyajyapare. , 7.4.80 "puyaṇji" [nāsti--kāśikā] iti. puyaṇjāmeka See More
oḥ puyaṇyajyapare. , 7.4.80 "puyaṇji" [nāsti--kāśikā] iti. puyaṇjāmekavadbhāvaṃ kṛtvā saptamyā nirdeśaḥ. "apare" [nāsti--kāśikā] iti. aḥ paro yasmāt? puyaṇjastadaparamavarṇaparamityarthaḥ. "pipaviṣate" iti. pūṅ? padane" (dhā.pā.966) san(), "smipūṅrañ()cvaśāṃ sani" 7.2.74 itīṭ(), guṇāvādeśau. sthānivadbhāvāt? "pū" ityasya dvirvacanam(), sthānivadbhāvastu "dvirvacane'ci" 1.1.58 ityanena. "pipāvayiṣati" iti. pūṅo ṇyantāt san(). atrāpi sthānivadbhāvāt? "pū" ityetad()dvirucyate. "bibhāvayiṣati" iti. "bhū sattāyām()" (dhā.pā.1) ṇyantāt? san().
"yiyāvayiṣati" iti. yauteṇryantāt? san(). "sanauvantaṃ 7.2.49 ityādeneṭh(). "rirāvayiṣati; lilāvayiṣati" iti. rautilunātibhyāṃ ṇyantābhyāṃ san().
"jijāvayiṣati" iti. "ju" iti sautro dhātuḥ 3.2.150; "jucaṃkramya" 3.2.150 ityādau pāṭhāt(). tasmāt? ṇyantāt? san().
kathaṃ punaḥ pipādayiṣatītyādāvukārāntatā'bhyāsasya, yāvatā ṇau parato'ntaraṅgatvād()vṛddhyāvādeśayoḥ kṛtayorvakārāntasyādvirvacanena bhavitavyam(), sthānivadbhāvādukārāntasya dvirvecanaṃ bhaviṣyatīti cet()? na; na hi ṇau kṛtasya sthānivadbhāvo bhavati. ṇeradvirvacananimittatvādityata āha--"etadeva" ityādi. na hi ṇicamantareṇa puyaṇjovarṇaparāḥ sarve sambhavanti. tatra hi yadi ṇau kṛtasya sthānivadbhāvo na syāt(), tadā yeṣāṃ ṇicamantareṇa puyaṇjo'varṇaparāḥ sarve sambhavati. tatra hi yadi māu kṛtasya sthānivadbhavo na syāt(), tadā yeṣāṃ ṇicamantareṇāvarṇaparatā na sambhavati, teṣāmuvarṇānto'bhyāso na syāt(), ucyate cedaṃ "oḥ puyajjayapare" iti vacanam(). tasmādetajjñāpakam()--advirvacananimitte'pi ṇau sthānivadbhavatīti. tena tutāvayiṣati, bibhāvayiṣatītyādi siddhaṃ bhavati. keṣāñca punarṇicamantareṇāvarṇaparatā na sambhavati? yakārapakārābhyāmanyeṣāṃ sarveṣāmeva. "pāpaciṣate" iti. "ato lopaḥ" 6.4.48 ityakāralopaḥ, "yasya halaḥ" 6.4.49 iti yakārasya. "tutāvayiṣati" ["avatutāvayiṣati" iti kāśikāpadamañjaryoḥ pāṭhaḥ] iti. "tu" iti saudho dhātuḥ; "turustuśamyamaḥ" 7.3.95 ityādau sūtre pāṭhāt(). "juhāvayiṣati" iti. "hu dāne" (dhā.pā.1083) ṇyantāt? tasmāt? san(). "bubhūṣati" iti. pūrvavadiṅguṇayorabhāvaḥ॥
Laghusiddhāntakaumudī1: sani pare yadaṅgaṃ tadavayavābhyāsokārasya itsyāt pavargayaṇjakāreṣvavarṇapareṣ Sū #704 See More
sani pare yadaṅgaṃ tadavayavābhyāsokārasya itsyāt pavargayaṇjakāreṣvavarṇapareṣu
parataḥ.. abībhavat.. ṣṭhā gatinivṛttau..
Laghusiddhāntakaumudī2: oḥ puyaṇjyapare 704, 7.4.80 sani pare yadaṅgaṃ tadavayavābhyāsokārasya itsyāt pa See More
oḥ puyaṇjyapare 704, 7.4.80 sani pare yadaṅgaṃ tadavayavābhyāsokārasya itsyāt pavargayaṇjakāreṣvavarṇapareṣu parataḥ॥ abībhavat॥ ṣṭhā gatinivṛttau॥
Bālamanoramā1: oḥ puyaṇ. `u' ityasya `o' riti ṣaṣṭhī. `puyaṇjī'ti chedaḥ. puśca Sū #405 See More
oḥ puyaṇ. `u' ityasya `o' riti ṣaṣṭhī. `puyaṇjī'ti chedaḥ. puśca yaṇ ca j ceti
samāhāradvandvātsaptamī. aḥ paro yasmāditi bahuvrīhiḥ. `sanyataḥ'
ityasmātsanityanuvartate. aṅgasyetyadhikṛtam. `atra lopaḥ' ityasmādabhyāsasyeti,
bhṛñāmidityasmādiditi cānuvartate. tadāha – sani pare ityādinā. abībhavaditi. bhū i
at iti sthite dvitve kārye ṇau aca ādeśasya niṣedhādvṛddhyāvādeśābhyāṃ
prāgeva `bhū'ityasya dvitve uttarakhaṇḍasya vṛddhyāvādeśayoḥ
kṛtayorupadhāhyasve'bhyāse'kārā'bhāvena `sanyataḥ' ityasyā'pravṛttyā
sanvattvādanene ittve dīrgha iti bhāvaḥ. apīpavaditi. pūṅdhāto rūpam.
mūṅityasmāddhātoramīmavaditi rūpamityarthaḥ. ayīyavaditi. yudhāto rūpam. arīravaditi.
rudhāto rūpam. alīlavaditi. lūñdhāto rūpam. ajījavaditi. juḥ sautro
dāturjucaṅkramyetyatra nirdiṣṭaḥ. nanu bhū bhū iti dvitvottaraṃ
vṛddhyāvādeśayoḥ kṛtayorupadhāhyasve tasya sthānivattvena
laghu paratvā'bhāvātsanvattvā'prasaktyā kathamihābhyāsovarṇasya ittvamiti cenna,
ārambhasāmathryādeva sthānivattvā'pravṛtterilyam.
Bālamanoramā2: oḥ puyaṇjyapare 405, 7.4.80 oḥ puyaṇ. "u" ityasya "o" riti ṣ See More
oḥ puyaṇjyapare 405, 7.4.80 oḥ puyaṇ. "u" ityasya "o" riti ṣaṣṭhī. "puyaṇjī"ti chedaḥ. puśca yaṇ ca j ceti samāhāradvandvātsaptamī. aḥ paro yasmāditi bahuvrīhiḥ. "sanyataḥ" ityasmātsanityanuvartate. aṅgasyetyadhikṛtam. "atra lopaḥ" ityasmādabhyāsasyeti, bhṛñāmidityasmādiditi cānuvartate. tadāha -- sani pare ityādinā. abībhavaditi. bhū i at iti sthite dvitve kārye ṇau aca ādeśasya niṣedhādvṛddhyāvādeśābhyāṃ prāgeva "bhū"ityasya dvitve uttarakhaṇḍasya vṛddhyāvādeśayoḥ kṛtayorupadhāhyasve'bhyāse'kārā'bhāvena "sanyataḥ" ityasyā'pravṛttyā sanvattvādanene ittve dīrgha iti bhāvaḥ. apīpavaditi. pūṅdhāto rūpam. mūṅityasmāddhātoramīmavaditi rūpamityarthaḥ. ayīyavaditi. yudhāto rūpam. arīravaditi. rudhāto rūpam. alīlavaditi. lūñdhāto rūpam. ajījavaditi. juḥ sautro dāturjucaṅkramyetyatra nirdiṣṭaḥ. nanu bhū bhū iti dvitvottaraṃ vṛddhyāvādeśayoḥ kṛtayorupadhāhyasve tasya sthānivattvena laghuparatvā'bhāvātsanvattvā'prasaktyā kathamihābhyāsovarṇasya ittvamiti cenna, ārambhasāmathryādeva sthānivattvā'pravṛtterilyam.
Tattvabodhinī1: oḥ puyaṇji. `puyaṇjī'ti samāhāradvandvātsaptamyekavacanam. `apare' it Sū #354 See More
oḥ puyaṇji. `puyaṇjī'ti samāhāradvandvātsaptamyekavacanam. `apare' iti
bahuvrīhiḥ. `atra lopo'bhyāsasye'tyato'bhyāsasyetyanuvartate. `bhṛñāmī'dityata
idgrahaṇaṃ, `sanyataḥ' ityataḥ sanīti ca, aṅgasyeti tu adhikriyata eva.
tadetadabhipretyāha— sani pare yadaṅgamityādi. apare kim ?. bubhūṣati. pavargayaṇjīti
kim ?. ūrṇunaviṣati. abībhavadityādi. `bhū sattāyām'. `pūṅ pavane'. mṛṅ bandhane'.
`yu miśraṇādau'. ru śabde'. `lūñchedane'. `ju gatau'. sautro'yaṃ dhātuḥ
`jucaṅkramye'tyatra nirdiṣṭaḥ. nanu bhū bhū iti dvitvottaraṃ vṛddhyāvādeśau
bhavastataḥ kṛtasya `ṇau caṅī'ti hyasvasya sthānivadbhāvena
laghu paratvā'bhāvātsanvadbhāvā'pravṛttyā'bībhavadityādāvabhyāsovarṇasyetvaṃ
durlabhamiti cet. atrāhuḥ– ārambhasāmathryādeva na sthānivattvamiti.
Tattvabodhinī2: oḥ puyaṇjyapare 354, 7.4.80 oḥ puyaṇji. "puyaṇjī"ti samāhāradvandvātsa See More
oḥ puyaṇjyapare 354, 7.4.80 oḥ puyaṇji. "puyaṇjī"ti samāhāradvandvātsaptamyekavacanam. "apare" iti bahuvrīhiḥ. "atra lopo'bhyāsasye"tyato'bhyāsasyetyanuvartate. "bhṛñāmī"dityata idgrahaṇaṃ, "sanyataḥ" ityataḥ sanīti ca, aṅgasyeti tu adhikriyata eva. tadetadabhipretyāha--- sani pare yadaṅgamityādi. apare kim?. bubhūṣati. pavargayaṇjīti kim?. ūrṇunaviṣati. abībhavadityādi. "bhū sattāyām". "pūṅ pavane". mṛṅ bandhane". "yu miśraṇādau". ru śabde". "lūñchedane". "ju gatau". sautro'yaṃ dhātuḥ "jucaṅkramye"tyatra nirdiṣṭaḥ. nanu bhū bhū iti dvitvottaraṃ vṛddhyāvādeśau bhavastataḥ kṛtasya "ṇau caṅī"ti hyasvasya sthānivadbhāvena laghuparatvā'bhāvātsanvadbhāvā'pravṛttyā'bībhavadityādāvabhyāsovarṇasyetvaṃ durlabhamiti cet. atrāhuḥ-- ārambhasāmathryādeva na sthānivattvamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents