Kāśikāvṛttī1: sani parato 'kārāntābhyāsasya ikārādeśo bhavati. pipakṣati. yiyakṣati. tiṣṭhāsat See More
sani parato 'kārāntābhyāsasya ikārādeśo bhavati. pipakṣati. yiyakṣati. tiṣṭhāsati.
pipāsati. sani iti kim? papāca. ataḥ iti kim? lulūṣati. taparakaraṇaṃ kim? pāpaciṣate.
Kāśikāvṛttī2: sanyataḥ 7.4.79 sani parato 'kārāntābhyāsasya ikārādeśo bhavati. pipakṣati. yiy See More
sanyataḥ 7.4.79 sani parato 'kārāntābhyāsasya ikārādeśo bhavati. pipakṣati. yiyakṣati. tiṣṭhāsati. pipāsati. sani iti kim? papāca. ataḥ iti kim? lulūṣati. taparakaraṇaṃ kim? pāpaciṣate.
Nyāsa2: sanyataḥ. , 7.4.79 "pipakṣati" ityādi. paciyajyo rūpe. "pipāsati& See More
sanyataḥ. , 7.4.79 "pipakṣati" ityādi. paciyajyo rūpe. "pipāsati" iti. pāteḥ, pibatervā.
"lulūṣati" iti. "lūñ? chedane" (dhā.pā.1483). "iko jhal()" 1.2.9 iti kittvādguṇābhāvaḥ. "sani grahaguhośca" 7.2.12 itīṭpratiṣedhaḥ. taparakaraṇaṃ kimartham()? pāpacyateḥ san? pāpaciṣata ityatra mā bhūt(). kiṃ punaḥ kāraṇamatra hyasvo na bhavati? dīrghavidhānasāmathryāt(). yadi "sani yo'bhyāsaḥ" ityevaṃ vijñāyeta, [vijñāyate-prāṃu. pāṭhaḥ] tato mukhasukhārtham()॥
Laghusiddhāntakaumudī1: abhyāsasyāta it syāt sani.. Sū #535
Laghusiddhāntakaumudī2: sanyataḥ 535, 7.4.79 abhyāsasyāta it syāt sani॥
Bālamanoramā1: sanyataḥ.sani-ata iti cchedaḥ. `atra lopa' ityato'bhyāsasyetyanuvartate.
` Sū #157 See More
sanyataḥ.sani-ata iti cchedaḥ. `atra lopa' ityato'bhyāsasyetyanuvartate.
`bhṛñāmi'dityasmādiditi. tadāha–abhyāsasyeti. ki kam a ta iti sthitam.
Bālamanoramā2: sanyataḥ 157, 7.4.79 sanyataḥ.sani-ata iti cchedaḥ. "atra lopa" ityato See More
sanyataḥ 157, 7.4.79 sanyataḥ.sani-ata iti cchedaḥ. "atra lopa" ityato'bhyāsasyetyanuvartate. "bhṛñāmi"dityasmādiditi. tadāha--abhyāsasyeti. ki kam a ta iti sthitam.
Tattvabodhinī1: `atra lopo'bhyasasye'tyato'bhyāsasyeti, `bhṛñāmi' dityata idgrahaṇaṃ
Sū #131 See More
`atra lopo'bhyasasye'tyato'bhyāsasyeti, `bhṛñāmi' dityata idgrahaṇaṃ
cānuvatrtate. tadāha– abhyāsasyetyādi. taparakaraṇaṃ kim ?. pāpacyateḥ san. pāpaciṣate.
na ca sani yo'bhyāsaḥ sannimitta iti vijñānāttaraparakaraṇā'bhāve'pi noktātiprasaṅgaḥ,
abhyāsasyeha yaṅnimittatvāditi vācyaṃ, tādṛśavivakṣāyāmadhīṣiṣati
pratīṣiṣatītyādāvavyāptaḥ. na hi kāryī nimittatvenāśrīyate. yadyāśrīyeta tarhi
`dvirvacane'cī'ti niṣedhena ris?śabdasya dvitvā'pravṛttāvaririṣatītyādi na
sidhyet. nanvevaṃ pipakṣatītyādāvapavyāptiḥ, abhyāsasya sanparatvā'bhāvāt. na ca
`yena nāvyavadhāna' nyāyena sanprakṛtyā vyavahite'pyabhyāsasyetvaṃ syādeveti
vācyaṃ,
pratīṣiṣatītyādāvabhyāsasyā'vyavahitasanparatvasaṃbhavāduktavyāyasyā'pravṛtteriti
cet. atrāhuḥ– sanā dhātumākṣipya sani sati yo dhātuḥ sannantastadīyābhyāsasyeti
vyākhyānānnoktadoṣaḥ. na ca sani pare abhyāsasyeti yathāśrutaṃ
parityajyoktavyākhyāne kiṃ mānamiti vācyam, taparakaraṇasyaiva tatra mānatvāt. kiṃ ca
akāragrahaṇamapi tatra mānam. anyathā `sana' ityeva brāūyāt, tāvatāpyadhīṣiṣa[ti
pratīṣiṣa] tītyādāvittvaprṛttisiddheriti.
Tattvabodhinī2: sanyataḥ 131, 7.4.79 "atra lopo'bhyasasye"tyato'bhyāsasyeti, "bhṛ See More
sanyataḥ 131, 7.4.79 "atra lopo'bhyasasye"tyato'bhyāsasyeti, "bhṛñāmi" dityata idgrahaṇaṃ cānuvatrtate. tadāha-- abhyāsasyetyādi. taparakaraṇaṃ kim?. pāpacyateḥ san. pāpaciṣate. na ca sani yo'bhyāsaḥ sannimitta iti vijñānāttaraparakaraṇā'bhāve'pi noktātiprasaṅgaḥ, abhyāsasyeha yaṅnimittatvāditi vācyaṃ, tādṛśavivakṣāyāmadhīṣiṣati pratīṣiṣatītyādāvavyāptaḥ. na hi kāryī nimittatvenāśrīyate. yadyāśrīyeta tarhi "dvirvacane'cī"ti niṣedhena ris()śabdasya dvitvā'pravṛttāvaririṣatītyādi na sidhyet. nanvevaṃ pipakṣatītyādāvapavyāptiḥ, abhyāsasya sanparatvā'bhāvāt. na ca "yena nāvyavadhāna" nyāyena sanprakṛtyā vyavahite'pyabhyāsasyetvaṃ syādeveti vācyaṃ, pratīṣiṣatītyādāvabhyāsasyā'vyavahitasanparatvasaṃbhavāduktavyāyasyā'pravṛtteriti cet. atrāhuḥ-- sanā dhātumākṣipya sani sati yo dhātuḥ sannantastadīyābhyāsasyeti vyākhyānānnoktadoṣaḥ. na ca sani pare abhyāsasyeti yathāśrutaṃ parityajyoktavyākhyāne kiṃ mānamiti vācyam, taparakaraṇasyaiva tatra mānatvāt. kiṃ ca akāragrahaṇamapi tatra mānam. anyathā "sana" ityeva brāūyāt, tāvatāpyadhīṣiṣa[ti pratīṣiṣa] tītyādāvittvaprṛttisiddheriti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents