Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सन्यतः sanyataḥ
Individual Word Components: sani ataḥ
Sūtra with anuvṛtti words: sani ataḥ aṅgasya (6.4.1), abhyāsasya (7.4.58), it (7.4.76)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((i)) is substituted for the final short ((a)) of the reduplicate in the Desideratûve. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme short i(T) 76] replaces the short vowel a(T) [of the reduplicated syllable 58 of an áṅga 6.4.1 of a verbal stem before 1.1.66 the desiderative marker] saN (3.1.7). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.58, 7.4.76


Commentaries:

Kāśikāvṛttī1: sani parato 'kārāntābhyāsasya ikārādeśo bhavati. pipakṣati. yiyakṣati. tiṣṭhāsat   See More

Kāśikāvṛttī2: sanyataḥ 7.4.79 sani parato 'kārāntābhyāsasya ikārādeśo bhavati. pipakṣati. yiy   See More

Nyāsa2: sanyataḥ. , 7.4.79 "pipakṣati" ityādi. paciyajyo rūpe. ";pipāsati&   See More

Laghusiddhāntakaumudī1: abhyāsasyāta it syāt sani.. Sū #535

Laghusiddhāntakaumudī2: sanyataḥ 535, 7.4.79 abhyāsasyāta it syāt sani

Bālamanoramā1: sanyataḥ.sani-ata iti cchedaḥ. `atra lopa' ityato'bhyāsasyetyanuvartate. ` Sū #157   See More

Bālamanoramā2: sanyataḥ 157, 7.4.79 sanyataḥ.sani-ata iti cchedaḥ. "atra lopa" ityato   See More

Tattvabodhinī1: `atra lopo'bhyasasye'tyato'bhyāsasyeti, `bhṛñāmi' dityata idgrahaṇa Sū #131   See More

Tattvabodhinī2: sanyataḥ 131, 7.4.79 "atra lopo'bhyasasye"tyato'bhyāsasyeti, "bhṛ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions