Kāśikāvṛttī1: bhṛñādīnāṃ trayāṇām abhyāsasya ikārādeśo bhavati śalau sati. bhṛñ bibharti. māṅ
See More
bhṛñādīnāṃ trayāṇām abhyāsasya ikārādeśo bhavati śalau sati. bhṛñ bibharti. māṅ
mimīte. ohāṅ jihīte. trayāṇām ityeva, jahāti. ślau ityeva, babhāra.
Kāśikāvṛttī2: bhṛñāmit 7.4.76 bhṛñādīnāṃ trayāṇām abhyāsasya ikārādeśo bhavati śalau sati. bh See More
bhṛñāmit 7.4.76 bhṛñādīnāṃ trayāṇām abhyāsasya ikārādeśo bhavati śalau sati. bhṛñ bibharti. māṅ mimīte. ohāṅ jihīte. trayāṇām ityeva, jahāti. ślau ityeva, babhāra.
Nyāsa2: bhṛñāmit?. , 7.4.76 "ḍu bhṛñ? dhāraṇapoṣaṇayoḥ" (dhā.pā.1087), "m See More
bhṛñāmit?. , 7.4.76 "ḍu bhṛñ? dhāraṇapoṣaṇayoḥ" (dhā.pā.1087), "māṅ? māne" (dhā.pā.1088), "ohāṅ? gatau" (dhā.pā.1089)--ityete bhṛñādayo jauhotyādikā eva. "mimīte, jihīte" iti. "ī halyaghoḥ" 6.4.113 itīttvam()॥
Laghusiddhāntakaumudī1: bhṛñ māṅ ohāṅ eṣāṃ trayāṇāmabhyāsasya itsyāt ślau. mimīte. mimāte.
mimate. mame Sū #625 See More
bhṛñ māṅ ohāṅ eṣāṃ trayāṇāmabhyāsasya itsyāt ślau. mimīte. mimāte.
mimate. mame. mātā. māsyate. mimītām. amimīta. mimīta. māsīṣṭa. amāsta. amāsyata..
ohāṅ gatau.. 7.. jihīte. jihāte. jihate. jahe. hātā. hāsyate. jihītām. ajihīta.
jihīta. hāsīṣṭa. ahāsta. ahāsyata.. ḍu bhṛñ dhāraṇapoṣaṇayoḥ.. 8.. bibharti. bibhṛtaḥ.
bibhrati. bibhṛte. bibhrāte. bibhrate. vibharāñcakāra, babhāra. babhartha. babhṛva.
bibharāñcakre, babhre. bhartāsi, bhartāse. bhariṣyati, bhariṣyate. bibhartu. bibharāṇi.
bibhṛtām. abibhaḥ. abibhṛtām. abibharuḥ. abibhṛta. bibhṛyāt, bibhrīta. bhriyāt,
bhṛṣīṣṭa. abhārṣīt, abhṛta. abhariṣyat, abhariṣyata.. ḍu dāñ dāne.. 9.. dadāti.
dattaḥ. dadati. datte. dadāte. dadate. dadau, dade. dātāsi, dātāse. dāsyati, dāsyate.
dadātu..
Laghusiddhāntakaumudī2: bhṛñāmit 625, 7.4.76 bhṛñ māṅ ohāṅ eṣāṃ trayāṇāmabhyāsasya itsyāt ślau. mimīte. See More
bhṛñāmit 625, 7.4.76 bhṛñ māṅ ohāṅ eṣāṃ trayāṇāmabhyāsasya itsyāt ślau. mimīte. mimāte. mimate. mame. mātā. māsyate. mimītām. amimīta. mimīta. māsīṣṭa. amāsta. amāsyata॥ ohāṅ gatau॥ 7॥ jihīte. jihāte. jihate. jahe. hātā. hāsyate. jihītām. ajihīta. jihīta. hāsīṣṭa. ahāsta. ahāsyata॥ ḍu bhṛñ dhāraṇapoṣaṇayoḥ॥ 8॥ bibharti. bibhṛtaḥ. bibhrati. bibhṛte. bibhrāte. bibhrate. vibharāñcakāra, babhāra. babhartha. babhṛva. bibharāñcakre, babhre. bhartāsi, bhartāse. bhariṣyati, bhariṣyate. bibhartu. bibharāṇi. bibhṛtām. abibhaḥ. abibhṛtām. abibharuḥ. abibhṛta. bibhṛyāt, bibhrīta. bhriyāt, bhṛṣīṣṭa. abhārṣīt, abhṛta. abhariṣyat, abhariṣyata॥ ḍu dāñ dāne॥ 9॥ dadāti. dattaḥ. dadati. datte. dadāte. dadate. dadau, dade. dātāsi, dātāse. dāsyati, dāsyate. dadātu॥
Bālamanoramā1: bhṛñāmit. bhṛñāmiti bahavacanādbhṛñādīnāmiti labhyate. `atra lopaḥ39;
ityato Sū #326 See More
bhṛñāmit. bhṛñāmiti bahavacanādbhṛñādīnāmiti labhyate. `atra lopaḥ'
ityato'bhyāsasyeti, `nijāṃ trayāṇāṃ guṇaḥ ślau' ityatastrayāṇāṃ ślāviti
cānavartate. tadāha–bhṛñ māṅityādinā. bibhratīti. abhyastatvādadādeśe yaṇ. bibharṣi
bibhṛthaḥ bibhṛtha. bibharmi bibhṛvaḥ bibhṛmaḥ. bibhṛte bibhrāte bibhrate. bibhṛṣe bibhrāthe.
iti siddhavatkṛtya āha– bibhṛdhve iti. bibhre bibhṛvahe bibhṛmahe. śluvadbhāvāditi.
`bhīhyībhṛhuvā'mityaneneti bhāvaḥ. bibharāmāseti. anuprayogasāmathryādasterbhūbhāvo
neti bhāvaḥ. babhāreti. ślāvityanuvṛtterbhṛñāmiditi nettvam. babhratuḥ
babhrurityapi jñeyam. `kṛsṛbhṛvṛ'iti liṭi iṇniṣedhaḥ. thalyapi `acastāsva'diti
nityamiṇniṣedhaḥ. ṛdantatvena bhāradvājamate'pi niṣedhāt. tadāha— babhartheti. babhrathuḥ
babhra. babhāra–babhara iti siddhavatkṛtya āha— babhṛveti. krāditvādiṇniṣedha iti bhāvaḥ.
babhre babhrāte babhrire. babhṛṣe babhrāthe babhṛḍhve. babhre babhṛvahe babhṛmahe. bhartā.
bhariṣyati. bhariṣyate. bibhartu– bibhṛtāt bibhṛtām bibhratu. iti siddhavatkṛtya āha–
bibhṛhīti. herapittvena ṅittvādguṇaniṣedha iti bhāvaḥ. bibhṛtāt bibhṛtam bibhṛteti
siddhavatkṛtya āha— bibharāṇīti. āṭaḥ pittvena ṅittvā'bhāvānna guṇaniṣedha iti
bhāvaḥ. bibharāva bibharāma. laṅyāha–abibhariti. abibhṛ t iti sthite guṇe raparatve
halaṅyādilope rephasya visarga iti bhāvaḥ. abibharuriti. abhyastatvāt jherjus. `jusi
ce'ti guṇa-. abibhaḥ abibhṛtam abibhṛta. abibharam abibhṛva abibhṛma. ababhṛta abibhrātām
abibhrata. abibhṛthāḥ abibhrāthām abibhṛdhvam. abibhri abibhṛvahi abibhṛmahi.
āśīrliṅyāha— bhriyāditi. `riṅśayagliṅkṣu' iti riṅ. ātmanepade
āsīrliṅyāha— bhṛṣīṣṭeti. `uśce'ti kittvānna guṇaḥ. abhārṣīditi.
aniṭttvānna sijlopaḥ. sici vṛddhiḥ. raparatvamiti bhāvaḥ. abhārṣṭāmityādi.
ātmanepade luṅyāha– abhṛteti. `hyasvādaṅgā'diti sico lopaḥ. abhṛṣātāmityādi.
māṅ māne iti. aniṭ. ṅittvādātmanepadī. ślau dvitve `bhṛñāmi'diti abhyāsasya
ittve mi mā te iti sthite–
Bālamanoramā2: bhṛñāmit 326, 7.4.76 bhṛñāmit. bhṛñāmiti bahavacanādbhṛñādīnāmiti labhyate. &quo See More
bhṛñāmit 326, 7.4.76 bhṛñāmit. bhṛñāmiti bahavacanādbhṛñādīnāmiti labhyate. "atra lopaḥ" ityato'bhyāsasyeti, "nijāṃ trayāṇāṃ guṇaḥ ślau" ityatastrayāṇāṃ ślāviti cānavartate. tadāha--bhṛñ māṅityādinā. bibhratīti. abhyastatvādadādeśe yaṇ. bibharṣi bibhṛthaḥ bibhṛtha. bibharmi bibhṛvaḥ bibhṛmaḥ. bibhṛte bibhrāte bibhrate. bibhṛṣe bibhrāthe. iti siddhavatkṛtya āha-- bibhṛdhve iti. bibhre bibhṛvahe bibhṛmahe. śluvadbhāvāditi. "bhīhyībhṛhuvā"mityaneneti bhāvaḥ. bibharāmāseti. anuprayogasāmathryādasterbhūbhāvo neti bhāvaḥ. babhāreti. ślāvityanuvṛtterbhṛñāmiditi nettvam. babhratuḥ babhrurityapi jñeyam. "kṛsṛbhṛvṛ"iti liṭi iṇniṣedhaḥ. thalyapi "acastāsva"diti nityamiṇniṣedhaḥ. ṛdantatvena bhāradvājamate'pi niṣedhāt. tadāha--- babhartheti. babhrathuḥ babhra. babhāra--babhara iti siddhavatkṛtya āha--- babhṛveti. krāditvādiṇniṣedha iti bhāvaḥ. babhre babhrāte babhrire. babhṛṣe babhrāthe babhṛḍhve. babhre babhṛvahe babhṛmahe. bhartā. bhariṣyati. bhariṣyate. bibhartu-- bibhṛtāt bibhṛtām bibhratu. iti siddhavatkṛtya āha--bibhṛhīti. herapittvena ṅittvādguṇaniṣedha iti bhāvaḥ. bibhṛtāt bibhṛtam bibhṛteti siddhavatkṛtya āha--- bibharāṇīti. āṭaḥ pittvena ṅittvā'bhāvānna guṇaniṣedha iti bhāvaḥ. bibharāva bibharāma. laṅyāha--abibhariti. abibhṛ t iti sthite guṇe raparatve halaṅyādilope rephasya visarga iti bhāvaḥ. abibharuriti. abhyastatvāt jherjus. "jusi ce"ti guṇa-. abibhaḥ abibhṛtam abibhṛta. abibharam abibhṛva abibhṛma. ababhṛta abibhrātām abibhrata. abibhṛthāḥ abibhrāthām abibhṛdhvam. abibhri abibhṛvahi abibhṛmahi. āśīrliṅyāha--- bhriyāditi. "riṅśayagliṅkṣu" iti riṅ. ātmanepade āsīrliṅyāha--- bhṛṣīṣṭeti. "uśce"ti kittvānna guṇaḥ. abhārṣīditi. aniṭttvānna sijlopaḥ. sici vṛddhiḥ. raparatvamiti bhāvaḥ. abhārṣṭāmityādi. ātmanepade luṅyāha-- abhṛteti. "hyasvādaṅgā"diti sico lopaḥ. abhṛṣātāmityādi. māṅ māne iti. aniṭ. ṅittvādātmanepadī. ślau dvitve "bhṛñāmi"diti abhyāsasya ittve mi mā te iti sthite--
Tattvabodhinī1: bhṛñāmit. ṇijāṃ trayāṇā'mityato'nuvartanādāha– eṣāṃ trayāṇāmiti. kecittu
k Sū #282 See More
bhṛñāmit. ṇijāṃ trayāṇā'mityato'nuvartanādāha– eṣāṃ trayāṇāmiti. kecittu
kapiñjalādhikaraṇanyāyena trayāṇāmiti labhyata ityāhuḥ. trayāṇāṃ kim ?. jahāti. `ślau
kim ?. babhāra.
Tattvabodhinī2: bhṛñāmit 282, 7.4.76 bhṛñāmit. ṇijāṃ trayāṇā"mityato'nuvartanādāha-- eṣāṃ t See More
bhṛñāmit 282, 7.4.76 bhṛñāmit. ṇijāṃ trayāṇā"mityato'nuvartanādāha-- eṣāṃ trayāṇāmiti. kecittu kapiñjalādhikaraṇanyāyena trayāṇāmiti labhyata ityāhuḥ. trayāṇāṃ kim?. jahāti. "ślau kim?. babhāra.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents