Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: भृञामित्‌ bhṛñāmit‌
Individual Word Components: bhṛñām it
Sūtra with anuvṛtti words: bhṛñām it aṅgasya (6.4.1), abhyāsasya (7.4.58), trayāṇām (7.4.75), ślau (7.4.75)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the Reduplicated Present-form of the three roots ((bhṛ)), ((mā))(((māṅ))) and ((hā)) (((ohāṅ))), ((i)) is substituted for the vowel of the reduplicate. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme short i(T) replaces the vowel of the reduplicated syllable 58 of the áṅga-s 6.4.1 of three verbal stems 75] beginning with bhr̥Ñ- `bear, sustain' (III 5) [before 1.1.66 the present class marker Ślu 75]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.58, 7.4.75


Commentaries:

Kāśikāvṛttī1: bhṛñādīnāṃ trayāṇām abhyāsasya ikārādeśo bhavati śalau sati. bhṛñ bibharti.    See More

Kāśikāvṛttī2: bhṛñāmit 7.4.76 bhṛñādīnāṃ trayāṇām abhyāsasya ikārādeśo bhavati śalau sati. bh   See More

Nyāsa2: bhṛñāmit?. , 7.4.76 "ḍu bhṛñ? dhāraṇapoṣaṇayoḥ" (dhā.pā.1087), "m   See More

Laghusiddhāntakaumudī1: bhṛñ māṅ ohāṅ eṣāṃ trayāṇāmabhyāsasya itsyāt ślau. mimīte. mimāte. mimate. mame Sū #625   See More

Laghusiddhāntakaumudī2: bhṛñāmit 625, 7.4.76 bhṛñ māṅ ohāṅ eṣāṃ trayāṇāmabhyāsasya itsyāt ślau. mite.    See More

Bālamanoramā1: bhṛñāmit. bhṛñāmiti bahavacanādbhṛñādīnāmiti labhyate. `atra lopaḥ�39; ityato Sū #326   See More

Bālamanoramā2: bhṛñāmit 326, 7.4.76 bhṛñāmit. bhṛñāmiti bahavacanādbhṛñādīnāmiti labhyate. &quo   See More

Tattvabodhinī1: bhṛñāmit. ṇijāṃ trayāṇā'mityato'nuvartanādāha– eṣāṃ trayāṇāmiti. kecittu k Sū #282   See More

Tattvabodhinī2: bhṛñāmit 282, 7.4.76 bhṛñāmit. ṇijāṃ trayāṇā"mityato'nuvartanādāha-- eṣāṃ t   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions