Kāśikāvṛttī1: aśnoteśca dīrghībhūtādabhyāsāduttarasya nuḍāgamo bhavati. vyānaśe, vyānaśāte,
vy See More
aśnoteśca dīrghībhūtādabhyāsāduttarasya nuḍāgamo bhavati. vyānaśe, vyānaśāte,
vyānaśire. aśnoteḥ iti vikaraṇanirdeśaḥ aśnāter mā bhūtiti. āśa, āśatuḥ, āśuḥ.
Kāśikāvṛttī2: aśnoteś ca 7.4.72 aśnoteśca dīrghībhūtādabhyāsāduttarasya nuḍāgamo bhavati. vyā See More
aśnoteś ca 7.4.72 aśnoteśca dīrghībhūtādabhyāsāduttarasya nuḍāgamo bhavati. vyānaśe, vyānaśāte, vyānaśire. aśnoteḥ iti vikaraṇanirdeśaḥ aśnāter mā bhūtiti. āśa, āśatuḥ, āśuḥ.
Nyāsa2: aśnoteśca. , 7.4.72 advihalārtho'yamārambhaḥ. "vyāna śe" iti. "aś See More
aśnoteśca. , 7.4.72 advihalārtho'yamārambhaḥ. "vyāna śe" iti. "aśū vyāptau" (dhā.pā.1264), anudāttettvādātmanepadam(), ta, eś().
aśnoteriti vikaraṇanirdeśaḥ "aśa bhojane" (dhā.pā.1523) ityetasya kraiyādikasya nivṛttaye. cakāro nuḍāgamānukarṣaṇārthaḥ॥
Bālamanoramā1: aśnoteśca. `atra lopaḥṭa ityato abhyāsasyetyanuvartate, `tasmānnu';ḍiti ca.
See More
aśnoteśca. `atra lopaḥṭa ityato abhyāsasyetyanuvartate, `tasmānnu'ḍiti ca.
tacchabdena `ata āde'riti kṛtadīrgho'kāraḥ parāmṛśyate. tadāha– dīrghāditi. ānaśe iti.
āniśiṣe ānakṣe. ānaśivahe - āna\ufffdāhe. aṣṭeti. vraścādinā śasya ṣatve
ṣṭutvam. vidhiliṅyāha– aśnuvīteti. āśīrliṅi ūdittvādiḍvikalpaṃ matvāha—
- akṣīṣṭa aśiṣīṣṭeti. luṅi sica iṭpakṣe āha– āśiṣṭeti. aniṭpakṣe `jhalo
jhalī'ti sico lopaṃ matvāha— āṣṭeti. ṣṭigha dhātuḥ ṣopadeśaḥ. seṭ. ā gaṇāntāditi.
svādigaṇasamāptiparyantamityarthaḥ. ityuktamiti. bhvādāviti bhāvaḥ. kittvapakṣe
āha— aniditāmiti nalopa iti. nanvaniditāmiti nalope sati `ata ekahalmadhye'
ityettvasiddheḥ `dambheśce'ti vyarthamityata āha– tasyābhīyatvāditi.
nalopasyetyarthaḥ. dabhyāditi. āśīrliṅi `aniditā'miti nalopaḥ. chandasīti.
gaṇasūtramidam. tadvyācaṣṭe - ā gaṇāntāditi. ri kṣi iti. ri kṣi ciri jiri dāśa
dṛ iti ṣaṭ dhātavaḥ. ādyadvitīyavekārakṣarau. tadāha– riṇoti. kṣiṇotīti. ayaṃ
bhāṣāyāmapīti. kṣidhāturityarthaḥ. tatra prayogaṃ darśayati– na tadyaśa iti. vṛditi.
svādayo vṛttā ityarthaḥ. iti svādayaḥ.
svādayaḥ॥
Bālamanoramā2: aśnoteśca , 7.4.72 aśnoteśca. "atra lopaḥṭa ityato abhyāsasyetyanuvartate, See More
aśnoteśca , 7.4.72 aśnoteśca. "atra lopaḥṭa ityato abhyāsasyetyanuvartate, "tasmānnu"ḍiti ca. tacchabdena "ata āde"riti kṛtadīrgho'kāraḥ parāmṛśyate. tadāha-- dīrghāditi. ānaśe iti. āniśiṣe ānakṣe. ānaśivahe - āna()āhe. aṣṭeti. vraścādinā śasya ṣatve ṣṭutvam. vidhiliṅyāha-- aśnuvīteti. āśīrliṅi ūdittvādiḍvikalpaṃ matvāha---- akṣīṣṭa aśiṣīṣṭeti. luṅi sica iṭpakṣe āha-- āśiṣṭeti. aniṭpakṣe "jhalo jhalī"ti sico lopaṃ matvāha--- āṣṭeti. ṣṭigha dhātuḥ ṣopadeśaḥ. seṭ. ā gaṇāntāditi. svādigaṇasamāptiparyantamityarthaḥ. ityuktamiti. bhvādāviti bhāvaḥ. kittvapakṣe āha--- aniditāmiti nalopa iti. nanvaniditāmiti nalope sati "ata ekahalmadhye" ityettvasiddheḥ "dambheśce"ti vyarthamityata āha-- tasyābhīyatvāditi. nalopasyetyarthaḥ. dabhyāditi. āśīrliṅi "aniditā"miti nalopaḥ. chandasīti. gaṇasūtramidam. tadvyācaṣṭe - ā gaṇāntāditi. ri kṣi iti. ri kṣi ciri jiri dāśa dṛ iti ṣaṭ dhātavaḥ. ādyadvitīyavekārakṣarau. tadāha-- riṇoti. kṣiṇotīti. ayaṃ bhāṣāyāmapīti. kṣidhāturityarthaḥ. tatra prayogaṃ darśayati-- na tadyaśa iti. vṛditi. svādayo vṛttā ityarthaḥ. iti svādayaḥ.॥ iti bālamanoramāyām svādayaḥ॥atha svārthikāḥ.-----------
Tattvabodhinī1: aśnoteśca. `tasmānnuḍi'tyanuvartata ityāha–dīrghāditi. śnuvikaraṇanirdeśaḥ Sū #131 See More
aśnoteśca. `tasmānnuḍi'tyanuvartata ityāha–dīrghāditi. śnuvikaraṇanirdeśaḥ
kim ?. kryāderaśa bhojana ityasya mābhūt. āśa. āśatuḥ. ñidhṛṣā. śūlena dhṛṣṇoti
pragalbhate iti śūla dhṛk śūladhṛṣau. `ṛtvigdadhṛ'giti kvino vidhānādanyatrāpi
padāntaviṣaye kutm. dambhu. lokavañcanāya vihitakmānuṣṭhānaṃ dambhaḥ. tṛpa. ayaṃ seṭkaḥ,
anudātteṣu śyanā nirdeśāt. aha vyāptau. asmāt `ṛhaloṇrya'diti ṇyati `ahra'
iti `tasyādita udāttamadrdhahyasva'mityatrāsmābhirupapāditam. anye tvāhuḥ–
- `śatacakraṃ yo3hro vartani'rityatra `ahra' iti ṣaṣṭhayantameva. `gherṅitī'ti guṇastu
ahiśabdasya cchāndasatvānneti. ri kṣi. ete ṣaṭ dhātavaḥ. eka evājādiriti mate tu
pañca dhātavaḥ॥\r\niti tattvabodhinyām svādayaḥ॥
svādisandhiḥ *\r\nathasvādisandhiḥ. `śiva' ityasyāvasāne visargastasyācrya
ityanena samabhivyāhāre sasyābhāvādrutvaṃ kathaṃ syādityāśaṅkāyāmāha-
svaujasamauḍityādineti. evaṃ cātra mūlabhūta eva surastīti rutvādikaṃ syādeva,
visargastviha na bhavati, kharavasānā'bhāvāt.
bhāvinyavasānabhaṅge'kṛtavyūhaparibhāṣayā'cryapadasamabhivyāhārātpūrvamapi na bhavatīti
bodhyam.
Tattvabodhinī2: aśnoteśca 131, 7.4.72 aśnoteśca. "tasmānnuḍi"tyanuvartata ityāha--dīrg See More
aśnoteśca 131, 7.4.72 aśnoteśca. "tasmānnuḍi"tyanuvartata ityāha--dīrghāditi. śnuvikaraṇanirdeśaḥ kim?. kryāderaśa bhojana ityasya mābhūt. āśa. āśatuḥ. ñidhṛṣā. śūlena dhṛṣṇoti pragalbhate iti śūla dhṛk śūladhṛṣau. "ṛtvigdadhṛ"giti kvino vidhānādanyatrāpi padāntaviṣaye kutm. dambhu. lokavañcanāya vihitakmānuṣṭhānaṃ dambhaḥ. tṛpa. ayaṃ seṭkaḥ, anudātteṣu śyanā nirdeśāt. aha vyāptau. asmāt "ṛhaloṇrya"diti ṇyati "ahra" iti "tasyādita udāttamadrdhahyasva"mityatrāsmābhirupapāditam. anye tvāhuḥ--- "śatacakraṃ yo3hro vartani"rityatra "ahra" iti ṣaṣṭhayantameva. "gherṅitī"ti guṇastu ahiśabdasya cchāndasatvānneti. ri kṣi. ete ṣaṭ dhātavaḥ. eka evājādiriti mate tu pañca dhātavaḥ॥iti tattvabodhinyām svādayaḥ॥* atha svādisandhiḥ *athasvādisandhiḥ. "śiva" ityasyāvasāne visargastasyācrya ityanena samabhivyāhāre sasyābhāvādrutvaṃ kathaṃ syādityāśaṅkāyāmāha-svaujasamauḍityādineti. evaṃ cātra mūlabhūta eva surastīti rutvādikaṃ syādeva, visargastviha na bhavati, kharavasānā'bhāvāt. bhāvinyavasānabhaṅge'kṛtavyūhaparibhāṣayā'cryapadasamabhivyāhārātpūrvamapi na bhavatīti bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents