Kāśikāvṛttī1: ṇau caṅi upadhāyāḥ ṛvarṇasya sthāne vā ṛkārādeśo bhavati. irarārām apavādaḥ. ir
See More
ṇau caṅi upadhāyāḥ ṛvarṇasya sthāne vā ṛkārādeśo bhavati. irarārām apavādaḥ. ir
acikīrtat, acīkṛtat. ar avavartat, avīvṛtat. ār amamārjat, amīmṛjat.
vacanasāmarthyādantaraṅgā api irarāro bādhyante. taprakaraṇaṃ dīrghe 'pi sthānini hrasva
eva yathā syāt, acīkṛtatiti. na ca ayaṃ bhāvyamānaḥ, kintu ādeśāntaranivṛttyarthaṃ
svarūpam eva etadabhyanujñāyate.
Kāśikāvṛttī2: urṛt 7.4.7 ṇau caṅi upadhāyāḥ ṛvarṇasya sthāne vā ṛkārādeśo bhavati. irarārām a See More
urṛt 7.4.7 ṇau caṅi upadhāyāḥ ṛvarṇasya sthāne vā ṛkārādeśo bhavati. irarārām apavādaḥ. ir acikīrtat, acīkṛtat. ar avavartat, avīvṛtat. ār amamārjat, amīmṛjat. vacanasāmarthyādantaraṅgā api irarāro bādhyante. taprakaraṇaṃ dīrghe 'pi sthānini hrasva eva yathā syāt, acīkṛtatiti. na ca ayaṃ bhāvyamānaḥ, kintu ādeśāntaranivṛttyarthaṃ svarūpam eva etadabhyanujñāyate.
Nyāsa2: uṝt?. , 7.4.7 atra ṛkāraḥ sthānitvenopāttaḥ, tasya cāntaraṅgatvādirarāra eva prā See More
uṝt?. , 7.4.7 atra ṛkāraḥ sthānitvenopāttaḥ, tasya cāntaraṅgatvādirarāra eva prāpnuvanti, na hi bahiraṅgo hyasvaḥ, tasmāt? teṣāmapavādau vijñāyata ityata āha--"irarārāmapavādaḥ" iti. "upaghāyāśca" 7.1.101 itīkāraḥ, "pugantalaghūpaghasya" 7.3.86 iti guṇo'kāraḥ, "mṛjerbṛddhiḥ" 7.2.114 ityākāraḥ--ityete ca ṛkārasya sthāne "uraṇ()raparaḥ" 1.1.50 iti raparā bhavanto yatākramamirarāro bhavanti, teṣāmapavādaḥ. "acīkṛtat()" iti. "kṛ()ta saṃśabdene" (dhā.pā.1653), curādiḥ, ṇic(). "avīvṛtat()" iti. "vṛtu vatrtane" (dhā.pā.758) "amīmṛjat()" iti. "mṛjū śuddhau" (dhā.pā.1066) hetumaṇṇic(). nanu cāntaraṅgatvādirarārbhireva bhavitavyam(), antaraṅgatvaṃ tu punasteṣāṃ ṇjmātrāśrayatvāt(). ṛkārastu caṅparaṃ ṇicamāśritya bhavatīti bahiraṅgaḥ. tatkathaṃ tenerarāro bādhyante? ityata āha--"vacanasāmathryāt()" ityādi. yadyantaraṅgatvādirarāraḥ syuḥ, vacanasya tadā vaiyathrya syāt(); anavakāśatvāt(). tasmādantaraṅgā api te bādhyante.
"taparakaraṇam()" ityādi. asati hi taparakaraṇe yatra dīrghaḥ sthānī, tatrāntaratamyāddīrghaḥ prasajyeta tasmā ddīrghe'pi sthānini hyasva eva yathā syādityevamarthaṃ taparakaraṇam(). nanu "bhāṣyamāno'ṇ? savarṇānna grṛhṇāti" (vyā.pa.35) iti dīrghasyāpi sthānino hyasva eva bhaviṣyati, na dīrghaḥ? ityata āha--"na cāyaṃ bhāvyamānaḥ" ityādi. kiṃ kāraṇam()? ityata āha--"ādeśāntaranivṛttyartham()" iti. iti. ādeśāntaramirarārādi; tasya nivṛttyarthamīkārasyāsmīyarūpeṇaivābhyanujñāyate, na tvapūrva eva ṛkāro vidhīyate, tatkuto'sya bhāvyamānatā!॥
Bālamanoramā1: urṛt. `ṛ' itsya `u'riti ṣaṣṭha\ufffdntaṃ rūpam. `ṇau
caṅyupadhāyāḥ� Sū #394 See More
urṛt. `ṛ' itsya `u'riti ṣaṣṭha\ufffdntaṃ rūpam. `ṇau
caṅyupadhāyāḥ'ityanuvartate. `jighraterve'tyato veti. tadāha – upadhāyā iti. nanu
ṛkārasya ṛkāravidhivryartha ityata āha – irarārāmapavāda iti. `kṛ?ta saṃśabdane'
`acīkṛ?ta'didityādau `upadhāyāśce'ti ittve raparatve ir prāptaḥ,
`amīmṛja'dityatra tu `mṛjervṛddhi'rityār prāptaḥ, prakṛtapṛthadhātau tu caṅi
ṇilope pratyayalakṣaṇena ṇicamāśritya laghūpadhaguṇe raparatve ar prāptaḥ, teṣāmapavāda
ityarthaḥ. apīpṛthaditi. ṇicamāśritya prāptaṃ guṇaṃ bādhitvā ṛkāre, dvitve,
uradattve, halādiśeṣa sanvattvāditve, dīrge, rūpamiti bhāvaḥ. apaparthaditi.
ṛtvā'bhāvapakṣe `dvarvacane'cī'ti niṣedhādguṇātprāk dvitve uradatve halādiśeṣe
ṛkārasya ṇicamāśritya guṇe raparatve apaparthadityatar laghuparakatvā'bhāvena
sanvattvavirahādittvadīrghau neti bhāvaḥ. aṭṭa ṣuṭṭa anādare. ayaṃ dopadha iti.
aṭṭadhāturityarthaḥ. dakārasya ṣṭutvacatrvābhyāṃ nirdeśaiti bhāvaḥ. dopadhatvasya
prayojanamāha– ṣṭutvasyeti. tathāca dakāraṃ vihāya `ṭi' ityasya dvitva ad ṭiṭat iti
sthite dasya ṣṭutve catva ca `āṭṭiṭa'diti rūpamiṣṭaṃ siddhyati. svābhāvikaṭopadhatve
tu `na ndrā' iti niṣedhā'bhāvāṭṭakāradvayasahitasya ṇyantasya dvitve
halādiśeṣeṇā'bhyāse prathamaṭakārasya anivṛttau āṭiṭṭaditi aniṣṭaṃ rūpaṃ syāditi
bhāvaḥ. ṣmiṅ anādare. nanu ṇicaścetyātmanepadasiddheḥ kimarthaṃ ṅitkaraṇamityatāaha–
- ṇijantāttaṅiti. taṅevetyarthaḥ. akatrrabhiprāye'pi phale ṇijantādātmepadārthaṃ
ṅitkaraṇamiti yāvat. nanu kṛte'pi ṅitkaraṇe ṇijantasya
ṅittvā'bhāvātkathamuktaprayojanalābha ityata āha – avayave'caritārthatvāditi.
ṇyantāvayave ṣmiṅdhātau ṅittvaṃ vyarthaṃ, tasya ṇicaṃ vinā prayogā'bhāvāt.
tataścā'vayave śrutaṃ ṅittvaṃ ṇyantādeva kāryaṃ sādhayatītyarthaḥ. smāyayate iti. ṇici
vṛddhau āyādeśe smāyīti ṇyantāllaṭastipi śapi guṇā'yādeśāviti bhāvaḥ. asiṣmayata.
tula unmāne. kathamiti. laghūpadhaguṇaprasaṅgāditi bhāvaḥ. tulaneti. `ṇyāsaśrantho yu'jiti
bhāvaḥ. samādhatte – atulopamābhyāmiti. ādantasyeti. tuladhātoṇryantātpacādyaci
nipātanādguṇā'bhāve strītve tulāśabda ādantaḥ. `tatastatkaroti tadācaṣṭe' itiṇici
iṣṭhavattvāṭṭilope tulīti ṇyanatāllaṭastipi yuci ca `culayatī'ti `tulane'ti ca
rūpam. akāralopasya `acaḥ parasmi'nniti sthānivattvānna guṇa iti bhāvaḥ. vraja
mārgeti. vrājayati. mārgayati. yadvā– mārgeti na dhātvantaram.
vrajadhāturmārgasaṃskāre gatau cetyarthaḥ. jñapa micceti. jñapadhāturṇicaṃ labhate,
mitsaṃjñaścetyarthaḥ. mittvakāryabhāgiti vā. dhātupāṭhe'rthanirdeśā'bhāvādāha -
- ayamiti. `praccha jñīpsāyā'mityatra jñāne, `ślāghaṅnuṅ?sthāśapāṃ
jñīpsyamānaḥ' ityatra jñāpane ca prayogadarśanāditi bhāvaḥ.
Bālamanoramā2: urṛt 394, 7.4.7 urṛt. "ṛ" itsya "u"riti ṣaṣṭha()ntaṃ rūpam. See More
urṛt 394, 7.4.7 urṛt. "ṛ" itsya "u"riti ṣaṣṭha()ntaṃ rūpam. "ṇau caṅyupadhāyāḥ"ityanuvartate. "jighraterve"tyato veti. tadāha -- upadhāyā iti. nanu ṛkārasya ṛkāravidhivryartha ityata āha -- irarārāmapavāda iti. "kṛ()ta saṃśabdane" "acīkṛ()ta"didityādau "upadhāyāśce"ti ittve raparatve ir prāptaḥ, "amīmṛja"dityatra tu "mṛjervṛddhi"rityār prāptaḥ, prakṛtapṛthadhātau tu caṅi ṇilope pratyayalakṣaṇena ṇicamāśritya laghūpadhaguṇe raparatve ar prāptaḥ, teṣāmapavāda ityarthaḥ. apīpṛthaditi. ṇicamāśritya prāptaṃ guṇaṃ bādhitvā ṛkāre, dvitve, uradattve, halādiśeṣa sanvattvāditve, dīrge, rūpamiti bhāvaḥ. apaparthaditi. ṛtvā'bhāvapakṣe "dvarvacane'cī"ti niṣedhādguṇātprāk dvitve uradatve halādiśeṣe ṛkārasya ṇicamāśritya guṇe raparatve apaparthadityatar laghuparakatvā'bhāvena sanvattvavirahādittvadīrghau neti bhāvaḥ. aṭṭa ṣuṭṭa anādare. ayaṃ dopadha iti. aṭṭadhāturityarthaḥ. dakārasya ṣṭutvacatrvābhyāṃ nirdeśaiti bhāvaḥ. dopadhatvasya prayojanamāha-- ṣṭutvasyeti. tathāca dakāraṃ vihāya "ṭi" ityasya dvitva ad ṭiṭat iti sthite dasya ṣṭutve catva ca "āṭṭiṭa"diti rūpamiṣṭaṃ siddhyati. svābhāvikaṭopadhatve tu "na ndrā" iti niṣedhā'bhāvāṭṭakāradvayasahitasya ṇyantasya dvitve halādiśeṣeṇā'bhyāse prathamaṭakārasya anivṛttau āṭiṭṭaditi aniṣṭaṃ rūpaṃ syāditi bhāvaḥ. ṣmiṅ anādare. nanu ṇicaścetyātmanepadasiddheḥ kimarthaṃ ṅitkaraṇamityatāaha--- ṇijantāttaṅiti. taṅevetyarthaḥ. akatrrabhiprāye'pi phale ṇijantādātmepadārthaṃ ṅitkaraṇamiti yāvat. nanu kṛte'pi ṅitkaraṇe ṇijantasya ṅittvā'bhāvātkathamuktaprayojanalābha ityata āha -- avayave'caritārthatvāditi. ṇyantāvayave ṣmiṅdhātau ṅittvaṃ vyarthaṃ, tasya ṇicaṃ vinā prayogā'bhāvāt. tataścā'vayave śrutaṃ ṅittvaṃ ṇyantādeva kāryaṃ sādhayatītyarthaḥ. smāyayate iti. ṇici vṛddhau āyādeśe smāyīti ṇyantāllaṭastipi śapi guṇā'yādeśāviti bhāvaḥ. asiṣmayata. tula unmāne. kathamiti. laghūpadhaguṇaprasaṅgāditi bhāvaḥ. tulaneti. "ṇyāsaśrantho yu"jiti bhāvaḥ. samādhatte -- atulopamābhyāmiti. ādantasyeti. tuladhātoṇryantātpacādyaci nipātanādguṇā'bhāve strītve tulāśabda ādantaḥ. "tatastatkaroti tadācaṣṭe" itiṇici iṣṭhavattvāṭṭilope tulīti ṇyanatāllaṭastipi yuci ca "culayatī"ti "tulane"ti ca rūpam. akāralopasya "acaḥ parasmi"nniti sthānivattvānna guṇa iti bhāvaḥ. vraja mārgeti. vrājayati. mārgayati. yadvā-- mārgeti na dhātvantaram. vrajadhāturmārgasaṃskāre gatau cetyarthaḥ. jñapa micceti. jñapadhāturṇicaṃ labhate, mitsaṃjñaścetyarthaḥ. mittvakāryabhāgiti vā. dhātupāṭhe'rthanirdeśā'bhāvādāha -- ayamiti. "praccha jñīpsāyā"mityatra jñāne, "ślāghaṅnuṅ()sthāśapāṃ jñīpsyamānaḥ" ityatra jñāpane ca prayogadarśanāditi bhāvaḥ.
Tattvabodhinī1: urṛt. `jighraterve'tyato veti vartate. irarārāmiti. ṛkāropadhe tu
`upadhāy Sū #344 See More
urṛt. `jighraterve'tyato veti vartate. irarārāmiti. ṛkāropadhe tu
`upadhāyāśce'tyacīkṛtadityādau ir prāptaḥ, amīmṛjadityatramṛjervṛddhirār
prāptaḥ, itareṣāṃmṛdupadhānāṃ guṇena apīpṛthadityādāvariti vivekaḥ. nanviha
urityanūdyamānaḥ savarṇān gṛhṇāti, ṛditi vidhīyamānastu na gṛhṇāti. tathā ca
acīklṛpadityatra `urṛ'dityanena ṛvarṇe sati acīkṛpaditi prasajyeteti cet. maivam.
latvasyā'siddhatvena pratamam `urṛ'dityasya pravṛttau paścāt `kṛpo ro laḥ'
ityanena ṛkāraikadeśasyalṛkāraikadeśavidhānādiṣṭasiddheḥ. na ca calīklṛpyata ityādau
rīgāgamāderlatvārthaṃ `kṛpo ro laḥ' itysayāvaśyakatve'pi kṛpūdātuḥ `klṛpū
sāmarthye' ityeva paṭha\ufffdtām, evaṃ hi prakriyālāghavaṃ labhyate, ṛkāraikadeśasya
lṛkāraikadeśa iti vyākhyānakleśo'pi na bhavatīti vācyam, acīklṛpadityatra
`uṛ'dityasya pravṛttāvaniṣṭarūpaprasaṅgāt. kṛpo ro laḥ' ityanena
ṛkāraikadeśasyalṛkāraikadeśa ityabhyupagame tu uktavyākhyānakleśadhrauvyāt. [idaṃ ca
kaiyaṭarītyoktam. natvidaṃ kṣodakṣamam, `ṛta ut' ityanena taparakaraṇena
lṛvarṇagrāhakatverūpasiddheḥ spaṣṭatvāt] ayaṃ dopadha iti. ṭopadhatve tvāṭiṭṭaditi
syāditi bhāvaḥ. śaṭha \ufffdāṭha. śāṭhayati. asaṃskṛto bhavati, gacchati vetyarthaḥ. smāyayata
iti.ātvaṃ tu neha bhavati, `nityaṃ smayate'riti nirdeśena `smiṅ īṣaddhasane' iti
bhauvādikādeva hetumaṇṇau tadvidhānāt. śraṇa dāne. viśrāṇanaṃ– vitaraṇam. cuda saṃcodane.
`ṇyāsaśranthaḥ' iti yuci– codanā. vaja mārga. vājayati. mārgayati. kecittu mārgeti
na dhātvantaraṃ kiṃ tu vajetyeka dāturmārgasaṃskāre gatau ceti vyācakhyuḥ. jñapa
micca. cādgatyāmatyeke. jñapadhāturṇicaṃ labhate mitsaṃjñakaścetyanye jñāne
jñāpane ceti. `pratipajjñapticetanāḥ'. praccha jñīpsāyāmityatra jñāne,
`ślāghahnu'ṅiti sūtre `jñīpsyamāno bodhayitumiṣyamāṇa' iti vyākhyāyāṃ jñāpane
ca prayogadarśanāditi bhāvaḥ.
Tattvabodhinī2: urṛt 344, 7.4.7 urṛt. "jighraterve"tyato veti vartate. irarārāmiti. ṛk See More
urṛt 344, 7.4.7 urṛt. "jighraterve"tyato veti vartate. irarārāmiti. ṛkāropadhe tu "upadhāyāśce"tyacīkṛtadityādau ir prāptaḥ, amīmṛjadityatramṛjervṛddhirār prāptaḥ, itareṣāṃmṛdupadhānāṃ guṇena apīpṛthadityādāvariti vivekaḥ. nanviha urityanūdyamānaḥ savarṇān gṛhṇāti, ṛditi vidhīyamānastu na gṛhṇāti. tathā ca acīklṛpadityatra "urṛ"dityanena ṛvarṇe sati acīkṛpaditi prasajyeteti cet. maivam. latvasyā'siddhatvena pratamam "urṛ"dityasya pravṛttau paścāt "kṛpo ro laḥ" ityanena ṛkāraikadeśasyalṛkāraikadeśavidhānādiṣṭasiddheḥ. na ca calīklṛpyata ityādau rīgāgamāderlatvārthaṃ "kṛpo ro laḥ" itysayāvaśyakatve'pi kṛpūdātuḥ "klṛpū sāmarthye" ityeva paṭha()tām, evaṃ hi prakriyālāghavaṃ labhyate, ṛkāraikadeśasya lṛkāraikadeśa iti vyākhyānakleśo'pi na bhavatīti vācyam, acīklṛpadityatra "uṛ"dityasya pravṛttāvaniṣṭarūpaprasaṅgāt. kṛpo ro laḥ" ityanena ṛkāraikadeśasyalṛkāraikadeśa ityabhyupagame tu uktavyākhyānakleśadhrauvyāt. [idaṃ ca kaiyaṭarītyoktam. natvidaṃ kṣodakṣamam, "ṛta ut" ityanena taparakaraṇena lṛvarṇagrāhakatverūpasiddheḥ spaṣṭatvāt] ayaṃ dopadha iti. ṭopadhatve tvāṭiṭṭaditi syāditi bhāvaḥ. śaṭha ()āṭha. śāṭhayati. asaṃskṛto bhavati, gacchati vetyarthaḥ. smāyayata iti.ātvaṃ tu neha bhavati, "nityaṃ smayate"riti nirdeśena "smiṅ īṣaddhasane" iti bhauvādikādeva hetumaṇṇau tadvidhānāt. śraṇa dāne. viśrāṇanaṃ-- vitaraṇam. cuda saṃcodane. "ṇyāsaśranthaḥ" iti yuci-- codanā. vaja mārga. vājayati. mārgayati. kecittu mārgeti na dhātvantaraṃ kiṃ tu vajetyeka dāturmārgasaṃskāre gatau ceti vyācakhyuḥ. jñapa micca. cādgatyāmatyeke. jñapadhāturṇicaṃ labhate mitsaṃjñakaścetyanye jñāne jñāpane ceti. "pratipajjñapticetanāḥ". praccha jñīpsāyāmityatra jñāne, "ślāghahnu"ṅiti sūtre "jñīpsyamāno bodhayitumiṣyamāṇa" iti vyākhyāyāṃ jñāpane ca prayogadarśanāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents