Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उर्ऋत्‌ urṛt‌
Individual Word Components: uḥ ṛt
Sūtra with anuvṛtti words: uḥ ṛt aṅgasya (6.4.1), ṇau (7.4.1), caṅi (7.4.1), upadhāyāḥ (7.4.1), vā (7.4.6)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Short ((ṛ)) is optionally substituted for the penultimate ((ṛ)) and ((])) of a Causative stem, in the reduplicated. Aorist. Source: Aṣṭādhyāyī 2.0

The substitute short vowel r̥(T) replaces [the áṅga 6.4.1 penultimate vowel 1] r̥ [before 1.1.66 the Aorist substitute marker CáṄ co-occurring after the causative marker ṆíC 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.1


Commentaries:

Kāśikāvṛttī1: ṇau caṅi upadhāyāḥ ṛvarṇasya sthāne vā ṛkārādeśo bhavati. irarārām apadaḥ. ir    See More

Kāśikāvṛttī2: urṛt 7.4.7 ṇau caṅi upadhāyāḥ ṛvarṇasya sthāne vā ṛkārādeśo bhavati. irarārām a   See More

Nyāsa2: uṝt?. , 7.4.7 atra ṛkāraḥ sthānitvenopāttaḥ, tasya cāntaraṅgatvādirarāra eva p   See More

Bālamanoramā1: urṛt. `ṛ' itsya `u'riti ṣaṣṭha\ufffdntaṃ rūpam. `ṇau caṅyupadḥ&#0 Sū #394   See More

Bālamanoramā2: urṛt 394, 7.4.7 urṛt. "ṛ" itsya "u"riti ṣaṣṭha()ntaṃ rūpam.    See More

Tattvabodhinī1: urṛt. `jighraterve'tyato veti vartate. irarārāmiti. ṛkāropadhe tu `upadhāy Sū #344   See More

Tattvabodhinī2: urṛt 344, 7.4.7 urṛt. "jighraterve"tyato veti vartate. irarāmiti. ṛk   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions