Grammatical Sūtra: व्यथो लिटि vyatho liṭi
Individual Word Components: vyathaḥ liṭi Sūtra with anuvṛtti words: vyathaḥ liṭi aṅgasya (6.4.1), abhyāsasya (7.4.58), samprasāraṇam (7.4.67) Type of Rule: vidhi Preceding adhikāra rule:7.3.10 (1uttarapadasya)
Description:
There is vocalisation of the half-vowel of the reduplicate of ((vyath)) in the Perfect. Source: Aṣṭādhyāyī 2.0 [A substitute sam-pra-sār-aṇa vowel (iK 1.1.45) replaces the semivowel (ya̱Ṇ) of the reduplicated syllable 58 of the verbal stem] vyáth- `tremble' (I 801) [before 1.1.66 the l-substitutes] of lIṬ. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press. |
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 7.4.58, 7.4.67 |
|
Commentaries:
Kāśikāvṛttī1: vyarther liṭi parato 'bhyāsasya samprasāraṇaṃ bhavati. vivyathe, vivyathāte, viv See More vyarther liṭi parato 'bhyāsasya samprasāraṇaṃ bhavati. vivyathe, vivyathāte, vivyathire.
halādiḥ śeṣeṇa yakārasya nivṛttau prāptāyāṃ samprasāraṇaṃ kriyate, vakārasya na
saṃprasārane saṃprasāraṇam 6-1-37 iti pratiṣidyate. liṭi iti kim? vāvyathyate. Kāśikāvṛttī2: vyatho liṭi 7.4.68 vyarther liṭi parato 'bhyāsasya samprasāraṇaṃ bhavati. vivya See More vyatho liṭi 7.4.68 vyarther liṭi parato 'bhyāsasya samprasāraṇaṃ bhavati. vivyathe, vivyathāte, vivyathire. halādiḥ śeṣeṇa yakārasya nivṛttau prāptāyāṃ samprasāraṇaṃ kriyate, vakārasya na saṃprasārane saṃprasāraṇam 6.1.36 iti pratiṣidyate. liṭi iti kim? vāvyathyate. Nyāsa2: vyatho liṭi. , 7.4.68 "vivyathe" iti. "vyatha bhayacalanayoḥ" See More vyatho liṭi. , 7.4.68 "vivyathe" iti. "vyatha bhayacalanayoḥ" (dhā.pā.764), anudāttettvādātmanepadam(). atha yakārasya halādiśeṣeṇa nivṛttyā bhavitavyam(), vakārasya samprasāraṇena? iti kasyacidbhrāntiḥ syāt(), atastāṃ nirākarttumāha--"yakārasya" ityādi.
"vāvyathyate" iti. yaṅ()॥
Bālamanoramā1: vyathadhāturdvitīyāntaḥ. vyatho liṭi. `atra lopaḥra' ityato'bhyāsasyeti,
` Sū #192 See More vyathadhāturdvitīyāntaḥ. vyatho liṭi. `atra lopaḥra' ityato'bhyāsasyeti,
`dyutisvāpyo'ratyataḥ saṃprasāraṇamiti cānuvartate. tadāha–vyatho'bhyāsasyetyādinā.
halādiśeṣāpavāda iti. vyath vyath e iti sthite halādiśeṣalabhyaṃ yakārasya lopaṃ bādhitvā
saṃprasāraṇamityarthaḥ. tathā ca yakārasya ikāre pūrvarūpe vivyathe iti rūpam. vakārasya tu
na saṃprasāraṇaṃ, `na saṃprasāraṇe saṃprasāraṇa'miti niṣedhāt. nanu saṃprasāraṇena
halādiśeṣabādhe thakārasyāpi nivṛttirna syādityata āha– thasyeti. yakāralopasya bādhaṃ
vinā saṃprasāraṇasya pravṛttyanupapattestena tadbādhe'pi thakāralopasya bādhe
pramāṇā'bhāvāditi bhāvaḥ. mṛda mardane iti. ṛdupadho'yam. mardate. mamṛde.
kṣijadhāturidit. kṣañjate. cakṣañje. nu ghaṭādigaṇe'sya pāṭho vyarthaḥ,
kṣañjayatītyatra ṇau numi kṛte akārasyānupadhātvena upadhādīrghasyā'prasaktyā `mitāṃ
hyasvaḥ' ityasyā'pravṛttāvapi viśeṣā'bhāvādanupadhātvena `mitāṃ hyasva' ityasya
prasaktyabhāvācca. ata eva akṣañji kṣañjaṃ kṣañjimityatrāpi `ciṇṇamulo'riti
dīrghavikalpasyāpi na prasaktirityata āha–mittvasāmathryāditi. dakṣa gatīti. nanu
`dakṣa vṛddhau śīghrārthe ce'tyanudāttetsu pāṭhādeva siddhe kimarthamiha pāṭhaḥ ?,
arthanirdeśasyopalakṣaṇatvādeva gatihiṃsārthakatvasyāpi saṃbhavādityata āha-
- vṛddhiśaighryayoriti. mittvasāmathryādanupadhātve'pi ciṇṇamulordīrghavikalpaḥ.
adakṣiḥ adākṣi. dakṣaṃdakṣam, dākṣaṃdākṣam. krapa kṛpāyāṃ gatāviti. adupadho'yam.
kṛpāyāṃ gatau cetyarthaḥ. kadi kradi kladi iti nandimate. kṣīrasvāmimate ca traya eva
dhātavaḥ. maitreyamate catvāra iti bodhyam. tatra iditāṃ trayāṇāṃ paunaruktyaṃ pariharati-
- kadikradikladināmityādinā. ñitvareti. ñirit. `ñītaḥ ktaḥ' iti ktaḥ prayojan.
ādittvaṃ tu `āditaśce'ti niṣṭhāyāmiṇniṣedhārtham. vastutastu ādittvaṃ
vyarthaṃ, hyasve'pyātnepadasiddheḥ `ruṣyamatvarasaṅghaṣāsvanā'miti
niṣṭhāyāmiḍvikalpasiddheśca. ghaṭādayaḥ ṣita iti. `tvaratyantā' iti śeṣaḥ. ghaṭādiṣu
trayodaśānudātteto gatāḥ. `dyuta dīptau' ityataḥ prāgghaṭādisamāptiriti vakṣyate.
atha phaṇāntā iti. `phaṇa gatā' vityetatparyantā ityarthaḥ. jvara roge iti. ṇau jvarayati.
ciṇi tu ajvari– ajvāri. ṇamuli tu –jvaraṃjvaraṃ jvāraṃjvāram. evamagre'pi
jñeyam. heḍa veṣṭana iti. ḍakārādakāra uccāraṇārthaḥ. tataśca `nāglopiśāsvṛditā'miti
niṣedho na bhavati. sa eveti. heḍṛdhātureva ṛkārānubandhamutsṛjya veṣṭanarūpe'rthaviśeṣe
mittvārthamanūdyate ityarthaḥ. dhātvantaratve tu mittvatadabhāvayorvikalpaḥ syāditi
bhāvaḥ. nanvātmanepadina evā'trānuvāde parasmaipadaṃ na syādityata āha—parasmaipadibhya
iti. yadi tvātnepadamiṣṭaṃ tarhi ghaṭādiṣu tvaratyanteṣvevānudāttetsu
paṭha\ufffdeteti bhāvaḥ. heḍatīti. veṣṭate ityarthaḥ. hiḍayatīti. veṣṭayatītyarthaḥ.
`hetumatī'ti ṇici `mitāṃ hyasvaḥ' iti hyasva iti bhāvaḥ. aḍihi ahīḍīti.
`ciṇṇamulo'riti dīrghavikalpaḥ. heḍayatīti. veṣṭanarūpā'rtha eva mittvānna hyasva
iti bhāvaḥ. `vaṭa paribhāṣaṇe' iti nā'pūrvo dhāturityāha–vaṭa veṣṭane ityādi. anuvāda
iti. dhātvantaratve tu mittvatadabhāvayorvikalpaḥ syāditi bhāvaḥ. `ṇaṭa nṛttau'
ityasya paunaruttayamākṣipati– itthameveti. `ṭavargānteṣviṭati śeṣaḥ. tathā ca
ubhayorapyarthaikyena arthaviśeṣe mittvārthamihānūdyate iti
parihārasyā'saṃbhavātpaunaruktyameveti bhāvaḥ. parihartumupakṣipati– tatrāyaṃ viveka
iti. tatra = tayordhātvoḥ, ayaṃ = vakṣyamāṇaḥ, vivekaḥ = arthabhedaḥ, pratyetavya
ityarthaḥ. pūrvaṃ paṭhatasyeti. ṭavargānteṣu paṭhitasyetyarthaḥ. yatkāriṣviti. yasya
kartṛṣu naṭavyavahārastannāṭa\ufffdṃ pūrvaṃ paṭhitasyanaṭadhātorartha ityarthaḥ. kiṃ
tannāṭa\ufffdmityatrāha–vākyartheti. ghaṭādau tviti. yasya kartṛṣu
nartakavyapadeśastannṛtyaṃ, nṛttaṃ ca ghaṭādau paṭhitasya naṭerarthaḥ ityarthaḥ.
nṛtyanṛttayoḥ ko bheda ityata āha– padārtheti. evaṃca ṭavargānteṣu paṭhitasya ghaṭādagatasya
cā'rthabhedasattvādarthaviśeṣe mittvārtho'nuvāda iti yujyate. dhātvantaratve tu
bhittvatadabhāvayorvikalpaḥ syāditi bhāvaḥ. atha naṭadhātorasya ṇopadeśaparyudāsabhramaṃ
vārayati–ṇopadeśeti. `anard?nāṭī'tyādiparyudāsavākye nāṭīti
ṇijlakṣaṇavṛddhinirdeśena `naṭa avaspandane' iti caurādikasyaiva grahaṇādayaṃ ṇopadeśa
evetyarthaḥ. ṣṭakadhātuḥ ṣopadeśaḥ. kṛtaṣṭutvasya nirdeśaḥ. stakatīti. `dhātvāde'
riti ṣasya satve ṣṭutvanivṛttiḥ. caka tṛptau. tṛptīti. `caka tṛptau pratīghāte
ce'tyātmanepadiṣu paṭhitasya tṛptāvarthe mittvārtho'trā'nuvāda ityarthaḥ. evaṃ ca
dhātvantaratvā'bhāvānna mittvatatadabhāvavikalpaḥ. nanu ātmanepadiṣu
paṭhitasyātrānuvādādātmanepadaṃ syādityata āha– ātnepadiṣviti. ṣage ṣṭage iti.
ṣopadeśau. ṣṭage iti kṛtaṣṭutvanirdeśaḥ. kage nocyata iti. nanu yadi na ko'pi
kriyāviśeṣo'syārthastarhi kathamayaṃ dhāturityata āha-
- kriyāsāmānyārthavācitvāditi. dhātupāṭhapaṭhitasya kriyāviśeṣārthakatvā'bhāve sati
kriyāsāmānyavācitvaṃ pariśeṣalabhyamiti bhāvaḥ. aneketi. `kaliḥ kāmadhenu'riti nyāyena
kaladhātuvadaparamitārthakatvamiti bhāvaḥ. śratha knatha kratha klatha iti. catvāro'pi
dvitīyāntāḥ. ādyatṛtīyau rephamadhyau. dvitīyo nakāramadhyaḥ. caturthastu lakāramadhyaḥ.
ādyastu śakārādiḥ. itare kakārādayaḥ. nanu krathadhātorghaṭāditvena mittvāṇṇau
upadhāvṛddhisaṃpannasya akārasya `mitāṃ hyasva' ti hyasvatve krathayatīti syānnatu
krāthayatīti. tatrāha– jāsinīti. `jāsiniprahaṇanāṭakāthapiṣāṃ hiṃsāyā'miti ṣaṣṭhīvidhau
ṇau mit?ve'pi krātheti vṛddhirnipātyata ityarthaḥ. nanvevaṃ sati ghaṭādau krathadhātoḥ
pāṭho vyartha ityata āha– mittvaṃ tviti. ciṇṇamulordīrghapakṣe
caritārthamityanvayaḥ. nanu tatrāpi krātheti nipātanādvṛddhirityata āha-
- nipātanātparatvāditi. `krāthe'ti nipātanāpekṣayā `ciṇṇamulo'rityasya
paratvādityarthaḥ. yadyapi `mitāṃ hyasvaḥ' ityapi parantathāpi purastādapavādanyāyena
krāthetivṛddhinipātanaṃ `mitāṃ hyasvaḥ' ityasyaivā'vyavahitasya bādhakaṃ, natu
`ciṇṇamulo'rityasyāpi, tasya vyavahitatvāditi bodhyam. akrathi–akrāthīti.
kratheṇryantācciṇi dīrghavikalpaḥ. krathaṃkrathaṃ krāthaṃkrāthamiti. ṇamuli
dīrgavikalpaḥ. vana ceti. cakāro hiṃsānukarṣakaḥ. tadāha—hiṃsāyāmitīti. vana śabde, vana
saṃbhaktāviti paṭhitasya hiṃsāyāṃ mittvārtho'trānuvādaḥ. vanati. ṇau tu –vanayati.
ṇamuli tu vanaṃvanaṃ vānaṃvānam. vanu ca nocyate iti. `kage nocyate' iti vadvyākhyeyam.
nanvanyatra paṭhitasya ghaṭādau mittvārthonuvāda iti siddhāntāttanādau `vanu yācane'
iti paṭhitasya anudātteto'nuvādātkriyāsāmānye'rthe vanute ityātmanepadam,
upratyayaśca syādityata āha–apūrva evāyamiti. uditkaraṇeti. yadi tānādikasyaiva
atrānuvādaḥ syāttarhi tanādigaṇe `vanu' ti kṛtena uditkaraṇenaiva `udito
ve'tyādyuditkāryasya siddheriha gaṇe punaruditkaraṇamanarthakaṃ syāt.
atastānādikasya nātrānuvādaḥ, kiṃ tvapūrva evāyaṃ vanudhātuḥ. tathāca `vanatī'ti
parasmaipadaṃ, śabvikaraṇaṃ cetyāha– tena kriyāsāmānye vanatītyādīti. ādinā vanataḥ
vannatītyādisaṅgrahaḥ. pravanayatīti. ghāṭādikasya kriyāsāmānyavācino ṇici
mittvāddhrasvaḥ. vakṣyata iti. `glāsnāvanuvamāṃ ce'tyanene'ti śeṣaḥ.
tānādikāttu vanu yācane ityasmāṇṇici upadhādīrghe `vānayatī'tyeva bhavati. jvala
dīptau. mapratyayārthamiti. `jvalitikasantebhyo ṇaḥ' iti ṇapratyayārthaṃ jvalādigaṇe
paṭhiṣyamāṇasya iha mittvārtho'nuvāda ityarthaḥ. jvalatītyādi siddhavatkṛtya
mittvasya ṇau hyasvaṃ prayojanamāha– prajvalayatīti. dhātvantaratve tu
mittvatadabhāvayorvikalpaḥ syāditi bodhyam. smṛ ādhyāne. cintāyāmiti. `smṛ
cintāyā'miti paṭhiṣyamāṇasya ādhyāne mittvārtho'nuvāda ityarthaḥ. cintāyā
ādyānamanyaditi darśayitumāha–ādhyānamutkaṇṭheti. dṛ? bhaye iti. asya dṛṇātīti
rūpaṃ,na tu śap. tadāha–mitvārtho'nuvāda iti. `bhaye'rthe mittvārtha'miti śeṣaḥ.
arthanirdeśasya upalakṣaṇatvādbhaye vṛttiḥ. tathāca ṛyāditvāt śnavikaraṇa evāyamiti
bhāvaḥ. mittvaprayojanaṃ darśayati– darayatīti. bhīṣayatītyarthaḥ. dārayatīti.
bhedayatītyarthaḥ. dhātvantarameveti. natu krayāderanuvāda ityarthaḥ. asminmate
bhauvādikatvācchabevetyāha–daratītyādīti. sūtre ceti.
`atsmṛddṛtvaraprathamdastṛ?spaśā'mita atvavidhāvityarthaḥ. hyasvaṃ paṭhantīti.
tanmate kryāderanuvādaprasiktireva nāstīti bhāvaḥ. tannetīti. yadi hrayaṃ ghaṭādau
hyasvāntaḥ, kryādau tu dīrghānto bhavettarhi `śṛ?dṛ?prāṃ hyasvo ve'tyatra
dṛ?grahaṇamanarthakaṃ syāt. hyasvadīrghāntadhātubhyāmeva tatphalasiddheriti bhāvaḥ. nṛ?
naye iti. nayaḥ – nayanam. kryādiṣviti. `nṛ? naye' ityeva kryādiṣu paṭha\ufffdte.
tatrārthanirdeśo na vivakṣitaḥ. kryādiṣu paṭhiṣyamāṇasya nṛ?dhātornayādanyatra
vidyamānasya naye'rthe mittvārtho'nuvāda ityarthaḥ. tathā ca śnavikaraṇa evāyam.
nṛṇāterdhātatvantaratvā'bhāvānna mittvatadabhāvau. api tu nityameva mittvam. śrā
pāke iti. nanvatra bhvādau paṭha\ufffdmānācchrāyateḥ, uttaratra adādau paṭhiṣyamāṇācca
śrānteranya eva yadi kaścana svatantro dhāturghaṭādau nirdiśyeta tadā prakṛte laṭi
śapi śrātīti rūpasaṃpattyā lugvikaraṇasthena `śrā pāke' ityanena paunaruktyamityata
āha–śrai itīti. agre bhvādigaṇe `śrai pāke' iti paṭhiṣyate, tasya
kṛtātvasyānukaraṇamityanvayaḥ. tathāca tasyaiva śraidhātoranekārthakatayā pāke vṛttasya
mittvārthamatrānivādācchapi śrāyatītyādi rūpam. etacca `śṛtaṃ pāke' iti sūtre
bhāṣyekaiyaṭayoḥ sthitam. evaṃ ca `sati saṃbhave'nyatra paṭhitanāmiha mittvārtho'nuvāda'
iti siddhāntādagre bhvādau `śrai pāke' ityasya paunaraktyaṃ na śaṅkyam. nanvevaṃ
sati `śrai pāke' ityevātra kuto na paṭhitamityata āha–śrā ityādādakasya ceti. nanu
lākṣaṇikatvāt ` śrai pāke' iti bhauvādikasya kṛtātvasyāpyanuvāda iti na yujyata
ityata āha– lugvikaraṇetyādi, paribhāṣābyāmityantam.
paribhāṣābhyāmubhayoranukaraṇamityanvayaḥ. `svaratisūyatī'ti sūtre `sū' iti paṭhite'pi
dvayogrrahaṇe siddhe sūtisūyatyoḥ pṛthaggrahaṇaṃ `lugvikaraṇe'ti paribhāṣāṃ
jñāpayatītyāhuḥ. pratipadoktaparibhāṣā tu nyāyasiddhetyuktameva. śrapayatīti.
śraidhātorṇici `ādeca upadeśe' ityātve `artihyī'ti puki `mitāṃ hyasvaḥ'.
śrādhātostu svata evā''dantatvāṇṇici puki hyasvaḥ. pākādanyatreti.
arthanirdeśasyopalakṣaṇatvāditi bhāvaḥ. māraṇati. māraṇe toṣaṇe niśāmane ca
jñādhāturvartata ityarthaḥ. akṣatasya mārame saṃpūrvakasyaiva jñādhātoḥ prayogaḥ.
cākṣuṣajñānamiti. nipūrvakācchama ālocane ityasmāccaurādikaṇyantāllyuṭi
niśāmanaśabdasya niṣpatteriti bhāvaḥ. jñāpanamātramiti. upasargavaśādiha jñāpane
vṛttiḥ, cākṣuṣatvaṃ ca jñānasya yana vivakṣatamiti bhāvaḥ. niśāneṣviti.
`marāṇatoṣaṇaniśāmaneṣu jñe'ti pāṭhāntaramityarthaḥ. nanu jñādhātorasmāllaḍādau śapi
`jñājanorje'ti jādeśe jāti jāta ityādi syādityata āha–eṣveveti. `jñā
avabodhane' iti śnavikaraṇasyaiva māraṇādiṣvartheṣu ṇau mittvārthamihānuvādāt śnavikaraṇa
evāyamiti bhāvaḥ. jānātermittvaphalaṃ tu ṇau hyasvaḥ– `paśuṃ saṃjñapayati'. akṣataṃ
mārayatītyarthaḥ. `hariṃ jñapayati'. saṃtoṣayītyarthaḥ. `rūpaṃ jñapayati'. mādhavamate
darśayatītyarthaḥ. matāntare tu bodhayatītyarthaḥ. `śaraṃ jñapayati'. tīkṣṇīkarotītyarthaḥ.
nanu mādhavamate bodhayatītyarthe jñapayatīti kathaṃ mittvam, tanmate cākṣuṣajñānasyaiva
niśāmanaśabdārthatvādityata āha—jñapa micceti curādāviti. evaṃ ca caurādikaṃ
jñādhātumādāya bodhane'pyarthe jñapayatīti hyasvaḥ saṅgacchate iti bhāvaḥ. śṛṇviti.
`uttara'miti śeṣaḥ. mittvā'bhāvāditi. `hyasvo ne'ti śeṣaḥ. `vijñāpane'tyatra
`tajjñāpayatī'tyatra ca acākṣuṣamevā''tmajñānaṃ vivakṣitamiti bhāvaḥ. nanu
`jñāpanamātre mittva'miti mate `vijñāpane'tyatra `tajjñāpayatī'tyatra ca mittvaṃ
durvāramityata āha—jñāpanamātre iti. caurādikasyeti. `vijñāpaneti jñāpayatīti ca
rūpa'miti śeṣaḥ. `nānye mito'hetau' iti niṣedhānna tasya mittvamiti bhāvaḥ. nanu
niyogārthasya tasya kathaṃ jñāpane vṛttirityata āha– dhātūnāmiti. na kāpīti.
`vijñāpane'tyatra, `jñāpayatī'tyatra ca jñāpanārthavṛttitvājjñāpanasya ca
māraṇatoṣaṇatīkṣṇīkaraṇānyatvānna tasminnarthe jñādhātormittvaprasaktiriti bhāvaḥ.
evaṃ ca mādhavamate bodhane jñādhātojrñāpayatītyupadhādīrghaḥ. jñapadhātostu
jñapayatītyupadhāhyasva iti rūpadvayamapi sādhviti sthitam. kampane caliriti. ikā
nirdeśo'yam. caladhātuḥ kampane midityarthaḥ. jvalādiriti. tasya caleḥ kampane
mittvārtho'trānuvāda iti bhāvaḥ. śīlaṃ cālayīti. atra kampanārthakatvā'bhāvānna
mittvamiti bhāvaḥ. tadāha–anyathā karotītyartha iti. dhātūnāmanekarthatvāditi bhāvaḥ.
chadirūrjane iti. ikā nirdeśo'yam. chadadhāturūrcajane midityarthaḥ. ūrjanaṃ-
- balavatkaraṇaṃ, prāṇanaṃ vā, `ūrja balaprāṇanayo'rityukteḥ. anyatra
paṭhitasyātrārthaviśeṣe ṇau mittvārtho'nuvāda iti siddhāntaḥ. chadadhātustvayaṃ
curādyantargaṇe yujādau paṭhitaḥ. tasyā'trānuvādo vyarthaḥ, `nānye mito'hetā'vita
jñāpādipañcakavyatiriktasya curādau mittvaniṣedhādityata āha– chada apavāraṇe iti.
curādyantargaṇayujādipaṭhitasya `ā dhṛṣāddhe' ti svārthikaṇijabhāvapakṣe ūrjane'rthe
mittvārtho'nuvāda ityarthaḥ. [hetumaṇṇicītiyāvat]. svārthikaṇici satyeva `nānye
mita' iti niṣedhapravṛttiriti bhāvaḥ. nanvapavāraṇārthakasya chadeḥ kathamūrjane vṛttirityata
āha– anekārthatvāditi. nu svārthaṇijabhāve sati mittvaṃ kimarthamityata āha-
- chadayatīti. atra hetumaṇṇici hyasvaḥ. `nānye mita' iti niṣedhastu hetumaṇṇici
neti bhāvaḥ. anyatreti. ūrjanādanyatra apavāraṇe ityartha-. svārthe ṇici tviti.
`nānye mitaḥ' iti niṣedhasya tatra pravṛtteriti bhāvaḥ. jihvonmathane laḍiriti. ikā
nirdeśo'yam. laḍadhāturjihvonmathane midityarthaḥ. laḍeti. `laḍa vilāse' iti
ṭavargānteṣu bhvādau paṭhitasya jihvonmathane'rthe mittvārtho'nuvāda ityarthaḥ. evaṃ
ca dhātubhedā'bhāvātsarvathaiva mittvakāryaṃ bhavati. gaṇabhedāddhātubhede
mittvatadabhāvayorvikalpaḥ syāditi bhāvaḥ. laḍayati jihvāmiti. rasanāṃ rasān
jñāpayatītyarthaḥ. `gatibuddhī'ti dvikarmako'yam. laḍayati jihvayeti. devadatto rasān
jānāti, tajjihvayā jñāpayatītyarthaḥ. tadvyāpāra iti. śabdaprayogādijahvāvyāpāra
ityarthaḥ. samāhāreti. jihvā ca unmathanaṃ ceti samāhāradvandvaḥ. jihvāvyāpāre
udāharati– laḍayati śatrumiti. `geheśūra' ityādiśabdaprayogeṇa garhata ityarthaḥ.
`unmathanaṃ loḍana'mityabhipretyodāharati– laḍayati dadhīti. viloḍayatītyarthaḥ. anyatreti.
jihvonmathanādanyatretyarthaḥ. lāḍayati putramiti. krīraḍayatītyarthaḥ. glepanaṃ
dainyamiti. dīnībhavanamityarthaḥ. nanu laḍādau śapi madatītyādi syādityata āha–
daivādikasyeti. tathā ca śyanvikaraṇa evā'yamiti bhāvaḥ. dhvana śabde iti.
pūrvamanunāsikānteṣu `aṇa raṇe'tyatra dhvaṇadhāturmūrdhanyāntaḥ paṭhitaḥ, ayaṃ tu
dantyānta iti bhedaḥ. bhāvīti. jvalādau `dhvana śabde' iti paṭhiṣyamāṇa evātra
dhvanyātmake anuccāraṇajanye śabdane mittvārthamanūdyate ityarthaḥ. dhātubhede tu
mittvatadabhāvau syātāmiti bhāvaḥ. dhvanayati ghaṇṭāmiti. śabdāyamānāṃ karotītyarthaḥ.
anyatreti aspaṣṭoccāraṇātmake śabdane ityarthaḥ. atreti. `ghaṭādā'vityarthaḥ.
tatreti. dalivalyādiṣvityarthaḥ. udāhmatāviti. `ghaṭādā'viti śeṣaḥ. tatra
dhvaniranupadamevodāha#ṛtaḥ.raṇistu `kaṇa raṇa gatā'vityatreti bodhyam. bhojamate
prāganayoḥpāṭho neti na paunaruktyam. gatā iti. bhvādau paṭhitā ityarthaḥ. `iha
mittvārthamanūdyante' iti śeṣaḥ. dhātvantaratve tu mittvatadabhāvau syātāmiti
bhāvaḥ. nanu kṣaperatra pāṭhānmittve ṇau hyasve `kṣapayatī'ti vakṣyati. astvevam,
tathāpi `kṣai kṣaye' iti bhvādau paṭhiṣyamāṇasya ṇau ātve puki kṣāpayatītyapi syāt,
kṣaidhātoḥ kṣapītyanuvādā'saṃbhavāt. tatrāha— kṣai ityādi. ṇau ātve puki
mittvāddhrasve sati kṣapīti kṣai ityasyānuvādasaṃbhava iti bhāvaḥ. svana avataṃsane
iti. avataṃsanam—alaṅkṛtiḥ. paṭhiṣyamāṇasyeti. ghaṭādigaṇādūdhrvaṃ `svana śabde' iti
paṭhiṣyamāṇasya svaneravataṃsane'rthe ṇau mittvārthoṣa'trānuvāda ityarthaḥ.
dhātvantaratve tu mittvatadabhāvau syātāmiti bhāvaḥ. ghaṭādayo mita iti. gaṇasūtram. nanu
ghaṭādiṣu makārānubandā'darśanātkathaṃ mitaste syurityata āha–mitsaṃjñakā iti.
mitkāryabhāja ityarthaḥ. janījṛṣiti. gaṇasūtram. janī jṛ?ṣ knasu rañj eṣāṃ
dvandvātprathamābahuvacanam. am ante yeṣāṃ te amantāḥ– krimigamyādayaḥ. ete
aghaṭāditve'pi mita ityarthaḥ. jīryateriti. `jṛ?ṣ vayauhānau' iti
śyanvikaraṇasyetyarthaḥ. jṛṇātestvati. `jṛ? vayohānau' iti śnavikaraṇasya
ṣittvā'bhāvenātra grahaṇā'bhāvānna mittvamiti bhāvaḥ. udāharanti. tanmate jṛṇāterapa
mittvamiti bhāvaḥ. jvalahvaletyapi gaṇasūtram. prāptavibhāṣeyamiti. jvahahvalahṛlāṃ
ghaṭāditvānnamermāntatvācca mittvasya prāpteriti bhāvaḥ. upasṛṣṭe tviti.
sopasarge tvityarthaḥ. kathaṃ tarhīti. rānupasargāditi viśeṣaṇe sati jvalernameśca ṇau
mittvavikalpā'bhāvājjanījṛ?ṣiti mittvāddhrasvo nityaḥ syādityākṣepaḥ.
samādhatte– ghañantāditi. tatkarotīti ṇāvityanantaraṃ `samādheya'miti śeṣaḥ. prajvalanaṃ
prajvālaḥ. unnamanam unnāmaḥ. bhāve ghañ. upadhāvṛddhiḥ. prajvālaṃ karotīti, unnāmaṃ
karotīti cārthe `tatkaroti tadācaṣṭe' iti ṇici `ṇāviṣṭhava'ditīṣṭhavattvāṭṭilope
sati tasya sthānivattvānmittvaprayuktahyasvā'bhāve prajvāli unnāmītyābhyāṃ
laṭi tipi śapi guṇe ayādeśe prajvālayati unnāmayatīti rūpaṃ iti bhāvaḥ. nanu
saṃpūrvātkramerṇau saṃkrāmayatīti rūpamiṣyate, tatra amantatvena
mittvāddhrasvaprasaṅgaḥ. naca kramaṇaṃ krāma iti ghañantāttatatkarotīti ṇāvuktarītyā
hyasvā'bhāva iti kṛtvā samādhānaṃ saṃbhavati, kramerghañi hi `nodāttopadeśasye'ti
vṛddhipratiṣedhe sati `krama' ityeva bhavati, natu `krāma' iti kṛtvā
uktasamādhānā'saṃbhavādityapretyākṣipati— kathamiti. samādhatte– mitāmiti. `mitāṃ
hyasvaḥ' iti sūtre vetyanuvarttya mittvā'bhāve saṃkrāmayatīti rūpamityanvayaḥ.
nanu kadāciddhrasvo durvāra ityata āha– vyavasthiteti. tathā cātra hyasvā'bhāva
evāśrīyata iti bhāvaḥ. vṛttikṛditi. bhāṣye tu naitat dṛśyate iti bhāvaḥ. eteneti.
vyavasthitavibhāṣāśrayaṇenetyarthaḥ. `glāsnāvanuvamāṃ ce' tyapi gaṇasūtram.
prathamārthe ṣaṣṭhī. anupasargāditi, mita iti, veti cānuvartate. phalitamāha-
- anupasargāditi. ādyayoriti. glā snā ityanayoraghaṭāditvādaprāpte mittve,
itarayorvanuvamoḥ prāpte mittve vibhāṣetyarthaḥ. tatra vaneḥ `vanu ca nocyate' iti
ghaṭādau pāṭhādvamestvamantatvānmittvaprāptiriti bodhyam. `na kamyamicamā'miti
`śamo darśane' iti ca gaṇasūtram. darśanaṃ– cākṣuṣajñānam. `śama upaśame' iti daivādikaḥ
śyanvikaraṇaḥ evātra gṛhrate natu `śama ālocane' iti caurādikaḥ, `nānye mito'hetau' iti
tasya mittvaniṣedhāt. tada#āha– śāmyatiriti. niśāmayati rūpamiti. paśyatītyarthaḥ.
upaśamārthakasyāpi anekārthatvāddarśane vṛttiḥ. anyatreti.
darśanādanyatretyarthaḥ. niśamayyeti. śrāvayitvetyarthaḥ. śameṇryantāt ktvo
lyapi kṛte `lyapi laghupūrvā'diti ṇerayādeśaḥ. kathamiti. tarhi– tarhi-
- darśanārthakasyaiva śamermittvaniṣedhe sati, `śṛṇu' ityarthe
mittvāddhrasvaprasaṅganniśāmayeti kathamityākṣepaḥ. samādhatte— caurādikasyeti.
`niśāmayeti rūpa'miti śeṣaḥ. `nānye mito'hetā'viti tasya mittvaniṣedhānna hyasva
iti bhāvaḥ. nanu caurādikasya śamerālocanārthakatvātkathaṃ śravaṇe vṛttirityata āha-
- dhātūnāmiti. sāmyativaditi. śyanvikaraṇasya śamerupaśamārthakasya yathā darśana
vṛttistadvadityarthaḥ. `yama'pariveṣaṇe' ityapi gaṇasūtram. bhojanapātre
odanā'pūpādibhojyadravyāṇāṃ sthāpavanaṃ pariveṣaṇam. tadāha–bhojanāto'nyatreti.
bhuktyanukūlapariveṣaṇādanyatretyarthaḥ. āyāmayatīti. atrā'pariveṣaṇe vṛtterna
mittvamiti bhāvaḥ. tadāha–drāghayatīti. dīrghīkarotītyarthaḥ. vyāpārayatīti.
pravartayatītyarthaḥ. yamayati brāāhṛṇāniti. pariveṣamārthakatvānmattvamiti bhāvaḥ.
tadāha– bhojayatīti. bhuñjate brāāhmaṇāḥ, tānpariveṣaṇena pravartayatītyarthaḥ. nanu
`paryavasitaṃ niyamaya'nnityatra apariveṣaṇārthakatayā mittvā'bhāvātkathaṃ hyasva ityata
āha– paryavasitamityādi. niyamanaṃ niyamaḥ. `yamaḥ samupaniviṣuce'ti bhāve'ppratyayaḥ.
tasmānmatup. niyamavacchabdāttakarotīti ṇici `vanmatorlu'giti matupo luki
ṇyantāllaṭaśśatariguṇā'yamādeśayorniyamayacchabda iti bhāvaḥ. vastutastu matupo luki
ṭilopasyā'prāptyā `aco ñṇitī'ti vṛddhau pugāgamāpattiḥ. tataśca
niyamavadityarthakādarśāadyajantānniyamaśabdāt `tatkarotī'ti ṇici
iṣṭhavattvāṭṭilope tasya sthānivattvādupadhāvṛddhyabhāve `niyamaya'nniti
samarthanīyamiti śabdenduśekhare sthitam. skhadiravaparibhyāṃ cetyapi gaṇasūtram.
skhadiriti ikā nirdeśaḥ. ava pari-ābhyāṃ paraḥ skhadadhāturminnetyarthaḥ. skhada skhadane
iti ghaṭādau pāṭhānmittvaprāptiḥ. pariskhādayatīti. aṣopadeśatvena ādeśasakāratrāpi
mittvā'bhāvānna hyasvaḥ. svāmī tviti. `na kammicamā' mityatra śruto nañ `śamo
darśane' `yamo'pariveṣaṇe' `skhadiravaparibhyāṃ ce'ti triṣu sūtreṣu nānuvartate. śamaḥ-
- adarsane iti cchedaḥ. śamadhāturdarśane mitsyādityarthaḥ. amantatvādeva siddha#e
niyamārthamidam. `adarśana eva śamadhāturmitsyānnatu darśane' iti svābhimatam. idaṃ ca
paryavasānagatyā pūrvamatānnā'tiricyate. yamastviti. yamadātostu apariveṣaṇa eva
mittvamāhetyarthaḥ. amantatvādeva siddherapariveṣaṇa eva yamadhāturbhinna tu pariveṣaṇa iti
phalati. evaṃ ca drāghayati vyāpārayati vetyarthe mittavāddhrasve `āyamayatī'tyeva rūpam.
pariveṣaṇe tu mittvā'bhāvāddhrasvā'bhāve `yāmayati brāāhṛṇā'niti bhavatīti
pūrvamatādviparītaṃ phalati. evaṃ ca `paryavasitaṃ niyamaya'nnityatra
yameraparaveṣaṇārthatvānmittve hyasvo nirbādhaḥ. tadāha–tanmate iti.
skhaderghaṭāditvādeva mittvasiddheḥ `skhadiravaparibhyāṃ ce'ti sūtramapi niyamārtham.
`sopasargasya cetskhadermittvaṃ tarhi avaparibhyāṃ parasyaiva mittvaṃ na
tūpasargāntarā'diti. evaṃ ca praskhādayatītyatra mittvā'bhāvānna hyasvaḥ. avaskhadayati
pariskhadayatītyatra tu mittvāddhrasva iti phalati. tadāha–upasṛṣṭasyeti.
sopasargasyetyarthaḥ. pūrvamate tu avaparibhyāṃ parasya mitvaniṣedhādavaskhādayati
pariskhādayatīti na hyasvaḥ. praskhadayatītyatra tu avaparipūrvakatvā'bhāvena
mittvaniṣedhā'bhāvāddhrasva iti viparītam. tasmāditi. `yamo'pariveṣaṇe',
`skhadiravaparibhyāṃ ce'ti sūtradvaye uktarītyā
mittvaniyamavidhyāśrayaṇādudāharaṇapratyudāharaṇayoruktarītyā vyatyāsaḥ phalita
ityarthaḥ. upekṣyamiti. `na pādamyā'ṅiti sūtravyākhyāvasare `yamo'pariveṣaṇe iti
mittvaṃ pratiṣidhyata' iti vṛttinyāsayoruktatvāditi bhāvaḥ. keccittu svāmimate
`paryavasitaṃ niyamaya' nnityādisāmañjasyāttāvevopekṣyāvityāhuḥ. phaṇa gatāviti.
nanu ghaṭāditve'pi nāyaṃ mit, itaḥ prāk `svana avataṃsane' ityuttarameva `ghaṭādayo mita'
ityukteḥ. ataḥ kathamatra niṣedhaḥ. tatrāha– neti nivṛttamiti. prā\ufffdpta vinā
mittvasya niṣedhā'saṃbhavādiha neti nānuvartate, kiṃtu midityevānuvartate ityarthaḥ.
nanu phama gatāvityatra minneti yadi nānuvartate. `ghvasoḥ' ityata editi, `gamahane' tyataḥ
kitīti, `vā jṛ?bhramutrasā'mityato veti ca. tadāha–eṣāmiti. phaṇādīnāmityarthaḥ.
phaṇāmiti bahuvacanāttadādilābhaḥ. `phaṇa gatau' ityatra midityevānuvartate, neti tu
nānuvartate ityasya prayojanamāha–phaṇayatīti. vṛditi– kartari kvibantam. vṛtudhāturiha
samāptyarthakaḥ. tadāha–ghaṭādiḥ samāpta iti. phaṇeḥ prāgeveti. evaṃ sati
phaṇeraghaṭāditvānna mittvamita#i bhāvaḥ. tadāha–tanmate phaṇayatītyeveti. iti ghaṭādayaḥ.
rājṛ dīptāviti. ita ārabhya ṣaṇṇāmettvā'bhyāsalopau phaṇāditvātpakṣe bhavataḥ. tadāha–
rejaturityādi. nanu `phamāṃ ca saptānā'mityatra ata ityanuvṛtteḥ kathamiha
ettvābhyāsalopāvityata āha–ata ityanuvṛttāvapiti. ata iti nānuvartate.
tadanuvṛttāvapi phaṇādisaptānāmapi
vacanasāmathryādrājṛdhātorākārasyāpyettvābhyāsalopasya vikalpaḥ syādevetyarthaḥ.
`ata' iti rājādidhātau na saṃbadhyate, asaṃbhavāditi yāvat. ṭu bhrājṛ ityādi. ṭurit
`ṭvito'thuc' ityetadarthaḥ. anudātteta iti. `ete traya' iti śeṣaḥ. nanu pūrvaṃ
cavargānteṣvanudāttetsu bhrājateḥ paṭhātpunarapi tasyeha pāṭhaḥ kimartha ityata āha-
- bhrājateriti. tarhi `ejṛ bhrejṛ bhrājṛ dīptau' iti bhrājeḥ pūrvaṃ pāṭho vyartha
ityata āha– pūrvaṃ pāṭhastviti. ṣatvā'bhāvārtha iti. `vraścabhrasje' ti ṣatvavidhau
bhrājegrrahaṇā'bhāvārtha ityarthaḥ. nanu pūrvaṃ paṭhitasyāpi ṣatvavidhau kuto na
grahaṇamityata āha– tatra hīti. ṣatvavidhau hītyarthaḥ. ettvābhyāsalopayoḥ
pākṣikatvādāha–bhreje babhrāje iti. dvāvapīmāviti. dvitīyatṛtīyāvityarthaḥ. nanu
`viṣvaṇatī' ityatra kathaṃ ṣatvaṃ ? kevaladantyā'jantasāditvā'bhāvenā'ṣopadeśatayā
ādeśasakāratvā'bhāvāt. avaṣvaṇatītyatra iṇkavargābhyāṃ paratvā'bhāvānna ṣatvasya
prasaktiḥ. `sātpadādyo'riti niṣedhāccetyata āha– veśca svana itīti. tatra cakāreṇa
`avācce'tyapi labhyata iti bhāvaḥ. phaṇādayo gatā iti. `dhvanateḥ prā'giti śeṣaḥ. tataśca
dhvanerna phaṇādikāryamiti bhāvaḥ. tadāha–dadhvanaturiti. ṣama ṣṭameti. ṣopadeśau.tastāmeti.
satve sati ṣṭutvanivṛttiriti bhāvaḥ. taikṣṇyamiti. tīkṣṇībhavanamityarthaḥ. ṭala
ṭvala. vaiklavyaṃ– bhayādijanito vyagrībhāvaḥ. ṇala. ṇopadeśo'yam. gandhaḥ— gandhakriyā.
tadvyāpāra iti bandhutānukūlo vivāhādivyāpāra ityarthaḥ.
patlṛdhātustavargaprathamāntaḥ seṭkaḥ. luṅi lṛdittvāccleraṅi kṛte apat a t iti
sthite– pataḥ pum. śeṣapūraṇena sūtraṃ vyācaṣṭe– aṅi pare iti.
`ṛdṛśo'ṅī'ityatastadanuvṛtteriti bhāvaḥ. pateḥ pum syādaṅi pare iti phalitam. pumi
makāra it. ukāra uccāraṇārthaḥ. mittvādantyādacaḥ paraḥ. tadāha–apaptaditi. kvathe.
jalakṣīraghṛtādīnāṃ pādamudit. tena `udito ve'ti ktvāyāmiḍvikalpo na. `gṛ?
nigaraṇe' iti dīrghānto'yam. nanvasmāddhātorlyuṭi `ṛta iddhātoḥ' iti ittvaṃ
bādhitvā paratvāt `sārvadhātuke' iti guṇe sati `udgaraṇa' ityeva nirdeśo yujyata
ityata āha– ihaiveti. `udgiraṇe' ityarthanirdeśaḥ pāṇinīya iti sudhākaro manyate.
bhramu calane iti. vakramārgasaṃcāre ityarthaḥ. ayathārthajñāne'pyayam. `udito ve'ti
ktvāyāmiḍvikalpārthamudittvam. Bālamanoramā2: vyatho liṭi 192, 7.4.68 vyathadhāturdvitīyāntaḥ. vyatho liṭi. "atra lopaḥra See More vyatho liṭi 192, 7.4.68 vyathadhāturdvitīyāntaḥ. vyatho liṭi. "atra lopaḥra" ityato'bhyāsasyeti, "dyutisvāpyo"ratyataḥ saṃprasāraṇamiti cānuvartate. tadāha--vyatho'bhyāsasyetyādinā. halādiśeṣāpavāda iti. vyath vyath e iti sthite halādiśeṣalabhyaṃ yakārasya lopaṃ bādhitvā saṃprasāraṇamityarthaḥ. tathā ca yakārasya ikāre pūrvarūpe vivyathe iti rūpam. vakārasya tu na saṃprasāraṇaṃ, "na saṃprasāraṇe saṃprasāraṇa"miti niṣedhāt. nanu saṃprasāraṇena halādiśeṣabādhe thakārasyāpi nivṛttirna syādityata āha-- thasyeti. yakāralopasya bādhaṃ vinā saṃprasāraṇasya pravṛttyanupapattestena tadbādhe'pi thakāralopasya bādhe pramāṇā'bhāvāditi bhāvaḥ. mṛda mardane iti. ṛdupadho'yam. mardate. mamṛde. kṣijadhāturidit. kṣañjate. cakṣañje. nu ghaṭādigaṇe'sya pāṭho vyarthaḥ, kṣañjayatītyatra ṇau numi kṛte akārasyānupadhātvena upadhādīrghasyā'prasaktyā "mitāṃ hyasvaḥ" ityasyā'pravṛttāvapi viśeṣā'bhāvādanupadhātvena "mitāṃ hyasva" ityasya prasaktyabhāvācca. ata eva akṣañji kṣañjaṃ kṣañjimityatrāpi "ciṇṇamulo"riti dīrghavikalpasyāpi na prasaktirityata āha--mittvasāmathryāditi. dakṣa gatīti. nanu "dakṣa vṛddhau śīghrārthe ce"tyanudāttetsu pāṭhādeva siddhe kimarthamiha pāṭhaḥ?, arthanirdeśasyopalakṣaṇatvādeva gatihiṃsārthakatvasyāpi saṃbhavādityata āha-- vṛddhiśaighryayoriti. mittvasāmathryādanupadhātve'pi ciṇṇamulordīrghavikalpaḥ. adakṣiḥ adākṣi. dakṣaṃdakṣam, dākṣaṃdākṣam. krapa kṛpāyāṃ gatāviti. adupadho'yam. kṛpāyāṃ gatau cetyarthaḥ. kadi kradi kladi iti nandimate. kṣīrasvāmimate ca traya eva dhātavaḥ. maitreyamate catvāra iti bodhyam. tatra iditāṃ trayāṇāṃ paunaruktyaṃ pariharati-- kadikradikladināmityādinā. ñitvareti. ñirit. "ñītaḥ ktaḥ" iti ktaḥ prayojan. ādittvaṃ tu "āditaśce"ti niṣṭhāyāmiṇniṣedhārtham. vastutastu ādittvaṃ vyarthaṃ, hyasve'pyātnepadasiddheḥ "ruṣyamatvarasaṅghaṣāsvanā"miti niṣṭhāyāmiḍvikalpasiddheśca. ghaṭādayaḥ ṣita iti. "tvaratyantā" iti śeṣaḥ. ghaṭādiṣu trayodaśānudātteto gatāḥ. "dyuta dīptau" ityataḥ prāgghaṭādisamāptiriti vakṣyate. atha phaṇāntā iti. "phaṇa gatā" vityetatparyantā ityarthaḥ. jvara roge iti. ṇau jvarayati. ciṇi tu ajvari-- ajvāri. ṇamuli tu --jvaraṃjvaraṃ jvāraṃjvāram. evamagre'pi jñeyam. heḍa veṣṭana iti. ḍakārādakāra uccāraṇārthaḥ. tataśca "nāglopiśāsvṛditā"miti niṣedho na bhavati. sa eveti. heḍṛdhātureva ṛkārānubandhamutsṛjya veṣṭanarūpe'rthaviśeṣe mittvārthamanūdyate ityarthaḥ. dhātvantaratve tu mittvatadabhāvayorvikalpaḥ syāditi bhāvaḥ. nanvātmanepadina evā'trānuvāde parasmaipadaṃ na syādityata āha---parasmaipadibhya iti. yadi tvātnepadamiṣṭaṃ tarhi ghaṭādiṣu tvaratyanteṣvevānudāttetsu paṭha()eteti bhāvaḥ. heḍatīti. veṣṭate ityarthaḥ. hiḍayatīti. veṣṭayatītyarthaḥ. "hetumatī"ti ṇici "mitāṃ hyasvaḥ" iti hyasva iti bhāvaḥ. aḍihi ahīḍīti. "ciṇṇamulo"riti dīrghavikalpaḥ. heḍayatīti. veṣṭanarūpā'rtha eva mittvānna hyasva iti bhāvaḥ. "vaṭa paribhāṣaṇe" iti nā'pūrvo dhāturityāha--vaṭa veṣṭane ityādi. anuvāda iti. dhātvantaratve tu mittvatadabhāvayorvikalpaḥ syāditi bhāvaḥ. "ṇaṭa nṛttau" ityasya paunaruttayamākṣipati-- itthameveti. "ṭavargānteṣviṭati śeṣaḥ. tathā ca ubhayorapyarthaikyena arthaviśeṣe mittvārthamihānūdyate iti parihārasyā'saṃbhavātpaunaruktyameveti bhāvaḥ. parihartumupakṣipati-- tatrāyaṃ viveka iti. tatra = tayordhātvoḥ, ayaṃ = vakṣyamāṇaḥ, vivekaḥ = arthabhedaḥ, pratyetavya ityarthaḥ. pūrvaṃ paṭhatasyeti. ṭavargānteṣu paṭhitasyetyarthaḥ. yatkāriṣviti. yasya kartṛṣu naṭavyavahārastannāṭa()ṃ pūrvaṃ paṭhitasyanaṭadhātorartha ityarthaḥ. kiṃ tannāṭa()mityatrāha--vākyartheti. ghaṭādau tviti. yasya kartṛṣu nartakavyapadeśastannṛtyaṃ, nṛttaṃ ca ghaṭādau paṭhitasya naṭerarthaḥ ityarthaḥ. nṛtyanṛttayoḥ ko bheda ityata āha-- padārtheti. evaṃca ṭavargānteṣu paṭhitasya ghaṭādagatasya cā'rthabhedasattvādarthaviśeṣe mittvārtho'nuvāda iti yujyate. dhātvantaratve tu bhittvatadabhāvayorvikalpaḥ syāditi bhāvaḥ. atha naṭadhātorasya ṇopadeśaparyudāsabhramaṃ vārayati--ṇopadeśeti. "anard()nāṭī"tyādiparyudāsavākye nāṭīti ṇijlakṣaṇavṛddhinirdeśena "naṭa avaspandane" iti caurādikasyaiva grahaṇādayaṃ ṇopadeśa evetyarthaḥ. ṣṭakadhātuḥ ṣopadeśaḥ. kṛtaṣṭutvasya nirdeśaḥ. stakatīti. "dhātvāde" riti ṣasya satve ṣṭutvanivṛttiḥ. caka tṛptau. tṛptīti. "caka tṛptau pratīghāte ce"tyātmanepadiṣu paṭhitasya tṛptāvarthe mittvārtho'trā'nuvāda ityarthaḥ. evaṃ ca dhātvantaratvā'bhāvānna mittvatatadabhāvavikalpaḥ. nanu ātmanepadiṣu paṭhitasyātrānuvādādātmanepadaṃ syādityata āha-- ātnepadiṣviti. ṣage ṣṭage iti. ṣopadeśau. ṣṭage iti kṛtaṣṭutvanirdeśaḥ. kage nocyata iti. nanu yadi na ko'pi kriyāviśeṣo'syārthastarhi kathamayaṃ dhāturityata āha-- kriyāsāmānyārthavācitvāditi. dhātupāṭhapaṭhitasya kriyāviśeṣārthakatvā'bhāve sati kriyāsāmānyavācitvaṃ pariśeṣalabhyamiti bhāvaḥ. aneketi. "kaliḥ kāmadhenu"riti nyāyena kaladhātuvadaparamitārthakatvamiti bhāvaḥ. śratha knatha kratha klatha iti. catvāro'pi dvitīyāntāḥ. ādyatṛtīyau rephamadhyau. dvitīyo nakāramadhyaḥ. caturthastu lakāramadhyaḥ. ādyastu śakārādiḥ. itare kakārādayaḥ. nanu krathadhātorghaṭāditvena mittvāṇṇau upadhāvṛddhisaṃpannasya akārasya "mitāṃ hyasva" ti hyasvatve krathayatīti syānnatu krāthayatīti. tatrāha-- jāsinīti. "jāsiniprahaṇanāṭakāthapiṣāṃ hiṃsāyā"miti ṣaṣṭhīvidhau ṇau mit()ve'pi krātheti vṛddhirnipātyata ityarthaḥ. nanvevaṃ sati ghaṭādau krathadhātoḥ pāṭho vyartha ityata āha-- mittvaṃ tviti. ciṇṇamulordīrghapakṣe caritārthamityanvayaḥ. nanu tatrāpi krātheti nipātanādvṛddhirityata āha-- nipātanātparatvāditi. "krāthe"ti nipātanāpekṣayā "ciṇṇamulo"rityasya paratvādityarthaḥ. yadyapi "mitāṃ hyasvaḥ" ityapi parantathāpi purastādapavādanyāyena krāthetivṛddhinipātanaṃ "mitāṃ hyasvaḥ" ityasyaivā'vyavahitasya bādhakaṃ, natu "ciṇṇamulo"rityasyāpi, tasya vyavahitatvāditi bodhyam. akrathi--akrāthīti. kratheṇryantācciṇi dīrghavikalpaḥ. krathaṃkrathaṃ krāthaṃkrāthamiti. ṇamuli dīrgavikalpaḥ. vana ceti. cakāro hiṃsānukarṣakaḥ. tadāha---hiṃsāyāmitīti. vana śabde, vana saṃbhaktāviti paṭhitasya hiṃsāyāṃ mittvārtho'trānuvādaḥ. vanati. ṇau tu --vanayati. ṇamuli tu vanaṃvanaṃ vānaṃvānam. vanu ca nocyate iti. "kage nocyate" iti vadvyākhyeyam. nanvanyatra paṭhitasya ghaṭādau mittvārthonuvāda iti siddhāntāttanādau "vanu yācane" iti paṭhitasya anudātteto'nuvādātkriyāsāmānye'rthe vanute ityātmanepadam, upratyayaśca syādityata āha--apūrva evāyamiti. uditkaraṇeti. yadi tānādikasyaiva atrānuvādaḥ syāttarhi tanādigaṇe "vanu" ti kṛtena uditkaraṇenaiva "udito ve"tyādyuditkāryasya siddheriha gaṇe punaruditkaraṇamanarthakaṃ syāt. atastānādikasya nātrānuvādaḥ, kiṃ tvapūrva evāyaṃ vanudhātuḥ. tathāca "vanatī"ti parasmaipadaṃ, śabvikaraṇaṃ cetyāha-- tena kriyāsāmānye vanatītyādīti. ādinā vanataḥ vannatītyādisaṅgrahaḥ. pravanayatīti. ghāṭādikasya kriyāsāmānyavācino ṇici mittvāddhrasvaḥ. vakṣyata iti. "glāsnāvanuvamāṃ ce"tyanene"ti śeṣaḥ. tānādikāttu vanu yācane ityasmāṇṇici upadhādīrghe "vānayatī"tyeva bhavati. jvala dīptau. mapratyayārthamiti. "jvalitikasantebhyo ṇaḥ" iti ṇapratyayārthaṃ jvalādigaṇe paṭhiṣyamāṇasya iha mittvārtho'nuvāda ityarthaḥ. jvalatītyādi siddhavatkṛtya mittvasya ṇau hyasvaṃ prayojanamāha-- prajvalayatīti. dhātvantaratve tu mittvatadabhāvayorvikalpaḥ syāditi bodhyam. smṛ ādhyāne. cintāyāmiti. "smṛ cintāyā"miti paṭhiṣyamāṇasya ādhyāne mittvārtho'nuvāda ityarthaḥ. cintāyā ādyānamanyaditi darśayitumāha--ādhyānamutkaṇṭheti. dṛ? bhaye iti. asya dṛṇātīti rūpaṃ,na tu śap. tadāha--mitvārtho'nuvāda iti. "bhaye'rthe mittvārtha"miti śeṣaḥ. arthanirdeśasya upalakṣaṇatvādbhaye vṛttiḥ. tathāca ṛyāditvāt śnavikaraṇa evāyamiti bhāvaḥ. mittvaprayojanaṃ darśayati-- darayatīti. bhīṣayatītyarthaḥ. dārayatīti. bhedayatītyarthaḥ. dhātvantarameveti. natu krayāderanuvāda ityarthaḥ. asminmate bhauvādikatvācchabevetyāha--daratītyādīti. sūtre ceti. "atsmṛddṛtvaraprathamdastṛ()spaśā"mita atvavidhāvityarthaḥ. hyasvaṃ paṭhantīti. tanmate kryāderanuvādaprasiktireva nāstīti bhāvaḥ. tannetīti. yadi hrayaṃ ghaṭādau hyasvāntaḥ, kryādau tu dīrghānto bhavettarhi "śṛ()dṛ()prāṃ hyasvo ve"tyatra dṛ()grahaṇamanarthakaṃ syāt. hyasvadīrghāntadhātubhyāmeva tatphalasiddheriti bhāvaḥ. nṛ? naye iti. nayaḥ -- nayanam. kryādiṣviti. "nṛ? naye" ityeva kryādiṣu paṭha()te. tatrārthanirdeśo na vivakṣitaḥ. kryādiṣu paṭhiṣyamāṇasya nṛ()dhātornayādanyatra vidyamānasya naye'rthe mittvārtho'nuvāda ityarthaḥ. tathā ca śnavikaraṇa evāyam. nṛṇāterdhātatvantaratvā'bhāvānna mittvatadabhāvau. api tu nityameva mittvam. śrā pāke iti. nanvatra bhvādau paṭha()mānācchrāyateḥ, uttaratra adādau paṭhiṣyamāṇācca śrānteranya eva yadi kaścana svatantro dhāturghaṭādau nirdiśyeta tadā prakṛte laṭi śapi śrātīti rūpasaṃpattyā lugvikaraṇasthena "śrā pāke" ityanena paunaruktyamityata āha--śrai itīti. agre bhvādigaṇe "śrai pāke" iti paṭhiṣyate, tasya kṛtātvasyānukaraṇamityanvayaḥ. tathāca tasyaiva śraidhātoranekārthakatayā pāke vṛttasya mittvārthamatrānivādācchapi śrāyatītyādi rūpam. etacca "śṛtaṃ pāke" iti sūtre bhāṣyekaiyaṭayoḥ sthitam. evaṃ ca "sati saṃbhave'nyatra paṭhitanāmiha mittvārtho'nuvāda" iti siddhāntādagre bhvādau "śrai pāke" ityasya paunaraktyaṃ na śaṅkyam. nanvevaṃ sati "śrai pāke" ityevātra kuto na paṭhitamityata āha--śrā ityādādakasya ceti. nanu lākṣaṇikatvāt " śrai pāke" iti bhauvādikasya kṛtātvasyāpyanuvāda iti na yujyata ityata āha-- lugvikaraṇetyādi, paribhāṣābyāmityantam. paribhāṣābhyāmubhayoranukaraṇamityanvayaḥ. "svaratisūyatī"ti sūtre "sū" iti paṭhite'pi dvayogrrahaṇe siddhe sūtisūyatyoḥ pṛthaggrahaṇaṃ "lugvikaraṇe"ti paribhāṣāṃ jñāpayatītyāhuḥ. pratipadoktaparibhāṣā tu nyāyasiddhetyuktameva. śrapayatīti. śraidhātorṇici "ādeca upadeśe" ityātve "artihyī"ti puki "mitāṃ hyasvaḥ". śrādhātostu svata evā''dantatvāṇṇici puki hyasvaḥ. pākādanyatreti. arthanirdeśasyopalakṣaṇatvāditi bhāvaḥ. māraṇati. māraṇe toṣaṇe niśāmane ca jñādhāturvartata ityarthaḥ. akṣatasya mārame saṃpūrvakasyaiva jñādhātoḥ prayogaḥ. cākṣuṣajñānamiti. nipūrvakācchama ālocane ityasmāccaurādikaṇyantāllyuṭi niśāmanaśabdasya niṣpatteriti bhāvaḥ. jñāpanamātramiti. upasargavaśādiha jñāpane vṛttiḥ, cākṣuṣatvaṃ ca jñānasya yana vivakṣatamiti bhāvaḥ. niśāneṣviti. "marāṇatoṣaṇaniśāmaneṣu jñe"ti pāṭhāntaramityarthaḥ. nanu jñādhātorasmāllaḍādau śapi "jñājanorje"ti jādeśe jāti jāta ityādi syādityata āha--eṣveveti. "jñā avabodhane" iti śnavikaraṇasyaiva māraṇādiṣvartheṣu ṇau mittvārthamihānuvādāt śnavikaraṇa evāyamiti bhāvaḥ. jānātermittvaphalaṃ tu ṇau hyasvaḥ-- "paśuṃ saṃjñapayati". akṣataṃ mārayatītyarthaḥ. "hariṃ jñapayati". saṃtoṣayītyarthaḥ. "rūpaṃ jñapayati". mādhavamate darśayatītyarthaḥ. matāntare tu bodhayatītyarthaḥ. "śaraṃ jñapayati". tīkṣṇīkarotītyarthaḥ. nanu mādhavamate bodhayatītyarthe jñapayatīti kathaṃ mittvam, tanmate cākṣuṣajñānasyaiva niśāmanaśabdārthatvādityata āha---jñapa micceti curādāviti. evaṃ ca caurādikaṃ jñādhātumādāya bodhane'pyarthe jñapayatīti hyasvaḥ saṅgacchate iti bhāvaḥ. śṛṇviti. "uttara"miti śeṣaḥ. mittvā'bhāvāditi. "hyasvo ne"ti śeṣaḥ. "vijñāpane"tyatra "tajjñāpayatī"tyatra ca acākṣuṣamevā''tmajñānaṃ vivakṣitamiti bhāvaḥ. nanu "jñāpanamātre mittva"miti mate "vijñāpane"tyatra "tajjñāpayatī"tyatra ca mittvaṃ durvāramityata āha---jñāpanamātre iti. caurādikasyeti. "vijñāpaneti jñāpayatīti ca rūpa"miti śeṣaḥ. "nānye mito'hetau" iti niṣedhānna tasya mittvamiti bhāvaḥ. nanu niyogārthasya tasya kathaṃ jñāpane vṛttirityata āha-- dhātūnāmiti. na kāpīti. "vijñāpane"tyatra, "jñāpayatī"tyatra ca jñāpanārthavṛttitvājjñāpanasya ca māraṇatoṣaṇatīkṣṇīkaraṇānyatvānna tasminnarthe jñādhātormittvaprasaktiriti bhāvaḥ. evaṃ ca mādhavamate bodhane jñādhātojrñāpayatītyupadhādīrghaḥ. jñapadhātostu jñapayatītyupadhāhyasva iti rūpadvayamapi sādhviti sthitam. kampane caliriti. ikā nirdeśo'yam. caladhātuḥ kampane midityarthaḥ. jvalādiriti. tasya caleḥ kampane mittvārtho'trānuvāda iti bhāvaḥ. śīlaṃ cālayīti. atra kampanārthakatvā'bhāvānna mittvamiti bhāvaḥ. tadāha--anyathā karotītyartha iti. dhātūnāmanekarthatvāditi bhāvaḥ. chadirūrjane iti. ikā nirdeśo'yam. chadadhāturūrcajane midityarthaḥ. ūrjanaṃ-- balavatkaraṇaṃ, prāṇanaṃ vā, "ūrja balaprāṇanayo"rityukteḥ. anyatra paṭhitasyātrārthaviśeṣe ṇau mittvārtho'nuvāda iti siddhāntaḥ. chadadhātustvayaṃ curādyantargaṇe yujādau paṭhitaḥ. tasyā'trānuvādo vyarthaḥ, "nānye mito'hetā"vita jñāpādipañcakavyatiriktasya curādau mittvaniṣedhādityata āha-- chada apavāraṇe iti. curādyantargaṇayujādipaṭhitasya "ā dhṛṣāddhe" ti svārthikaṇijabhāvapakṣe ūrjane'rthe mittvārtho'nuvāda ityarthaḥ. [hetumaṇṇicītiyāvat]. svārthikaṇici satyeva "nānye mita" iti niṣedhapravṛttiriti bhāvaḥ. nanvapavāraṇārthakasya chadeḥ kathamūrjane vṛttirityata āha-- anekārthatvāditi. nu svārthaṇijabhāve sati mittvaṃ kimarthamityata āha-- chadayatīti. atra hetumaṇṇici hyasvaḥ. "nānye mita" iti niṣedhastu hetumaṇṇici neti bhāvaḥ. anyatreti. ūrjanādanyatra apavāraṇe ityartha-. svārthe ṇici tviti. "nānye mitaḥ" iti niṣedhasya tatra pravṛtteriti bhāvaḥ. jihvonmathane laḍiriti. ikā nirdeśo'yam. laḍadhāturjihvonmathane midityarthaḥ. laḍeti. "laḍa vilāse" iti ṭavargānteṣu bhvādau paṭhitasya jihvonmathane'rthe mittvārtho'nuvāda ityarthaḥ. evaṃ ca dhātubhedā'bhāvātsarvathaiva mittvakāryaṃ bhavati. gaṇabhedāddhātubhede mittvatadabhāvayorvikalpaḥ syāditi bhāvaḥ. laḍayati jihvāmiti. rasanāṃ rasān jñāpayatītyarthaḥ. "gatibuddhī"ti dvikarmako'yam. laḍayati jihvayeti. devadatto rasān jānāti, tajjihvayā jñāpayatītyarthaḥ. tadvyāpāra iti. śabdaprayogādijahvāvyāpāra ityarthaḥ. samāhāreti. jihvā ca unmathanaṃ ceti samāhāradvandvaḥ. jihvāvyāpāre udāharati-- laḍayati śatrumiti. "geheśūra" ityādiśabdaprayogeṇa garhata ityarthaḥ. "unmathanaṃ loḍana"mityabhipretyodāharati-- laḍayati dadhīti. viloḍayatītyarthaḥ. anyatreti. jihvonmathanādanyatretyarthaḥ. lāḍayati putramiti. krīraḍayatītyarthaḥ. glepanaṃ dainyamiti. dīnībhavanamityarthaḥ. nanu laḍādau śapi madatītyādi syādityata āha--daivādikasyeti. tathā ca śyanvikaraṇa evā'yamiti bhāvaḥ. dhvana śabde iti. pūrvamanunāsikānteṣu "aṇa raṇe"tyatra dhvaṇadhāturmūrdhanyāntaḥ paṭhitaḥ, ayaṃ tu dantyānta iti bhedaḥ. bhāvīti. jvalādau "dhvana śabde" iti paṭhiṣyamāṇa evātra dhvanyātmake anuccāraṇajanye śabdane mittvārthamanūdyate ityarthaḥ. dhātubhede tu mittvatadabhāvau syātāmiti bhāvaḥ. dhvanayati ghaṇṭāmiti. śabdāyamānāṃ karotītyarthaḥ. anyatreti aspaṣṭoccāraṇātmake śabdane ityarthaḥ. atreti. "ghaṭādā"vityarthaḥ. tatreti. dalivalyādiṣvityarthaḥ. udāhmatāviti. "ghaṭādā"viti śeṣaḥ. tatra dhvaniranupadamevodāha#ṛtaḥ.raṇistu "kaṇa raṇa gatā"vityatreti bodhyam. bhojamate prāganayoḥpāṭho neti na paunaruktyam. gatā iti. bhvādau paṭhitā ityarthaḥ. "iha mittvārthamanūdyante" iti śeṣaḥ. dhātvantaratve tu mittvatadabhāvau syātāmiti bhāvaḥ. nanu kṣaperatra pāṭhānmittve ṇau hyasve "kṣapayatī"ti vakṣyati. astvevam, tathāpi "kṣai kṣaye" iti bhvādau paṭhiṣyamāṇasya ṇau ātve puki kṣāpayatītyapi syāt, kṣaidhātoḥ kṣapītyanuvādā'saṃbhavāt. tatrāha--- kṣai ityādi. ṇau ātve puki mittvāddhrasve sati kṣapīti kṣai ityasyānuvādasaṃbhava iti bhāvaḥ. svana avataṃsane iti. avataṃsanam---alaṅkṛtiḥ. paṭhiṣyamāṇasyeti. ghaṭādigaṇādūdhrvaṃ "svana śabde" iti paṭhiṣyamāṇasya svaneravataṃsane'rthe ṇau mittvārthoṣa'trānuvāda ityarthaḥ. dhātvantaratve tu mittvatadabhāvau syātāmiti bhāvaḥ. ghaṭādayo mita iti. gaṇasūtram. nanu ghaṭādiṣu makārānubandā'darśanātkathaṃ mitaste syurityata āha--mitsaṃjñakā iti. mitkāryabhāja ityarthaḥ. janījṛṣiti. gaṇasūtram. janī jṛ()ṣ knasu rañj eṣāṃ dvandvātprathamābahuvacanam. am ante yeṣāṃ te amantāḥ-- krimigamyādayaḥ. ete aghaṭāditve'pi mita ityarthaḥ. jīryateriti. "jṛ()ṣ vayauhānau" iti śyanvikaraṇasyetyarthaḥ. jṛṇātestvati. "jṛ? vayohānau" iti śnavikaraṇasya ṣittvā'bhāvenātra grahaṇā'bhāvānna mittvamiti bhāvaḥ. udāharanti. tanmate jṛṇāterapa mittvamiti bhāvaḥ. jvalahvaletyapi gaṇasūtram. prāptavibhāṣeyamiti. jvahahvalahṛlāṃ ghaṭāditvānnamermāntatvācca mittvasya prāpteriti bhāvaḥ. upasṛṣṭe tviti. sopasarge tvityarthaḥ. kathaṃ tarhīti. rānupasargāditi viśeṣaṇe sati jvalernameśca ṇau mittvavikalpā'bhāvājjanījṛ()ṣiti mittvāddhrasvo nityaḥ syādityākṣepaḥ. samādhatte-- ghañantāditi. tatkarotīti ṇāvityanantaraṃ "samādheya"miti śeṣaḥ. prajvalanaṃ prajvālaḥ. unnamanam unnāmaḥ. bhāve ghañ. upadhāvṛddhiḥ. prajvālaṃ karotīti, unnāmaṃ karotīti cārthe "tatkaroti tadācaṣṭe" iti ṇici "ṇāviṣṭhava"ditīṣṭhavattvāṭṭilope sati tasya sthānivattvānmittvaprayuktahyasvā'bhāve prajvāli unnāmītyābhyāṃ laṭi tipi śapi guṇe ayādeśe prajvālayati unnāmayatīti rūpaṃ iti bhāvaḥ. nanu saṃpūrvātkramerṇau saṃkrāmayatīti rūpamiṣyate, tatra amantatvena mittvāddhrasvaprasaṅgaḥ. naca kramaṇaṃ krāma iti ghañantāttatatkarotīti ṇāvuktarītyā hyasvā'bhāva iti kṛtvā samādhānaṃ saṃbhavati, kramerghañi hi "nodāttopadeśasye"ti vṛddhipratiṣedhe sati "krama" ityeva bhavati, natu "krāma" iti kṛtvā uktasamādhānā'saṃbhavādityapretyākṣipati--- kathamiti. samādhatte-- mitāmiti. "mitāṃ hyasvaḥ" iti sūtre vetyanuvarttya mittvā'bhāve saṃkrāmayatīti rūpamityanvayaḥ. nanu kadāciddhrasvo durvāra ityata āha-- vyavasthiteti. tathā cātra hyasvā'bhāva evāśrīyata iti bhāvaḥ. vṛttikṛditi. bhāṣye tu naitat dṛśyate iti bhāvaḥ. eteneti. vyavasthitavibhāṣāśrayaṇenetyarthaḥ. "glāsnāvanuvamāṃ ce" tyapi gaṇasūtram. prathamārthe ṣaṣṭhī. anupasargāditi, mita iti, veti cānuvartate. phalitamāha-- anupasargāditi. ādyayoriti. glā snā ityanayoraghaṭāditvādaprāpte mittve, itarayorvanuvamoḥ prāpte mittve vibhāṣetyarthaḥ. tatra vaneḥ "vanu ca nocyate" iti ghaṭādau pāṭhādvamestvamantatvānmittvaprāptiriti bodhyam. "na kamyamicamā"miti "śamo darśane" iti ca gaṇasūtram. darśanaṃ-- cākṣuṣajñānam. "śama upaśame" iti daivādikaḥ śyanvikaraṇaḥ evātra gṛhrate natu "śama ālocane" iti caurādikaḥ, "nānye mito'hetau" iti tasya mittvaniṣedhāt. tada#āha-- śāmyatiriti. niśāmayati rūpamiti. paśyatītyarthaḥ. upaśamārthakasyāpi anekārthatvāddarśane vṛttiḥ. anyatreti. darśanādanyatretyarthaḥ. niśamayyeti. śrāvayitvetyarthaḥ. śameṇryantāt ktvo lyapi kṛte "lyapi laghupūrvā"diti ṇerayādeśaḥ. kathamiti. tarhi-- tarhi-- darśanārthakasyaiva śamermittvaniṣedhe sati, "śṛṇu" ityarthe mittvāddhrasvaprasaṅganniśāmayeti kathamityākṣepaḥ. samādhatte--- caurādikasyeti. "niśāmayeti rūpa"miti śeṣaḥ. "nānye mito'hetā"viti tasya mittvaniṣedhānna hyasva iti bhāvaḥ. nanu caurādikasya śamerālocanārthakatvātkathaṃ śravaṇe vṛttirityata āha-- dhātūnāmiti. sāmyativaditi. śyanvikaraṇasya śamerupaśamārthakasya yathā darśana vṛttistadvadityarthaḥ. "yama'pariveṣaṇe" ityapi gaṇasūtram. bhojanapātre odanā'pūpādibhojyadravyāṇāṃ sthāpavanaṃ pariveṣaṇam. tadāha--bhojanāto'nyatreti. bhuktyanukūlapariveṣaṇādanyatretyarthaḥ. āyāmayatīti. atrā'pariveṣaṇe vṛtterna mittvamiti bhāvaḥ. tadāha--drāghayatīti. dīrghīkarotītyarthaḥ. vyāpārayatīti. pravartayatītyarthaḥ. yamayati brāāhṛṇāniti. pariveṣamārthakatvānmattvamiti bhāvaḥ. tadāha-- bhojayatīti. bhuñjate brāāhmaṇāḥ, tānpariveṣaṇena pravartayatītyarthaḥ. nanu "paryavasitaṃ niyamaya"nnityatra apariveṣaṇārthakatayā mittvā'bhāvātkathaṃ hyasva ityata āha-- paryavasitamityādi. niyamanaṃ niyamaḥ. "yamaḥ samupaniviṣuce"ti bhāve'ppratyayaḥ. tasmānmatup. niyamavacchabdāttakarotīti ṇici "vanmatorlu"giti matupo luki ṇyantāllaṭaśśatariguṇā'yamādeśayorniyamayacchabda iti bhāvaḥ. vastutastu matupo luki ṭilopasyā'prāptyā "aco ñṇitī"ti vṛddhau pugāgamāpattiḥ. tataśca niyamavadityarthakādarśāadyajantānniyamaśabdāt "tatkarotī"ti ṇici iṣṭhavattvāṭṭilope tasya sthānivattvādupadhāvṛddhyabhāve "niyamaya"nniti samarthanīyamiti śabdenduśekhare sthitam. skhadiravaparibhyāṃ cetyapi gaṇasūtram. skhadiriti ikā nirdeśaḥ. ava pari-ābhyāṃ paraḥ skhadadhāturminnetyarthaḥ. skhada skhadane iti ghaṭādau pāṭhānmittvaprāptiḥ. pariskhādayatīti. aṣopadeśatvena ādeśasakāratrāpi mittvā'bhāvānna hyasvaḥ. svāmī tviti. "na kammicamā" mityatra śruto nañ "śamo darśane" "yamo'pariveṣaṇe" "skhadiravaparibhyāṃ ce"ti triṣu sūtreṣu nānuvartate. śamaḥ-- adarsane iti cchedaḥ. śamadhāturdarśane mitsyādityarthaḥ. amantatvādeva siddha#e niyamārthamidam. "adarśana eva śamadhāturmitsyānnatu darśane" iti svābhimatam. idaṃ ca paryavasānagatyā pūrvamatānnā'tiricyate. yamastviti. yamadātostu apariveṣaṇa eva mittvamāhetyarthaḥ. amantatvādeva siddherapariveṣaṇa eva yamadhāturbhinna tu pariveṣaṇa iti phalati. evaṃ ca drāghayati vyāpārayati vetyarthe mittavāddhrasve "āyamayatī"tyeva rūpam. pariveṣaṇe tu mittvā'bhāvāddhrasvā'bhāve "yāmayati brāāhṛṇā"niti bhavatīti pūrvamatādviparītaṃ phalati. evaṃ ca "paryavasitaṃ niyamaya"nnityatra yameraparaveṣaṇārthatvānmittve hyasvo nirbādhaḥ. tadāha--tanmate iti. skhaderghaṭāditvādeva mittvasiddheḥ "skhadiravaparibhyāṃ ce"ti sūtramapi niyamārtham. "sopasargasya cetskhadermittvaṃ tarhi avaparibhyāṃ parasyaiva mittvaṃ na tūpasargāntarā"diti. evaṃ ca praskhādayatītyatra mittvā'bhāvānna hyasvaḥ. avaskhadayati pariskhadayatītyatra tu mittvāddhrasva iti phalati. tadāha--upasṛṣṭasyeti. sopasargasyetyarthaḥ. pūrvamate tu avaparibhyāṃ parasya mitvaniṣedhādavaskhādayati pariskhādayatīti na hyasvaḥ. praskhadayatītyatra tu avaparipūrvakatvā'bhāvena mittvaniṣedhā'bhāvāddhrasva iti viparītam. tasmāditi. "yamo'pariveṣaṇe", "skhadiravaparibhyāṃ ce"ti sūtradvaye uktarītyā mittvaniyamavidhyāśrayaṇādudāharaṇapratyudāharaṇayoruktarītyā vyatyāsaḥ phalita ityarthaḥ. upekṣyamiti. "na pādamyā"ṅiti sūtravyākhyāvasare "yamo'pariveṣaṇe iti mittvaṃ pratiṣidhyata" iti vṛttinyāsayoruktatvāditi bhāvaḥ. keccittu svāmimate "paryavasitaṃ niyamaya" nnityādisāmañjasyāttāvevopekṣyāvityāhuḥ. phaṇa gatāviti. nanu ghaṭāditve'pi nāyaṃ mit, itaḥ prāk "svana avataṃsane" ityuttarameva "ghaṭādayo mita" ityukteḥ. ataḥ kathamatra niṣedhaḥ. tatrāha-- neti nivṛttamiti. prā()pta vinā mittvasya niṣedhā'saṃbhavādiha neti nānuvartate, kiṃtu midityevānuvartate ityarthaḥ. nanu phama gatāvityatra minneti yadi nānuvartate. "ghvasoḥ" ityata editi, "gamahane" tyataḥ kitīti, "vā jṛ()bhramutrasā"mityato veti ca. tadāha--eṣāmiti. phaṇādīnāmityarthaḥ. phaṇāmiti bahuvacanāttadādilābhaḥ. "phaṇa gatau" ityatra midityevānuvartate, neti tu nānuvartate ityasya prayojanamāha--phaṇayatīti. vṛditi-- kartari kvibantam. vṛtudhāturiha samāptyarthakaḥ. tadāha--ghaṭādiḥ samāpta iti. phaṇeḥ prāgeveti. evaṃ sati phaṇeraghaṭāditvānna mittvamita#i bhāvaḥ. tadāha--tanmate phaṇayatītyeveti. iti ghaṭādayaḥ. rājṛ dīptāviti. ita ārabhya ṣaṇṇāmettvā'bhyāsalopau phaṇāditvātpakṣe bhavataḥ. tadāha--rejaturityādi. nanu "phamāṃ ca saptānā"mityatra ata ityanuvṛtteḥ kathamiha ettvābhyāsalopāvityata āha--ata ityanuvṛttāvapiti. ata iti nānuvartate. tadanuvṛttāvapi phaṇādisaptānāmapi vacanasāmathryādrājṛdhātorākārasyāpyettvābhyāsalopasya vikalpaḥ syādevetyarthaḥ. "ata" iti rājādidhātau na saṃbadhyate, asaṃbhavāditi yāvat. ṭu bhrājṛ ityādi. ṭurit "ṭvito'thuc" ityetadarthaḥ. anudātteta iti. "ete traya" iti śeṣaḥ. nanu pūrvaṃ cavargānteṣvanudāttetsu bhrājateḥ paṭhātpunarapi tasyeha pāṭhaḥ kimartha ityata āha-- bhrājateriti. tarhi "ejṛ bhrejṛ bhrājṛ dīptau" iti bhrājeḥ pūrvaṃ pāṭho vyartha ityata āha-- pūrvaṃ pāṭhastviti. ṣatvā'bhāvārtha iti. "vraścabhrasje" ti ṣatvavidhau bhrājegrrahaṇā'bhāvārtha ityarthaḥ. nanu pūrvaṃ paṭhitasyāpi ṣatvavidhau kuto na grahaṇamityata āha-- tatra hīti. ṣatvavidhau hītyarthaḥ. ettvābhyāsalopayoḥ pākṣikatvādāha--bhreje babhrāje iti. dvāvapīmāviti. dvitīyatṛtīyāvityarthaḥ. nanu "viṣvaṇatī" ityatra kathaṃ ṣatvaṃ? kevaladantyā'jantasāditvā'bhāvenā'ṣopadeśatayā ādeśasakāratvā'bhāvāt. avaṣvaṇatītyatra iṇkavargābhyāṃ paratvā'bhāvānna ṣatvasya prasaktiḥ. "sātpadādyo"riti niṣedhāccetyata āha-- veśca svana itīti. tatra cakāreṇa "avācce"tyapi labhyata iti bhāvaḥ. phaṇādayo gatā iti. "dhvanateḥ prā"giti śeṣaḥ. tataśca dhvanerna phaṇādikāryamiti bhāvaḥ. tadāha--dadhvanaturiti. ṣama ṣṭameti. ṣopadeśau.tastāmeti. satve sati ṣṭutvanivṛttiriti bhāvaḥ. taikṣṇyamiti. tīkṣṇībhavanamityarthaḥ. ṭala ṭvala. vaiklavyaṃ-- bhayādijanito vyagrībhāvaḥ. ṇala. ṇopadeśo'yam. gandhaḥ--- gandhakriyā. tadvyāpāra iti bandhutānukūlo vivāhādivyāpāra ityarthaḥ. patlṛdhātustavargaprathamāntaḥ seṭkaḥ. luṅi lṛdittvāccleraṅi kṛte apat a t iti sthite-- pataḥ pum. śeṣapūraṇena sūtraṃ vyācaṣṭe-- aṅi pare iti. "ṛdṛśo'ṅī"ityatastadanuvṛtteriti bhāvaḥ. pateḥ pum syādaṅi pare iti phalitam. pumi makāra it. ukāra uccāraṇārthaḥ. mittvādantyādacaḥ paraḥ. tadāha--apaptaditi. kvathe. jalakṣīraghṛtādīnāṃ pādamudit. tena "udito ve"ti ktvāyāmiḍvikalpo na. "gṛ? nigaraṇe" iti dīrghānto'yam. nanvasmāddhātorlyuṭi "ṛta iddhātoḥ" iti ittvaṃ bādhitvā paratvāt "sārvadhātuke" iti guṇe sati "udgaraṇa" ityeva nirdeśo yujyata ityata āha-- ihaiveti. "udgiraṇe" ityarthanirdeśaḥ pāṇinīya iti sudhākaro manyate. bhramu calane iti. vakramārgasaṃcāre ityarthaḥ. ayathārthajñāne'pyayam. "udito ve"ti ktvāyāmiḍvikalpārthamudittvam. Tattvabodhinī1: vyatho liṭi. halādiḥ śeṣāpavāda iti. halādiḥ śeṣaprakramaṇāditi bhāvaḥ. evaṃ ca Sū #163 See More vyatho liṭi. halādiḥ śeṣāpavāda iti. halādiḥ śeṣaprakramaṇāditi bhāvaḥ. evaṃ ca
`utsargasadeśaścāpavādaḥra' iti parasyaiva saṃprasāraṇaṃ bhavati na pūrvasyeti
kaiyaṭādyuktyā `na saṃprasāraṇe' iti niṣedo'tra nāpekṣitaḥ. kecittu halādiḥ śeṣeṇa
yakāranivṛttāvapi vakārasya sattvātsūtramidaṃ sāvakāśamityapavādatvaṃ na saṃbhavatīti matvā
`saṃprasāraṇaṃ tadāśrayaṃ ca kāryaṃ balava'diti vacanāddhalādiḥśeṣaṃ bādhitvā parasya
saṃprasāraṇe pūrvasya niṣedhaḥ. `saṃprasāraṇaṃ tadāśrayaṃ ce'ti vacanā'bhāve tu `vyatho
liṭī'ti saṃprasāraṇasya dhātuviśeṣapratyayaviśeṣāśrayatvena, `igyaṇa' iti
saṃjñāviśeṣadvayāśrayatvena ca bahvapekṣasya bahiraṅgatvātsaṃprasāraṇaṃ bādhitvā
halādiḥ śeṣe jāte vakārasya saṃprasāraṇaṃ syādityāhuḥ. thasyeti.
saṃprasāraṇasyā'bhyāsāntargatayakāranivṛtterapavādatvaṃ na tu thakāranivṛtteriti bhāvaḥ.
liṭīti kim ?. vivyathiṣate. iha `sanyataḥ' iti ittvam. vāvyathyate. vāvyathīti.
krapa kṛpāyāṃ gatau. cakārābhāve'pīhārthadvayamityeva bodhyamityāhuḥ. kadi kradi.
krandayati. krandayati. akrandi. akrāndi. krandaṃkrandam. krāndaṃkāndam.
ñitvarā. ādittvamiha vyartham, hyasvoccāraṇena#āpyātmanepadasiddheḥ. na ca
niṣṭhāyām `āditaśca' itīdpratiṣedhārthamiti śaṅkyam. `ruṣyamatvare'ti
niṣṭhāyāmiṭo vikalpitatvāt. tūrṇaḥ. tvaritaḥ. jvara roge. ṇau- jvarayati. ajvari.
ajvāri. jvaraṃ jvaram. jvāraṃjvāram. gaḍa secane. ṇau gaḍayati. agaḍi. agāḍi.
gaḍaṃgaḍāṃgāḍaṃgāḍam. evamanyatrāpyūhram. heḍa veṣṭane. utsṛṣṭānubandha iti. tena
veṣṭane `nāglopī'ti niṣedhaśaṅkaiva nāstīti bhāvaḥ. ṇopadeśa eveti. praṇaṭati.
praṇaṭayati. `nāṭī'tyasya tu pranāṭayati. vṛddhirnipātyata iti. tena `mitāṃ hyasva'
iti na pravartata iti bhāvaḥ. nipātanātparatvāditi. nipātanaviṣayībhūta `mitāṃ hyasva'
ityasmātparatvāt. `mitāṃ hyasvaḥ' ityetadeva nipātanena bādhyate na tu tataḥ paraṃ
`ciṇṇamulo'rityetadityarthaḥ. vana ca. saṃbhaktau paṭhitasya hiṃsāyāṃ
mittvārtho'nuvādaḥ. vanati. ṇau– vanayati. avani. avāni. vanaṃvanam. vānaṃvānam.
tānādikasyeti. vanu yācana ityasyetyarthaḥ. sāmathryāditi. anuvāde tu tatra
kṛtenodittvena ktvāyāmiḍvakalpasya, niṣṭhāyāmiṭpratiṣedhasya ca siddheḥ
punariditkaraṇaṃ vyrathaṃ syāditi bhāvaḥ. vanatītyādīti. ṇau– vanayati. tānādikasya tu -
- vanute. vānayati. mittvavikalpa iti. `glāsnāvanuvamāṃ ce'ti gaṇasūtreṇa.
ṇapratyayārthamiti. `jvalitikasantebhyo ṇaḥ' iti jvalādibhyo ṇapratyayārtham. da bhaye.
dhātoranekārthatvādbhyārthakatvam. dṛṇāti. darayati. tannetīti. mādhavasyāyamāśayaḥ-
- sūtre dīrghānta eva pāṭhaḥ sarvasaṃmataḥ. ghaṭādāvapi dīrghānta eva sarvaiḥ paṭha\ufffdte.
yadyayaṃ hyasvānto bhavettarhi `śṛ?dṛ?prāṃ hyasvo ve'ti hyasvavikalpavidhāyake
sūtre dṛ?grahaṇamanarthakaṃ syāt. dhātudvayena dadratuḥ dadaraturiti rūpadvayasiddhaḥ. na ca
`dṛ? vidāraṇe' ityasya rūpadvayalābhārtaṃ dṛ?grahaṇamāvaśyakamiti vācyaṃ,
dhātūnāmanekārthatvātsamīhitasiddheriti. nṛ? naye. nṛṇāti. narayati. anari. anāri.
naraṃnaraṃ. nāraṃnāram. śrai itīti. ayaṃ hi vakṣyamāṇo bhauvādikaḥ. lugvikaraṇeti. atra
vyācakṣate—`svaratisūtī'ti sūtre `sūṅa' iti paṭhitepi dvayogrrahaṇe siddhe
sūtisūyatyoḥ pṛthaggrahaṇaṃ vyarthaṃ sadimāṃ paribhāṣāṃ jñāpayati. nanvalugvikaraṇaṃ balīya
iti vaiparītyaṃ kiṃ na syāditi śaṅkyam, iṣṭānurodhāt. `sūṅa' iti paṭhite
svaratisāhacaryādalugvikaraṇasyaiva grahaṇaṃ syānna tūbhayorityapi na śaṅkyaṃ,
sāhacaryasyā'natyatvāt. tasmātpṛthaggrahaṇaṃ vyarthaṃ sajjñāpakameveti.
paribhāṣābhyāmiti. yadyapyuktaparibhāṣayoḥ parasparavirodhenā'pravṛttāvapīṣṭaṃ sidhyati,
tathāpyaviśeṣādubhayoḥ pravṛttirapyatra yuktaiveti bhāvaḥ. māraṇatoṣaṇa. `niśāmana'
mityasya śama ālocana ityasmānniṣpannatvādāha— cākṣuṣaṃ jñānamiti.
eṣvartheṣviti. paśuṃ saṃjñapayati. mārayatītyarthaḥ. viṣṇuṃ vijñapayati.
saṃtoṣatītyarthaḥ. saṃjñapayati rūpam. mādhavamate– darśayatītyarthaḥ. matāntare tu
bodhayatītyarthaḥ. parjñapayati śaram. tīkṣṇīkarotītyarthaḥ. syādetat—`niśāmanaṃ
jñāpanamātra' miti vadatāṃ mate`ślāghahnuṅsthe'ti sūtre `jñīpsyamāno
bodhayitumabhipreta' iti vṛttigranthaḥ saṅgacchatāṃ nāma, mādhavamate tu tadgranthasya kā
gatirityata āha– jñapa micceti. jñāpanamiti. evaṃ ca vṛttigrantho mādhavamate'pi
saṅgacchata iti bhāvaḥ. māraṇādikaṃ ceti. etacca matāntarābhiprāyeṇoktam. curādiṣu tu
`jñapa micca, ayaṃ jñāne jñāpane ca vartate' iti vakṣyamāṇatvāt. kathamiti.
jñādhātorjñapadhātośca ṇau mittvāddhrasvena bhavitavyamiti bhāvaḥ.
mittvā'bhāvāditi. evaṃ ca bodhane jñāpayati , jñapadhātostu jñapayatīti rūpadvayaṃ
mādhavamate bodhyam॥ chadirurjane. `ūrja balaprāṇanayoḥ'. atra chadirmit.
curādyantargaṇo yaujādikaḥ. svārthe ṇijabhāva iti. `ādhṛṣādve'ti vaikalpikatvāditi
bhāvaḥ. laḍayati. jihvāmiti. jihvāṃ jñāpayatītyarthaḥ. jihvayeti. jihvayā
padārthāntaraṃ jñāpayatītyarthaḥ. jihvāvyāpāre udāharaṇamāha— laḍayati śatrumiti.
śatrumuddiśya gālidānādikaṃ [gālanādikaṃ] karotītyarthaḥ. laḍayati dadhīti. unmadhnāti.
viloḍayatītyarthaḥ. kecittu jihvāvyāpāre laḍayati dadhi, unmathane tu laḍayati śatrumiti
vyatyāsena yojayanti. lāḍayati putramiti. śarkarādidānenā'nukūlayītyarthaḥ. dhvaniraṇī
udāhmatāviti. dhvaniravyavadhānenodāhmataḥ, raṇistu asvānīti. asvani. asvāni.
svanaṃsvanam. svānaṃsvānam.(ga) ghaṭādayo [mitaḥ]. mitsaṃjñā ityartha iti. anye tu
makārānubandhā iti vyācakṣate. `ghaṭam ceṣṭāyā'miti pratyekaṃ pāṭhe gauravādekatraiva
sarveṣāṃ mitsaṃjñā, makārānubandhakatvaṃ vā'nena sūtreṇa vidhīyata iti bhāvaḥ. (ga)
janījṛ?ṣknasurañjo'mantāśca. janījṛ?ṣ. janī prādurbhāve. jṛ?ṣ vayohānau. knasu
hvaraṇadīptyoḥ. trayo'pi divādayaḥ. rañja rāge. daivādiko bhauvādikaśca. amantāḥ-
- kramigamītyādayaḥ. janayati. jarayati. knasayati. rajayati. mṛgān. rañjayati pakṣiṇaḥ.
kramayati. gamayati. ramayati.(ga) jvalahvahṛlanamāmanupasargādvā. jvalahvala. eṣāṃ
mittvamiti. `mita' ityanuvṛttasyeha bhāva pradhānatā, `anupasargā'diti tu
ṣaṣṭha\ufffdrthe pañcamītyevaṃ kleśena vyākhyeyamiti bhāvaḥ. `namo'nupasargādve' ti
pāṭhāntaraṃ, tatra na kaścitkleśaḥ. prāptavibhāṣeti. jvala dīptau, hvala hṛla calane
iti trayāṇāṃ pūrvapaṭhitatvāt, namestvamantatvāditi bhāvaḥ. kathaṃ saṃkrāmayatīti.
krameḥ `nodāttopadeśasye'ti vṛddhipratiṣedhāddhañi `kma' ityeva bhavati, na tu
`krāma' iti pūrvokkatasamādhānasyā'trā'saṃbhavātpṛthak praśnaḥ.
vyavasthitavibhāṣetyādi. kvaciṇṇau mitāṃ hyasvo na pravartata iti bhāvaḥ.
vṛttikṛditi. kecittu ghañantākramaśabdātprajñādyaṇi krāmaśabdaṃ svīkṛtya
tasmāt `tatkarotī'ti ṇau saṅkrāmayatīti. samādadhata iti bhāvaḥ. itarayoḥ prāpte iti.
vaneḥ pūrvaṃ pāṭhādvameramantatvācceti bhāvaḥ. glāpayati. glapayati. snāpayati.
snapayati. vānayati. vanayati. vāmayati. vamayati. śāmyativaditi. yathā
śāmyatirniśāmayatītyādau darśane prayujyate tathā curādiḥ śamadhāturapi, śravaṇe
bhaviṣyatītyarthaḥ. (ga) yamo'pariveṣaṇe. yacchatiriti. `yama uparame' ityaya#ṃ
dhāturbhojanāto'nyatra. bhojanāśabdo `ṇyāsaśranto yu'ñiti yujanto jñeyaḥ.
pariveṣaṇamiha bhojanānukūlavyāpārastato'nyasminnarthe minniṣedhaḥ. niyamayanniti.
niyamavacchabdāṇṇici vinmatorluki śatari śappratyaye guṇe ca jñeyam. vyatyāsaḥ
phalita iti. svāmimate tvapariveṣaṇe– āyāmayati. pariveṣaṇe tu – yamayati brāāhṛṇān.
avādipūrvasya (ga) skhadiravaparibhyāṃ ca. skhadeḥ – avaskhadayati. pariskhadayati.
prapūrvasya tu praskhādayatītyevaṃ vyatyāso jñeyaḥ. upekṣyamiti. `na
pādamyā'ṅiti sūtre `āyāmayate' ityudāhmatya vṛttāvuktaṃ— `yamo'pariveṣaṇe
ityanena mittvaṃ pratiṣidhyate' iti. nyāse'pi `tatra na kamyamītyato
netyanuvartate' ityuktam. evaṃ hi niṣedhānantaraṃ pāṭha upapadyate. anyathā `na kamī'
tyataḥ prāgeva trisūtrīṃ paṭhediti bhāvaḥ. Tattvabodhinī2: vyatho liṭi 163, 7.4.68 vyatho liṭi. halādiḥ śeṣāpavāda iti. halādiḥ śeṣaprakram See More vyatho liṭi 163, 7.4.68 vyatho liṭi. halādiḥ śeṣāpavāda iti. halādiḥ śeṣaprakramaṇāditi bhāvaḥ. evaṃ ca "utsargasadeśaścāpavādaḥra" iti parasyaiva saṃprasāraṇaṃ bhavati na pūrvasyeti kaiyaṭādyuktyā "na saṃprasāraṇe" iti niṣedo'tra nāpekṣitaḥ. kecittu halādiḥ śeṣeṇa yakāranivṛttāvapi vakārasya sattvātsūtramidaṃ sāvakāśamityapavādatvaṃ na saṃbhavatīti matvā "saṃprasāraṇaṃ tadāśrayaṃ ca kāryaṃ balava"diti vacanāddhalādiḥśeṣaṃ bādhitvā parasya saṃprasāraṇe pūrvasya niṣedhaḥ. "saṃprasāraṇaṃ tadāśrayaṃ ce"ti vacanā'bhāve tu "vyatho liṭī"ti saṃprasāraṇasya dhātuviśeṣapratyayaviśeṣāśrayatvena, "igyaṇa" iti saṃjñāviśeṣadvayāśrayatvena ca bahvapekṣasya bahiraṅgatvātsaṃprasāraṇaṃ bādhitvā halādiḥ śeṣe jāte vakārasya saṃprasāraṇaṃ syādityāhuḥ. thasyeti. saṃprasāraṇasyā'bhyāsāntargatayakāranivṛtterapavādatvaṃ na tu thakāranivṛtteriti bhāvaḥ. liṭīti kim?. vivyathiṣate. iha "sanyataḥ" iti ittvam. vāvyathyate. vāvyathīti. krapa kṛpāyāṃ gatau. cakārābhāve'pīhārthadvayamityeva bodhyamityāhuḥ. kadi kradi. krandayati. krandayati. akrandi. akrāndi. krandaṃkrandam. krāndaṃkāndam. ñitvarā. ādittvamiha vyartham, hyasvoccāraṇena#āpyātmanepadasiddheḥ. na ca niṣṭhāyām "āditaśca" itīdpratiṣedhārthamiti śaṅkyam. "ruṣyamatvare"ti niṣṭhāyāmiṭo vikalpitatvāt. tūrṇaḥ. tvaritaḥ. jvara roge. ṇau- jvarayati. ajvari. ajvāri. jvaraṃ jvaram. jvāraṃjvāram. gaḍa secane. ṇau gaḍayati. agaḍi. agāḍi. gaḍaṃgaḍāṃgāḍaṃgāḍam. evamanyatrāpyūhram. heḍa veṣṭane. utsṛṣṭānubandha iti. tena veṣṭane "nāglopī"ti niṣedhaśaṅkaiva nāstīti bhāvaḥ. ṇopadeśa eveti. praṇaṭati. praṇaṭayati. "nāṭī"tyasya tu pranāṭayati. vṛddhirnipātyata iti. tena "mitāṃ hyasva" iti na pravartata iti bhāvaḥ. nipātanātparatvāditi. nipātanaviṣayībhūta "mitāṃ hyasva" ityasmātparatvāt. "mitāṃ hyasvaḥ" ityetadeva nipātanena bādhyate na tu tataḥ paraṃ "ciṇṇamulo"rityetadityarthaḥ. vana ca. saṃbhaktau paṭhitasya hiṃsāyāṃ mittvārtho'nuvādaḥ. vanati. ṇau-- vanayati. avani. avāni. vanaṃvanam. vānaṃvānam. tānādikasyeti. vanu yācana ityasyetyarthaḥ. sāmathryāditi. anuvāde tu tatra kṛtenodittvena ktvāyāmiḍvakalpasya, niṣṭhāyāmiṭpratiṣedhasya ca siddheḥ punariditkaraṇaṃ vyrathaṃ syāditi bhāvaḥ. vanatītyādīti. ṇau-- vanayati. tānādikasya tu -- vanute. vānayati. mittvavikalpa iti. "glāsnāvanuvamāṃ ce"ti gaṇasūtreṇa. ṇapratyayārthamiti. "jvalitikasantebhyo ṇaḥ" iti jvalādibhyo ṇapratyayārtham. da bhaye. dhātoranekārthatvādbhyārthakatvam. dṛṇāti. darayati. tannetīti. mādhavasyāyamāśayaḥ-- sūtre dīrghānta eva pāṭhaḥ sarvasaṃmataḥ. ghaṭādāvapi dīrghānta eva sarvaiḥ paṭha()te. yadyayaṃ hyasvānto bhavettarhi "śṛ()dṛ()prāṃ hyasvo ve"ti hyasvavikalpavidhāyake sūtre dṛ()grahaṇamanarthakaṃ syāt. dhātudvayena dadratuḥ dadaraturiti rūpadvayasiddhaḥ. na ca "dṛ? vidāraṇe" ityasya rūpadvayalābhārtaṃ dṛ()grahaṇamāvaśyakamiti vācyaṃ, dhātūnāmanekārthatvātsamīhitasiddheriti. nṛ? naye. nṛṇāti. narayati. anari. anāri. naraṃnaraṃ. nāraṃnāram. śrai itīti. ayaṃ hi vakṣyamāṇo bhauvādikaḥ. lugvikaraṇeti. atra vyācakṣate---"svaratisūtī"ti sūtre "sūṅa" iti paṭhitepi dvayogrrahaṇe siddhe sūtisūyatyoḥ pṛthaggrahaṇaṃ vyarthaṃ sadimāṃ paribhāṣāṃ jñāpayati. nanvalugvikaraṇaṃ balīya iti vaiparītyaṃ kiṃ na syāditi śaṅkyam, iṣṭānurodhāt. "sūṅa" iti paṭhite svaratisāhacaryādalugvikaraṇasyaiva grahaṇaṃ syānna tūbhayorityapi na śaṅkyaṃ, sāhacaryasyā'natyatvāt. tasmātpṛthaggrahaṇaṃ vyarthaṃ sajjñāpakameveti. paribhāṣābhyāmiti. yadyapyuktaparibhāṣayoḥ parasparavirodhenā'pravṛttāvapīṣṭaṃ sidhyati, tathāpyaviśeṣādubhayoḥ pravṛttirapyatra yuktaiveti bhāvaḥ. māraṇatoṣaṇa. "niśāmana" mityasya śama ālocana ityasmānniṣpannatvādāha--- cākṣuṣaṃ jñānamiti. eṣvartheṣviti. paśuṃ saṃjñapayati. mārayatītyarthaḥ. viṣṇuṃ vijñapayati. saṃtoṣatītyarthaḥ. saṃjñapayati rūpam. mādhavamate-- darśayatītyarthaḥ. matāntare tu bodhayatītyarthaḥ. parjñapayati śaram. tīkṣṇīkarotītyarthaḥ. syādetat---"niśāmanaṃ jñāpanamātra" miti vadatāṃ mate"ślāghahnuṅsthe"ti sūtre "jñīpsyamāno bodhayitumabhipreta" iti vṛttigranthaḥ saṅgacchatāṃ nāma, mādhavamate tu tadgranthasya kā gatirityata āha-- jñapa micceti. jñāpanamiti. evaṃ ca vṛttigrantho mādhavamate'pi saṅgacchata iti bhāvaḥ. māraṇādikaṃ ceti. etacca matāntarābhiprāyeṇoktam. curādiṣu tu "jñapa micca, ayaṃ jñāne jñāpane ca vartate" iti vakṣyamāṇatvāt. kathamiti. jñādhātorjñapadhātośca ṇau mittvāddhrasvena bhavitavyamiti bhāvaḥ. mittvā'bhāvāditi. evaṃ ca bodhane jñāpayati , jñapadhātostu jñapayatīti rūpadvayaṃ mādhavamate bodhyam॥ chadirurjane. "ūrja balaprāṇanayoḥ". atra chadirmit. curādyantargaṇo yaujādikaḥ. svārthe ṇijabhāva iti. "ādhṛṣādve"ti vaikalpikatvāditi bhāvaḥ. laḍayati. jihvāmiti. jihvāṃ jñāpayatītyarthaḥ. jihvayeti. jihvayā padārthāntaraṃ jñāpayatītyarthaḥ. jihvāvyāpāre udāharaṇamāha--- laḍayati śatrumiti. śatrumuddiśya gālidānādikaṃ [gālanādikaṃ] karotītyarthaḥ. laḍayati dadhīti. unmadhnāti. viloḍayatītyarthaḥ. kecittu jihvāvyāpāre laḍayati dadhi, unmathane tu laḍayati śatrumiti vyatyāsena yojayanti. lāḍayati putramiti. śarkarādidānenā'nukūlayītyarthaḥ. dhvaniraṇī udāhmatāviti. dhvaniravyavadhānenodāhmataḥ, raṇistu asvānīti. asvani. asvāni. svanaṃsvanam. svānaṃsvānam.(ga) ghaṭādayo [mitaḥ]. mitsaṃjñā ityartha iti. anye tu makārānubandhā iti vyācakṣate. "ghaṭam ceṣṭāyā"miti pratyekaṃ pāṭhe gauravādekatraiva sarveṣāṃ mitsaṃjñā, makārānubandhakatvaṃ vā'nena sūtreṇa vidhīyata iti bhāvaḥ. (ga) janījṛ()ṣknasurañjo'mantāśca. janījṛ()ṣ. janī prādurbhāve. jṛ()ṣ vayohānau. knasu hvaraṇadīptyoḥ. trayo'pi divādayaḥ. rañja rāge. daivādiko bhauvādikaśca. amantāḥ-- kramigamītyādayaḥ. janayati. jarayati. knasayati. rajayati. mṛgān. rañjayati pakṣiṇaḥ. kramayati. gamayati. ramayati.(ga) jvalahvahṛlanamāmanupasargādvā. jvalahvala. eṣāṃ mittvamiti. "mita" ityanuvṛttasyeha bhāva pradhānatā, "anupasargā"diti tu ṣaṣṭha()rthe pañcamītyevaṃ kleśena vyākhyeyamiti bhāvaḥ. "namo'nupasargādve" ti pāṭhāntaraṃ, tatra na kaścitkleśaḥ. prāptavibhāṣeti. jvala dīptau, hvala hṛla calane iti trayāṇāṃ pūrvapaṭhitatvāt, namestvamantatvāditi bhāvaḥ. kathaṃ saṃkrāmayatīti. krameḥ "nodāttopadeśasye"ti vṛddhipratiṣedhāddhañi "kma" ityeva bhavati, na tu "krāma" iti pūrvokkatasamādhānasyā'trā'saṃbhavātpṛthak praśnaḥ. vyavasthitavibhāṣetyādi. kvaciṇṇau mitāṃ hyasvo na pravartata iti bhāvaḥ. vṛttikṛditi. kecittu ghañantākramaśabdātprajñādyaṇi krāmaśabdaṃ svīkṛtya tasmāt "tatkarotī"ti ṇau saṅkrāmayatīti. samādadhata iti bhāvaḥ. itarayoḥ prāpte iti. vaneḥ pūrvaṃ pāṭhādvameramantatvācceti bhāvaḥ. glāpayati. glapayati. snāpayati. snapayati. vānayati. vanayati. vāmayati. vamayati. śāmyativaditi. yathā śāmyatirniśāmayatītyādau darśane prayujyate tathā curādiḥ śamadhāturapi, śravaṇe bhaviṣyatītyarthaḥ. (ga) yamo'pariveṣaṇe. yacchatiriti. "yama uparame" ityaya#ṃ dhāturbhojanāto'nyatra. bhojanāśabdo "ṇyāsaśranto yu"ñiti yujanto jñeyaḥ. pariveṣaṇamiha bhojanānukūlavyāpārastato'nyasminnarthe minniṣedhaḥ. niyamayanniti. niyamavacchabdāṇṇici vinmatorluki śatari śappratyaye guṇe ca jñeyam. vyatyāsaḥ phalita iti. svāmimate tvapariveṣaṇe-- āyāmayati. pariveṣaṇe tu -- yamayati brāāhṛṇān. avādipūrvasya (ga) skhadiravaparibhyāṃ ca. skhadeḥ -- avaskhadayati. pariskhadayati. prapūrvasya tu praskhādayatītyevaṃ vyatyāso jñeyaḥ. upekṣyamiti. "na pādamyā"ṅiti sūtre "āyāmayate" ityudāhmatya vṛttāvuktaṃ--- "yamo'pariveṣaṇe ityanena mittvaṃ pratiṣidhyate" iti. nyāse'pi "tatra na kamyamītyato netyanuvartate" ityuktam. evaṃ hi niṣedhānantaraṃ pāṭha upapadyate. anyathā "na kamī" tyataḥ prāgeva trisūtrīṃ paṭhediti bhāvaḥ. 1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |
Research Papers and Publications
|
| | |