Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: व्यथो लिटि vyatho liṭi
Individual Word Components: vyathaḥ liṭi
Sūtra with anuvṛtti words: vyathaḥ liṭi aṅgasya (6.4.1), abhyāsasya (7.4.58), samprasāraṇam (7.4.67)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

There is vocalisation of the half-vowel of the reduplicate of ((vyath)) in the Perfect. Source: Aṣṭādhyāyī 2.0

[A substitute sam-pra-sār-aṇa vowel (iK 1.1.45) replaces the semivowel (ya̱Ṇ) of the reduplicated syllable 58 of the verbal stem] vyáth- `tremble' (I 801) [before 1.1.66 the l-substitutes] of lIṬ. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.58, 7.4.67


Commentaries:

Kāśikāvṛttī1: vyarther liṭi parato 'bhyāsasya samprasāraṇaṃ bhavati. vivyathe, vivyathāte, viv   See More

Kāśikāvṛttī2: vyatho liṭi 7.4.68 vyarther liṭi parato 'bhyāsasya samprasāraṇaṃ bhavati. vivya   See More

Nyāsa2: vyatho liṭi. , 7.4.68 "vivyathe" iti. "vyatha bhayacalanayoḥ&quot   See More

Bālamanoramā1: vyathadhāturdvitīyāntaḥ. vyatho liṭi. `atra lopaḥra' ityato'bhyāsasyeti, ` Sū #192   See More

Bālamanoramā2: vyatho liṭi 192, 7.4.68 vyathadhāturdvitīyāntaḥ. vyatho liṭi. "atra lopaḥra   See More

Tattvabodhinī1: vyatho liṭi. halādiḥ śeṣāpavāda iti. halādiḥ śeṣaprakramaṇāditi bhāvaḥ. evaca Sū #163   See More

Tattvabodhinī2: vyatho liṭi 163, 7.4.68 vyatho liṭi. halādiḥ śeṣāpavāda iti. halādiḥ śeṣaprakram   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions