Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शर्पूर्वाः खयः śarpūrvāḥ khayaḥ
Individual Word Components: śarpūrvāḥ khayaḥ
Sūtra with anuvṛtti words: śarpūrvāḥ khayaḥ aṅgasya (6.4.1), abhyāsasya (7.4.58), śeṣaḥ (7.4.60)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Of a reduplicate, the hard consonants (aspirate and unaspirate) when preceded by a sibilant, are only retained, the other consonants are elided. Source: Aṣṭādhyāyī 2.0

Unvoiced stops (kha̱Y-aḥ), co-occurring after sibilants (śáR-pūrvāḥ) [of the reduplicated sysllable 58] remain [and the sibilants are replaced by 0̸]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.58

Mahābhāṣya: With kind permission: Dr. George Cardona

1/39:śarpūrvaśeṣe kharpūrvagrahaṇam |*
2/39:śarpūrvaśeṣe kharpūrvagrahaṇam kartavyam |
3/39:kharpūrvāḥ khayaḥ śiṣyante kharaḥ lupyante iti vaktavyam |
4/39:kim prayojanam |
5/39:ucicchiṣati |
See More


Kielhorn/Abhyankar (III,353.22-354.20) Rohatak (V,264.8-266.10)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: abhyāsasya śarpūrvāḥ khayaḥ śiṣyante, anye halo lupyante. cuścyotiṣati. tiṣṭsa   See More

Kāśikāvṛttī2: śarpūrvāḥ khayaḥ 7.4.61 abhyāsasya śarpūrvāḥ khayaḥ śiṣyante, anye halo lupyant   See More

Nyāsa2: śarpūrvāḥ khayaḥ. , 7.4.61 pūrveṇa śarāṃ seṣe prāpte khayāṃ śeṣa ārabhyate. a   See More

Laghusiddhāntakaumudī1: abhyāsasya śarpūrvāḥ khayaḥ śiṣyante'nye halo lupyante. tastāra. tastaratuḥ. ta Sū #651   See More

Laghusiddhāntakaumudī2: śarpūrvāḥ khayaḥ 651, 7.4.61 abhyāsasya śarpūrvāḥ khayaḥ śiṣyante'nye halo lupya   See More

Bālamanoramā1: kintu liṭastādeśe `liṭastajhayo'riti tasyaiśi `liṭi dhāto'riti dvitve Sū #104   See More

Bālamanoramā2: śarpūrvāḥ khayaḥ 104, 7.4.61 kintu liṭastādeśe "liṭastajhayo";riti tasy   See More

Tattvabodhinī1: śarpūrvāḥ. atadguṇasaṃvijñāno'yaṃ bahuvrīhiḥ. tena śaro na śeṣaḥ, ki #ṃ tu khay Sū #78   See More

Tattvabodhinī2: śarpūrvāḥ khayaḥ 78, 7.4.61 śarpūrvāḥ. atadguṇasaṃvijñāno'yaṃ bahuvrīhiḥ. tena ś   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions