Kāśikāvṛttī1: abhyāsasya śarpūrvāḥ khayaḥ śiṣyante, anye halo lupyante. cuścyotiṣati.
tiṣṭhāsa See More
abhyāsasya śarpūrvāḥ khayaḥ śiṣyante, anye halo lupyante. cuścyotiṣati.
tiṣṭhāsati. pispandiṣate. śarpūrvāḥ iti kim? papāca. khayaḥ iti kim? sasnau.
kharpūrvāḥ khaya iti vaktavyam. ucicchiṣati ityatra uccheḥ antaraṅgatvāt tuki kṛte
dvirvacanam, tatra halādiḥ śeṣe sati abhyāse takāraḥ śrūyeta.
Kāśikāvṛttī2: śarpūrvāḥ khayaḥ 7.4.61 abhyāsasya śarpūrvāḥ khayaḥ śiṣyante, anye halo lupyant See More
śarpūrvāḥ khayaḥ 7.4.61 abhyāsasya śarpūrvāḥ khayaḥ śiṣyante, anye halo lupyante. cuścyotiṣati. tiṣṭhāsati. pispandiṣate. śarpūrvāḥ iti kim? papāca. khayaḥ iti kim? sasnau. kharpūrvāḥ khaya iti vaktavyam. ucicchiṣati ityatra uccheḥ antaraṅgatvāt tuki kṛte dvirvacanam, tatra halādiḥ śeṣe sati abhyāse takāraḥ śrūyeta.
Nyāsa2: śarpūrvāḥ khayaḥ. , 7.4.61
pūrveṇa śarāṃ seṣe prāpte khayāṃ śeṣa ārabhyate. anā See More
śarpūrvāḥ khayaḥ. , 7.4.61
pūrveṇa śarāṃ seṣe prāpte khayāṃ śeṣa ārabhyate. anādiśeṣaścāyamādiśeṣaṃ bādhate. na hi śarāmavasthāne khayāṃ śeṣaśabdo viśeṣaṇamupapadyate. sa hi nivṛttyā viśiṣṭamavasthānamāha--ityuktam(). na cobhayoravasthāne nivṛttyā viśiṣṭamavasthānaṃ bhavati. tasmādādiśeṣasyāyamanādiśeṣo'pavādaḥ. "cuścotiṣati" iti. "ścutikrṣaraṇe" (dhā.pā.41), san(), iṭ(). "tiṣṭhāsati" iti. "ṣaṣṭhā gatinivṛttau" (dhā.pā.928). "pispandiṣate" iti. "spadi kiñciccalane" (dhā.pā.14), anudāttet(), iditvānnum(), "pūrvavatsanaḥ" 1.4.61 ityātmanepadam().
"sasnau" iti. "ṣṇā śauce" (dhā.pā.1052). pūrvevaṇṇala autvam().
"kharpūrvāḥ" ityādi. "ucicchivati" iti. "ucchī vivāse" (dhā.pā.216), san? uchiṣ? iti sthite dvirvacanaṃ prāpnoti, tuk? ca; tatra varṇāśrayeṇāntaraṅgatvāt? tuk(). tasmān? kṛte, dvirvacanaṃ prāpnoti, cutvañca, tatara paratvāt dvirvacane katrtavye cutvasyāsiddhatvād()dvirvacanaṃ prāpnoti chiṣ()śabdasya. tatra chakārasya śeṣo na prāpnoti; aśarpūrvatvāt(). na hraṃ takāraḥ arbhavati, tataśca pūrveṇa halādiśeṣe kṛte satyabhāse takāraḥ śrūryata. athāpīdamasti--"pūrvatrāsiddhoyamadvirvacane" (jai.pa.vṛ.70) iti cutvaṃ paścād()dvirvacanaṃ kriyate, tathāpi halādiśeṣeṇa chakāre nivṛtte "nimittāpāye naimittikasyāpyapāyaḥ" (vyā.pa.47) iti cutve nivṛtte ucicchiṣatītyatara takāra evābhyāse śrūyeta. tasmāt? kharpūrvāḥ khaya iti vaktavyan(). evaṃ hi sati cchakārasya śeṣe kṛte takāro nivatrtata iti na bhavatyaniṣṭaprasaṅgaḥ॥
Laghusiddhāntakaumudī1: abhyāsasya śarpūrvāḥ khayaḥ śiṣyante'nye halo lupyante. tastāra. tastaratuḥ.
ta Sū #651 See More
abhyāsasya śarpūrvāḥ khayaḥ śiṣyante'nye halo lupyante. tastāra. tastaratuḥ.
tastare. guṇor'tīti guṇaḥ. staryāt..
Laghusiddhāntakaumudī2: śarpūrvāḥ khayaḥ 651, 7.4.61 abhyāsasya śarpūrvāḥ khayaḥ śiṣyante'nye halo lupya See More
śarpūrvāḥ khayaḥ 651, 7.4.61 abhyāsasya śarpūrvāḥ khayaḥ śiṣyante'nye halo lupyante. tastāra. tastaratuḥ. tastare. guṇor'tīti guṇaḥ. staryāt॥
Bālamanoramā1: kintu liṭastādeśe `liṭastajhayo'riti tasyaiśi `liṭi dhāto'riti dvitve Sū #104 See More
kintu liṭastādeśe `liṭastajhayo'riti tasyaiśi `liṭi dhāto'riti dvitve `halādiḥ
śeṣaḥ' ityabhyāse prathamahalvyatiriktahalāṃ nivṛttau saspardhe iti prāpte–
śūrparvāḥ. abhyāsasyeti. `atra lopo'bhyāsasye'tyatastadanuvṛtteriti bhāvaḥ.
`śarpūrvāḥ' ityatra śar pūrvo yebhya ityatadguṇasaṃvijñāno bahuvrīhiḥ. tena śarna
śiṣyate. śiṣyanta iti. `halādiḥ śeṣaḥ' ityataḥ śeṣa ityanuvṛttaṃ karmaṇi ghañantaṃ
bahuvacanāntatayā vipariṇamyata iti bhāvaḥ. tathā ca prakṛte abhyāse khay pakāraḥ śiṣyate. `na
ndrāḥ saṃyogādaya' iti rephasya dvitvaniṣedho na śaṅkyaḥ, dvitīyaikājavayavasyaiva
tanniṣedhāt. tadāha–paspardha iti. naca vravaścetyatrābhyāse cakāra eva śiṣyeteti
vācyaṃ, halādiḥ śeṣa ityato hi ādirityapyanuravartate. śavryatiriktavarṇāpekṣayā
dhātvādibhūtā ityarthaḥ. paspardhāte, paspardhire, paspardhiṣe paspardhāthe,
paspadhiṃdhve , paspardhe paspardhivahe paspardhimahe iti liṭi rūpāṇi sugamāni.
spardhiteti. luṭi edha dhātuvadrūpāṇi sugamānīti bhāvaḥ. spardhiṣyata iti. lṛṭi
edhadātuvadrūpāṇīti bhāvaḥ. spardhatāmiti. loṭi edhavadrūpāṇīti bhāvaḥ. aspardhateti. laṅi
edhivadrūpāṇīti bhāvaḥ. halāditvādaḍeva na tvāḍiti viśeṣaḥ. spardheteti. vidhiliṅi
edhivadrūpāṇi. aḍāgamaḥ, na tvāḍiti viśeṣaḥ. aspardhiṣyateti. lṛṅi edhivadrūpāṇi.
aspardhiṣṭeti. luṅi edhivadrūpāṇi. aḍāgamaḥ, na tvāḍiti viśeṣaḥ. aspardhiṣyateti.
lṛṅi edhivadrūpāṇi. aḍāgamo viśeṣaḥ, na tvāṭ. gādhṛ pratiṣṭheti. caturthānto
dhātuḥ. ṛkāro `nāglopiśāsvṛditā'miti niṣedhārthaḥ. ajagādhat pratiṣṭhā– ādhāre
sthitiḥ. granthaḥ– granthanaṃ, racanam. jagādhe iti. liṭi dvitvādi. abhyāsasya
hyasvaḥ. cutvam. bādhṛ iti. pratighātaḥ–pīḍanam. nāthṛnādhṛ iti. dvitīyacaturthāntau
dhātū. upatāpaḥ– jvaraprayuktā pīḍā. āśīḥ– āśāsanam. dvitīyāntasya
nāthṛdhātorviśeṣamāha– āśiṣi nātha iti. atra `nātha' iti ṣaṣṭhī. `anudāttaṅita' ityata
ātmanepadamityanuvartate. anudāttetvādeva siddhe niyamārthamidaṃ vārtikaṃ tadāha-
- asyāśiṣyeveti. āśāsanārthavṛttereva nāthadhātorātmanepadam. yācñādyarthavṛtteṣu
`śeṣātkartarī'ti paraspaipadamevetyarthaḥ. nāthata iti. āśāste ityartha-. anyatreti.
yācñādyarthe vidyamānasyetyarthaḥ. atha caturthāntasya nādhadhātorudāharati– nādhate
iti. dadheti. caturthānto'yam.
Bālamanoramā2: śarpūrvāḥ khayaḥ 104, 7.4.61 kintu liṭastādeśe "liṭastajhayo"riti tasy See More
śarpūrvāḥ khayaḥ 104, 7.4.61 kintu liṭastādeśe "liṭastajhayo"riti tasyaiśi "liṭi dhāto"riti dvitve "halādiḥ śeṣaḥ" ityabhyāse prathamahalvyatiriktahalāṃ nivṛttau saspardhe iti prāpte--śūrparvāḥ. abhyāsasyeti. "atra lopo'bhyāsasye"tyatastadanuvṛtteriti bhāvaḥ. "śarpūrvāḥ" ityatra śar pūrvo yebhya ityatadguṇasaṃvijñāno bahuvrīhiḥ. tena śarna śiṣyate. śiṣyanta iti. "halādiḥ śeṣaḥ" ityataḥ śeṣa ityanuvṛttaṃ karmaṇi ghañantaṃ bahuvacanāntatayā vipariṇamyata iti bhāvaḥ. tathā ca prakṛte abhyāse khay pakāraḥ śiṣyate. "na ndrāḥ saṃyogādaya" iti rephasya dvitvaniṣedho na śaṅkyaḥ, dvitīyaikājavayavasyaiva tanniṣedhāt. tadāha--paspardha iti. naca vravaścetyatrābhyāse cakāra eva śiṣyeteti vācyaṃ, halādiḥ śeṣa ityato hi ādirityapyanuravartate. śavryatiriktavarṇāpekṣayā dhātvādibhūtā ityarthaḥ. paspardhāte, paspardhire, paspardhiṣe paspardhāthe, paspadhiṃdhve , paspardhe paspardhivahe paspardhimahe iti liṭi rūpāṇi sugamāni. spardhiteti. luṭi edha dhātuvadrūpāṇi sugamānīti bhāvaḥ. spardhiṣyata iti. lṛṭi edhadātuvadrūpāṇīti bhāvaḥ. spardhatāmiti. loṭi edhavadrūpāṇīti bhāvaḥ. aspardhateti. laṅi edhivadrūpāṇīti bhāvaḥ. halāditvādaḍeva na tvāḍiti viśeṣaḥ. spardheteti. vidhiliṅi edhivadrūpāṇi. aḍāgamaḥ, na tvāḍiti viśeṣaḥ. aspardhiṣyateti. lṛṅi edhivadrūpāṇi. aspardhiṣṭeti. luṅi edhivadrūpāṇi. aḍāgamaḥ, na tvāḍiti viśeṣaḥ. aspardhiṣyateti. lṛṅi edhivadrūpāṇi. aḍāgamo viśeṣaḥ, na tvāṭ. gādhṛ pratiṣṭheti. caturthānto dhātuḥ. ṛkāro "nāglopiśāsvṛditā"miti niṣedhārthaḥ. ajagādhat pratiṣṭhā-- ādhāre sthitiḥ. granthaḥ-- granthanaṃ, racanam. jagādhe iti. liṭi dvitvādi. abhyāsasya hyasvaḥ. cutvam. bādhṛ iti. pratighātaḥ--pīḍanam. nāthṛnādhṛ iti. dvitīyacaturthāntau dhātū. upatāpaḥ-- jvaraprayuktā pīḍā. āśīḥ-- āśāsanam. dvitīyāntasya nāthṛdhātorviśeṣamāha-- āśiṣi nātha iti. atra "nātha" iti ṣaṣṭhī. "anudāttaṅita" ityata ātmanepadamityanuvartate. anudāttetvādeva siddhe niyamārthamidaṃ vārtikaṃ tadāha-- asyāśiṣyeveti. āśāsanārthavṛttereva nāthadhātorātmanepadam. yācñādyarthavṛtteṣu "śeṣātkartarī"ti paraspaipadamevetyarthaḥ. nāthata iti. āśāste ityartha-. anyatreti. yācñādyarthe vidyamānasyetyarthaḥ. atha caturthāntasya nādhadhātorudāharati-- nādhate iti. dadheti. caturthānto'yam.
Tattvabodhinī1: śarpūrvāḥ. atadguṇasaṃvijñāno'yaṃ bahuvrīhiḥ. tena śaro na śeṣaḥ, ki #ṃ tu
khay Sū #78 See More
śarpūrvāḥ. atadguṇasaṃvijñāno'yaṃ bahuvrīhiḥ. tena śaro na śeṣaḥ, ki #ṃ tu
khayāmeva. iha spardha ityatra rephasyāpi dvitvaṃ bhavati, dvitīyasyaikācaḥ
saṃbandhirephasyaiva `nandrāḥ' iti niṣedhāditi bodhyam. gādhṛ. ṛkāro
`nāglopiśāsvṛditā'miti niṣedhārthaḥ. ajagādhat. āspadaṃ sthāpanā avasthānaṃ vā
pratiṣṭhā. ekatra sthāpanaṃ saṃdarbho vā granthaḥ. nāthṛ nādhṛ. upatāpo rogaḥ.
anudāttettvādeva siddhe niyamārthaṃ vārtikamityāha—
vācyam. āśiṣyeveti. ata ekahalmadhye. ekaśabdo'trā'sahāyavacanaḥ. ekayorhalormadhye
ityarthaḥ. tadvyācaṣṭe– asaṃyukteti. iṣṭānurodhena liṭītyāvatrya
ādeśaviśeṣaṇametvasya namittaṃ ca kriyata ityāha–
Tattvabodhinī2: śarpūrvāḥ khayaḥ 78, 7.4.61 śarpūrvāḥ. atadguṇasaṃvijñāno'yaṃ bahuvrīhiḥ. tena ś See More
śarpūrvāḥ khayaḥ 78, 7.4.61 śarpūrvāḥ. atadguṇasaṃvijñāno'yaṃ bahuvrīhiḥ. tena śaro na śeṣaḥ, ki #ṃ tu khayāmeva. iha spardha ityatra rephasyāpi dvitvaṃ bhavati, dvitīyasyaikācaḥ saṃbandhirephasyaiva "nandrāḥ" iti niṣedhāditi bodhyam. gādhṛ. ṛkāro "nāglopiśāsvṛditā"miti niṣedhārthaḥ. ajagādhat. āspadaṃ sthāpanā avasthānaṃ vā pratiṣṭhā. ekatra sthāpanaṃ saṃdarbho vā granthaḥ. nāthṛ nādhṛ. upatāpo rogaḥ. anudāttettvādeva siddhe niyamārthaṃ vārtikamityāha--- āśiṣi nātha iti vācyam. āśiṣyeveti. ata ekahalmadhye. ekaśabdo'trā'sahāyavacanaḥ. ekayorhalormadhye ityarthaḥ. tadvyācaṣṭe-- asaṃyukteti. iṣṭānurodhena liṭītyāvatrya ādeśaviśeṣaṇametvasya namittaṃ ca kriyata ityāha--
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents