Kāśikāvṛttī1: āp jñapi ṛdha ityeteṣām aṅgānām aca īkārādeśo bhavati sani sakārādau parataḥ.
āp See More
āp jñapi ṛdha ityeteṣām aṅgānām aca īkārādeśo bhavati sani sakārādau parataḥ.
āpīpsati. jñapi jñīpsati. ṛdḥ īrtsati. jñapeḥ dvāvacau, tatra ṇeḥ
pūrvavipratiṣedhena lopaḥ, itarasya tu ītvam. sani ityeva, prāpsyati. si ityeva,
jijñapayiṣati. ardidhiṣati. sanīvantardha iti jñapeḥ ṛdheśca iṭo vikaopaḥ.
Kāśikāvṛttī2: āpjñapyṛdhām īt 7.4.55 āp jñapi ṛdha ityeteṣām aṅgānām aca īkārādeśo bhavati sa See More
āpjñapyṛdhām īt 7.4.55 āp jñapi ṛdha ityeteṣām aṅgānām aca īkārādeśo bhavati sani sakārādau parataḥ. āpīpsati. jñapi jñīpsati. ṛdH īrtsati. jñapeḥ dvāvacau, tatra ṇeḥ pūrvavipratiṣedhena lopaḥ, itarasya tu ītvam. sani ityeva, prāpsyati. si ityeva, jijñapayiṣati. ardidhiṣati. sanīvantardha iti jñapeḥ ṛdheśca iṭo vikaopaḥ.
Nyāsa2: āpjñapyṛdhāmīt?. , 7.4.55 "īpsati" iti. "āplṛ vyāptau" (dhā. See More
āpjñapyṛdhāmīt?. , 7.4.55 "īpsati" iti. "āplṛ vyāptau" (dhā.pā.1260). "jñīpsati" iti. "jñā avabodhane" (dhā.pā.1507), ṇic(), "artti" 7.3.36 ityādinā puk(), "māraṇatopaṇaniśāmaneṣu jñā" (dhā.pā.811) "micca" iti mitsaṃjñāyāṃ hyasvaḥ, "ṇeraniṭi" 6.4.51 iti ṇilopaḥ. "ītrsati" iti. "ṛdhu vṛddhau" (dhā.1271), īkāraḥ, raparatvaṃ ca, śrakārasya "khari ca" 8.4.54 iti catrvam()--takāraḥ.
iha ca jñāpināṅgenājviśeṣayitavyaḥ, na tvacā jñāpiḥ, vyabhicārābhāvāt(). na hi jñaparajantatāṃ vyabhicarati. aci tu jñapināṅgena viśiṣyamāṇe sarvasya jñapisambandhino'ca īttvena bhavitavyam(), tathā ca ṇerapīttve kṛte jñīpsatīti na sidhyedityetaccodyamāśaṅkyāha--"jñapedrvāvacau" ityādi. tatrettvāsyāvakāśo'jādyaḥ, ṇilopasyāvakāśaḥ--kāraṇā, hāraṇā; dvitīyasyāca ubhayaprasaṅge ṇilopa eva bhavati pūrvavipratiṣedhena--jñīpsatīti. "itarasya" iti. akārasya. "ardidhiṣati" iti. laghūpadhaguṇaḥ, raparatvam(), "ajāderdvitīyasya" 6.1.2 iti "dhi" ityetad()dvirucyate. rephasya tu dvirvacanaṃ na bhavati; "na ndrāḥ saṃyogādayaḥ" 6.1.3 iti pratiṣedhāt(). abhyāsasya jaśtvam()--jakāraḥ. takāro mukhasukhārthaḥ॥
Bālamanoramā1: āpjñapyṛdhāmīt. sādau sanīti. `sani mīmāghurabhe'tyataḥ sanīti, aca iti
cā Sū #447 See More
āpjñapyṛdhāmīt. sādau sanīti. `sani mīmāghurabhe'tyataḥ sanīti, aca iti
cānuvartate. `saḥ syādrdhadhātuke' ittaḥ sītyanuvṛttaṃ sano viśeṣaṇam.
tadādividhiriti bhāvaḥ.
Bālamanoramā2: āpjñapyṛdhāmīt 447, 7.4.55 āpjñapyṛdhāmīt. sādau sanīti. "sani mīmāghurabhe See More
āpjñapyṛdhāmīt 447, 7.4.55 āpjñapyṛdhāmīt. sādau sanīti. "sani mīmāghurabhe"tyataḥ sanīti, aca iti cānuvartate. "saḥ syādrdhadhātuke" ittaḥ sītyanuvṛttaṃ sano viśeṣaṇam. tadādividhiriti bhāvaḥ.
Tattvabodhinī1: āpjña. `sani mīme' tyataḥ –aca ityanuvartate, `saḥ syādrdhadhātuke039; i Sū #388 See More
āpjña. `sani mīme' tyataḥ –aca ityanuvartate, `saḥ syādrdhadhātuke' ityataḥ
sīti ca. tadāha– ava ītsyādāviti. `sī'tyasya sano viśeṣamātsādāviti lābhaḥ.
Tattvabodhinī2: āpjñapyṛdhāmīt 388, 7.4.55 āpjña. "sani mīme" tyataḥ --aca ityanuvarta See More
āpjñapyṛdhāmīt 388, 7.4.55 āpjña. "sani mīme" tyataḥ --aca ityanuvartate, "saḥ syādrdhadhātuke" ityataḥ sīti ca. tadāha-- ava ītsyādāviti. "sī"tyasya sano viśeṣamātsādāviti lābhaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents