Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आप्ज्ञप्यृधामीत्‌ āpjñapyṛdhāmīt‌
Individual Word Components: āpjñapyṛdhām īt
Sūtra with anuvṛtti words: āpjñapyṛdhām īt aṅgasya (6.4.1), si (7.4.49), sani (7.4.54), acaḥ (7.4.54)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

For the vowel of the roots ((āp)), ((jñip)) and ((ṛdh)) there is substituted long ((ī)) before the ((san)) of the Desideratûve, when it begins with ((s))|| Source: Aṣṭādhyāyī 2.0

The substitute phoneme long ī(T) replaces [the áṅga 6.4.1 vowel 54 of the verbal stems] āp- `reach, attain' (V 14), jñap- `make known, announce, proclaim' (X 81) and r̥dh- `prosper' (IV 135, V 24) [before 1.1.66 the desiderative marker saN 54 beginning with s-° 49]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.49, 7.4.54

Mahābhāṣya: With kind permission: Dr. George Cardona

1/19:jñapeḥ īttvam anantyasya |*
2/19:jñapeḥ īttvam anantyasya iti vaktavyam |
3/19:jñīpsati |
4/19:tat tarhi vaktavyam |
5/19:na vaktavyam |
See More


Kielhorn/Abhyankar (III,352.9-17) Rohatak (V,262.1-9)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: āp jñapi ṛdha ityeteṣām aṅgānām aca īkārādeśo bhavati sani sakārādau parataḥ. āp   See More

Kāśikāvṛttī2: āpjñapyṛdhām īt 7.4.55 āp jñapi ṛdha ityeteṣām aṅgānām aca īkārādeśo bhavati sa   See More

Nyāsa2: āpjñapyṛdhāmīt?. , 7.4.55 "īpsati" iti. "āplṛ vyāptau" (dhā.   See More

Bālamanoramā1: āpjñapyṛdhāmīt. sādau sanīti. `sani mīmāghurabhe'tyataḥ sanīti, aca iti Sū #447   See More

Bālamanoramā2: āpjñapyṛdhāmīt 447, 7.4.55 āpjñapyṛdhāmīt. sādau sanīti. "sani mīghurabhe   See More

Tattvabodhinī1: āpjña. `sani mīme' tyataḥ –aca ityanuvartate, `saḥ syādrdhadhātuke' i Sū #388   See More

Tattvabodhinī2: āpjñapyṛdhāmīt 388, 7.4.55 āpjña. "sani mīme" tyataḥ --aca ityanuvarta   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions