Kāśikāvṛttī1:
sani pratyaye sakārādau parataḥ mī mā ghu rabha labha śaka pata pada ityeteṣām a
See More
sani pratyaye sakārādau parataḥ mī mā ghu rabha labha śaka pata pada ityeteṣām aṅgānām acaḥ
sthāne isityayam ādeśo bhavati. mī iti mīnātiminotyoḥ dvayorapi grahaṇam iṣyate.
mitsati. pramitsati. mā iti gāmādāgrahaṇeṣu aviśeṣaḥ. mitsate. apamitsate. ghu
ditsati. dhitsati. rabha āripsate. labha ālipsate. śaka śikṣati. pat pitsati. pada
prapitsate. sani iti kim? dāsyati. si ityeva, pipatiṣati. tanipatidaridrāṇām
upasaṅkhyānam iti pateḥ iḍāgamavikalpaḥ. sani rādho hiṃsāyām aca is vaktavyaḥ.
pratiritsati. hiṃsāyām iti kim? ārirātsati.
Kāśikāvṛttī2:
sani mīmāghurabhalabhaśakapatapadām aca is 7.4.54 sani pratyaye sakārādau parat
See More
sani mīmāghurabhalabhaśakapatapadām aca is 7.4.54 sani pratyaye sakārādau parataḥ mī mā ghu rabha labha śaka pata pada ityeteṣām aṅgānām acaḥ sthāne isityayam ādeśo bhavati. mī iti mīnātiminotyoḥ dvayorapi grahaṇam iṣyate. mitsati. pramitsati. mā iti gāmādāgrahaṇeṣu aviśeṣaḥ. mitsate. apamitsate. ghu ditsati. dhitsati. rabha āripsate. labha ālipsate. śaka śikṣati. pat pitsati. pada prapitsate. sani iti kim? dāsyati. si ityeva, pipatiṣati. tanipatidaridrāṇām upasaṅkhyānam iti pateḥ iḍāgamavikalpaḥ. sani rādho hiṃsāyām aca is vaktavyaḥ. pratiritsati. hiṃsāyām iti kim? ārirātsati.
Nyāsa2:
sani mīmāghurabhalabhaśakapatapadāmaca iś?. , 7.4.54 "saḥ syārdhadhātuke&qu
See More
sani mīmāghurabhalabhaśakapatapadāmaca iś?. , 7.4.54 "saḥ syārdhadhātuke" 7.4.49 ityataḥ sītyanuvatrtate, tacca sona viśeṣaṇam(). "mīti mīnātiminatyoḥ" iti. "mīñ? hiṃsāyām()" (dhā.pā.1476), "ḍumiñ? prakṣepaṇe" (dhā.pā.1250)--ityetayoḥ. nanu ca "mī" ityetasminnuccāryamāṇe minotegrrahaṇaṃ nopapadyate? naivam(); asyāpi "ajjhanagamāṃ sani" 6.4.16 iti dīrghatve kṛte mītyevaṃ rūpaṃ bhavati. evamapi lakṣaṇapratipadoktapibhāṣayā (vyā.pa.3) tasya grahaṇaṃ nopapadyate? naitadasti; atra hi ghusaṃjñakatvāt? "ghu" ityasya pūrvanipātamakurvataitat? sūcitam()--yathā pūrvanipāta iha nāpekṣyate, tathānyadapi kiñcicchāstrīyaṃ vacanamiti. teneyaṃ paribhāṣā nāpekṣyata iti yuktaṃ minoterapi grahaṇam(). "mā hi gāmādāgrahaṇeṣvaviśeṣaḥ" iti. meṅaprabhṛtīnāṃ pūrvoktānāṃ trayāṇāṃ grahaṇam(). "ghu" iti ghusaṃjñakau "dā" "dhā"--ityatau gṛhrate. "rabha rābhasye" (dhā.pā.974), "ḍulabhaṣ? prāptau" (dhā.pā.975), "śaklṛ śaktau" (dhā.pā.1261), "śala hula patlṛ gatau" (dhā.pā.843,844,845), "pada gatau" (dhā.pā.1169)--eṣāmacaḥ sthāne sakārādau pratyaye sanīs? bhavati.
aca ityasya grahaṇaṃ sarvādeśo mā bhūdityevamartham(). asati hi tasminnanekāltvāt? sarvādeśaḥ syāt(). "pramitsani" iti. "atra lopo'byāsasya" 7.4.58 ityabhyāsalopaḥ, "saḥ syārdhadhātuke" 7.4.49 iti tasya saḥ. "apamitsate" iti. "pūrvavatsanaḥ" 1.3.62 ityātmanepadam(). evaṃ āripsate" "ālipsate" ityatrāpi. "khari ca" 8.4.54 iti catrvam()--bhakārasya pakāraḥ, "tkoḥ saṃyogādyorante ca" 8.2.29 iti salopaḥ॥
Bālamanoramā1:
sani mīmā. sādau sanīti. `saḥ si' ityataḥ sītyanivṛtteriti bhāvaḥ. abhyāsa Sū #451
See More
sani mīmā. sādau sanīti. `saḥ si' ityataḥ sītyanivṛtteriti bhāvaḥ. abhyāsalopa iti.
`atra lopaḥ' ityaneneti bhāvaḥ. pist sa iti sthite āha– skoriti. daridrāteḥ sani
`tanipatī'ti iḍvikalpamudāharati– didaridriṣati. didaridrāsatīti. ḍu miñiti. `ḍu
miñ prakṣepaṇe' svādiḥ, `mīñ hiṃsāyām' kryādiḥ, ābhyāṃ sannityarthaḥ. `sani
mīme'tyatar mīgrahaṇena etayorubhayogrrahaṇamiti bhāvaḥ. nanu mīti dīrghaśravaṇāt ḍu miñ
ityasya hyasvāntasya kathaṃ grahaṇamityata āha– kṛtadīrghasyeti. ḍu miñ?dhātoḥ sani
`ajjhane'ti kṛtadīrghasya, tathā `mīñ hiṃsāyā'miti svataḥ siddhadīrghasya ca
mīrūpā'viśeṣādubhayorapi grahaṇamityarthaḥ. saḥ sīti. ubhayorapi dhātvoḥ mī sa iti sthite
`sani mīme'ti isādeśe dvitve `atra lopaḥ' ityabhyāsalope `saḥ sī'ti sasya takāra
ityarthaḥ. mitsati mitsate iti. prakṛterñittvāt `pūrvavatsanaḥra' iti
ubhayapaditvam. māṅmeṅoriti. meṅaḥ sani `ādecaḥ' sani āttve kṛte mārūpatvā'viśeṣāt
`sani mīme'tyatra ubhayorapi grahaṇamiti bhāvaḥ. dodoṇoriti. `do avakhaṇḍane' itidhātoḥ sani
āttve kṛte dārūpā'viśeṣāddhutvādubhayogrrahaṇamiti bhāvaḥ. ditsatīti.
`halantācce'ti kittavānnopadhāguṇaḥ. deṅiti. tasyāpi kṛtāttvasya ghutvāt `sani
mīme'tyatra grahaṇamiti bhāvaḥ. ripsate iti. rabhadhātoḥ rūpam. lipsate iti. labhadhāto
rūpam. pitsatīti. patlṛdhāto rūpam. padadhātoḥ pitsate iti rūpam. sani is vācya
iti. `ākārasye'ti śeṣaḥ.ṣa ritsatīti. sani isādeśaḥ. `atra lopaḥ'
ityabhyāsalopaḥ.
Bālamanoramā2:
sani mīmāghurabhalaśakapatapadāmaca is 451, 7.4.54 sani mīmā. sādau sanīti. &quo
See More
sani mīmāghurabhalaśakapatapadāmaca is 451, 7.4.54 sani mīmā. sādau sanīti. "saḥ si" ityataḥ sītyanivṛtteriti bhāvaḥ. abhyāsalopa iti. "atra lopaḥ" ityaneneti bhāvaḥ. pist sa iti sthite āha-- skoriti. daridrāteḥ sani "tanipatī"ti iḍvikalpamudāharati-- didaridriṣati. didaridrāsatīti. ḍu miñiti. "ḍu miñ prakṣepaṇe" svādiḥ, "mīñ hiṃsāyām" kryādiḥ, ābhyāṃ sannityarthaḥ. "sani mīme"tyatar mīgrahaṇena etayorubhayogrrahaṇamiti bhāvaḥ. nanu mīti dīrghaśravaṇāt ḍu miñ ityasya hyasvāntasya kathaṃ grahaṇamityata āha-- kṛtadīrghasyeti. ḍu miñ()dhātoḥ sani "ajjhane"ti kṛtadīrghasya, tathā "mīñ hiṃsāyā"miti svataḥ siddhadīrghasya ca mīrūpā'viśeṣādubhayorapi grahaṇamityarthaḥ. saḥ sīti. ubhayorapi dhātvoḥ mī sa iti sthite "sani mīme"ti isādeśe dvitve "atra lopaḥ" ityabhyāsalope "saḥ sī"ti sasya takāra ityarthaḥ. mitsati mitsate iti. prakṛterñittvāt "pūrvavatsanaḥra" iti ubhayapaditvam. māṅmeṅoriti. meṅaḥ sani "ādecaḥ" sani āttve kṛte mārūpatvā'viśeṣāt "sani mīme"tyatra ubhayorapi grahaṇamiti bhāvaḥ. dodoṇoriti. "do avakhaṇḍane" itidhātoḥ sani āttve kṛte dārūpā'viśeṣāddhutvādubhayogrrahaṇamiti bhāvaḥ. ditsatīti. "halantācce"ti kittavānnopadhāguṇaḥ. deṅiti. tasyāpi kṛtāttvasya ghutvāt "sani mīme"tyatra grahaṇamiti bhāvaḥ. ripsate iti. rabhadhātoḥ rūpam. lipsate iti. labhadhāto rūpam. pitsatīti. patlṛdhāto rūpam. padadhātoḥ pitsate iti rūpam. sani is vācya iti. "ākārasye"ti śeṣaḥ.ṣa ritsatīti. sani isādeśaḥ. "atra lopaḥ" ityabhyāsalopaḥ.
Tattvabodhinī1:
sani mīmā. `saḥ sī'tyataḥ sītyanuvartate. tasya sano viśeṣaṇatvātsādau san Sū #391
See More
sani mīmā. `saḥ sī'tyataḥ sītyanuvartate. tasya sano viśeṣaṇatvātsādau sanīti lābhaḥ.
mīrūpā'viśeṣāditi. nanu minotermīrūpasya lākṣaṇikatvānmīgrahaṇena grahaṇaṃ na
prāpnoti. naiṣa doṣaḥ. yatra lakṣaṇābhinirvṛttatvena śabdarūpamapekṣyate tatra
`lakṣaṇapratipadoktayo'riti paribhāṣopasthānaṃ na tu yatra prayogāśrayaṇaṃ tatreti `iko
jha'liti sūtre kaiyaṭenoktatvāt. tasyāyamāśayaḥ– mīrūpamātrasya prayogā'trāśritaḥ.
`vibhāṣā diksamāse' ityatra tu lakṣaṇābhinirvṛttasya samāsaśabdasyāśrayaṇāt
`diṅnāmānyantarāle iti pratipadokta eva samāsa āśrīyate iti.
lakṣaṇapratipadoktaparibhāṣāyā anityatvātkvacidupatiṣṭhate kvacinnopatiṣṭhate ititu
niṣkṛṣṭo'rthaḥ. mitsatīti. `halantācce'ti kittvānnopadhāguṇaḥ. śikṣatīti. nanu
niranubandhaparibhāṣayā `śaka marṣaṇe' ityasyaiva grahaṇamucitamiti cet. atrāhuḥ– iyaṃ hi
paribhāṣā pratyayagrahaṇaviṣayā. ata e `jṛ?vraścyo'rityatra jajṛ?ṣorubhayogrrahaṇamiti
nyāsakāreṇoktamato'trāpi svādidaivādikayogrrahaṇaṃ yuktameveti.
Tattvabodhinī2:
sani mīmāghurabhalabhaśakapatapadāmaca is 391, 7.4.54 sani mīmā. "saḥ sī&qu
See More
sani mīmāghurabhalabhaśakapatapadāmaca is 391, 7.4.54 sani mīmā. "saḥ sī"tyataḥ sītyanuvartate. tasya sano viśeṣaṇatvātsādau sanīti lābhaḥ. mīrūpā'viśeṣāditi. nanu minotermīrūpasya lākṣaṇikatvānmīgrahaṇena grahaṇaṃ na prāpnoti. naiṣa doṣaḥ. yatra lakṣaṇābhinirvṛttatvena śabdarūpamapekṣyate tatra "lakṣaṇapratipadoktayo"riti paribhāṣopasthānaṃ na tu yatra prayogāśrayaṇaṃ tatreti "iko jha"liti sūtre kaiyaṭenoktatvāt. tasyāyamāśayaḥ-- mīrūpamātrasya prayogā'trāśritaḥ. "vibhāṣā diksamāse" ityatra tu lakṣaṇābhinirvṛttasya samāsaśabdasyāśrayaṇāt "diṅnāmānyantarāle iti pratipadokta eva samāsa āśrīyate iti. lakṣaṇapratipadoktaparibhāṣāyā anityatvātkvacidupatiṣṭhate kvacinnopatiṣṭhate ititu niṣkṛṣṭo'rthaḥ. mitsatīti. "halantācce"ti kittvānnopadhāguṇaḥ. śikṣatīti. nanu niranubandhaparibhāṣayā "śaka marṣaṇe" ityasyaiva grahaṇamucitamiti cet. atrāhuḥ-- iyaṃ hi paribhāṣā pratyayagrahaṇaviṣayā. ata e "jṛ()vraścyo"rityatra jajṛ()ṣorubhayogrrahaṇamiti nyāsakāreṇoktamato'trāpi svādidaivādikayogrrahaṇaṃ yuktameveti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents