Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सनि मीमाघुरभलभशकपतपदामच इस् sani mīmāghurabhalabhaśakapatapadāmaca is
Individual Word Components: sani mīmāghurabhalabhaśakapatapadāmaca is
Sūtra with anuvṛtti words: sani mīmāghurabhalabhaśakapatapadāmaca is aṅgasya (6.4.1), si (7.4.49)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

((is)) is substituted for the root-vowel of ((mī)), ((mi)), ((dā)) and ((dhā)) (((ghu))), ((rabh)), ((labh)), ((śak)), ((pat)) and ((pad)) when the Desiderative ((san)) beginning with ((s)) (i. e. not taking the augment ((i))) follows. Source: Aṣṭādhyāyī 2.0

The substitute element /is/ replaces [the áṅga 6.4.1] vowel (aC-aḥ) phoneme [of the verbal stems] mī(Ñ) `destroy' (IX 4), miÑ (V 4 → mī- 6.4.16) `toss, fling', mā- `measure' (II 53, IV 34), meṄ `barter, exchange' (1.1.10), those denoted by the t.t. GHU (1.1.20), rabh- `grasp, seize' (I 1023), labh- `take, seize, catch, gain' (I 1024), śak- `be able' (V 15), pát- `fall, fly' (I 898) and pad- `go' (IV 60) [before 1.1.66 the desiderative marker] saN (3.1.7) [beginning with s-° 49]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.49

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:istvam sani rādhaḥ hiṃsāyām |*
2/5:istvam sani rādhaḥ hiṃsāyām iti vaktavyam |
3/5:pratiritsati |
4/5:hiṃsāyām iti kimartham |
5/5:ārirātsati
See More


Kielhorn/Abhyankar (III,352.5-7) Rohatak (V,261.12-14)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sani pratyaye sakārādau parataḥ mī mā ghu rabha labha śaka pata pada ityeteṣām a   See More

Kāśikāvṛttī2: sani mīmāghurabhalabhaśakapatapadām aca is 7.4.54 sani pratyaye sakārādau parat   See More

Nyāsa2: sani mīmāghurabhalabhaśakapatapadāmaca iś?. , 7.4.54 "saḥ syārdhadhātuke&qu   See More

Bālamanoramā1: sani mīmā. sādau sanīti. `saḥ si' ityataḥ sītyanivṛtteriti bhāvaḥ. abhsa Sū #451   See More

Bālamanoramā2: sani mīmāghurabhalaśakapatapadāmaca is 451, 7.4.54 sani mīmā. sādau sati. &quo   See More

Tattvabodhinī1: sani mīmā. `saḥ sī'tyataḥ sītyanuvartate. tasya sano viśeṣaṇatvātsādau san Sū #391   See More

Tattvabodhinī2: sani mīmāghurabhalabhaśakapatapadāmaca is 391, 7.4.54 sani mīmā. ";saḥ sī&qu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions