Kāśikāvṛttī1: tāsastyoḥ sakārasya hakārādaśo bhavati eti parataḥ. kartāhe. asteḥ vyatihe.
Kāśikāvṛttī2: ha eti 7.4.52 tāsastyoḥ sakārasya hakārādaśo bhavati eti parataḥ. kartāhe. aste See More
ha eti 7.4.52 tāsastyoḥ sakārasya hakārādaśo bhavati eti parataḥ. kartāhe. asteḥ vyatihe.
Nyāsa2: ha eti. , 7.4.52 "katrtāhe" iti. kṛño luṭ(), ātmanepedam(), uttamapuru See More
ha eti. , 7.4.52 "katrtāhe" iti. kṛño luṭ(), ātmanepedam(), uttamapuruṣaikavacanam(), iṭ, ṭe#ettvam(). atra sakārasyānena haḥ. "vyatihe" iti. asteḥ "katrtari karmavyatihāre" 1.4.14 ityātmanepadam(), pūrvavadakāralopaḥ. "eti" iti. taparakaraṇaṃ saptamyāmayādeśaparīhārārtham(). ayādeśe hi sati sandehaḥ syāt()--kasyāyaṃ nirdeśa iti--kimayādeśasya? athaikārasya()॥
Bālamanoramā1: atha luṭa iḍādeśe etve tāsi iṭi edhitās, e iti sthite–ha eti. `ha9; iti
pra Sū #96 See More
atha luṭa iḍādeśe etve tāsi iṭi edhitās, e iti sthite–ha eti. `ha' iti
prathamāntam. akāra uccāraṇārthaḥ. saḥ syārdhadhātuka ityataḥ sa iti, tāsastyorlopa
#ityatastāsastyoriti cānuvartate. tadāha–tāsastyoriti. tāsaḥ sasya hakāre
`edhitāhe' iti rūpam. edhitāsvahe iti. luṭo vahibhāvaḥ. ṭeretvaṃ. tās. iṭ. evam-
- edhitāsmahe iti. tatra mahibhāvo viśeṣaḥ. iti luṭprakriyā. edhiṣyata iti.
lṛṭastādeśe ṭeretvam. `syatāsī'iti śabapavādaḥ syaḥ.iṭ. pratyayāvayavatvātṣatvam.
edhiṣyete iti. ātām. ṭeretvaṃ. syaḥ. iṭ. `āto ṅita' ityākārasya iy. lopo
vyoriti yalopaḥ. ādguṇaḥ. ṣatvam. edhiṣyanta iti. jhasya ṭeretvaṃ. jhakārasya
antādeśaḥ. syaḥ.iṭ. pararūpaṃ. ṣatvam. thāsādāvapi laṭīva suyojamiti matvā rūpāṇi na
pradarśitāni. tatra thāsaḥ se.syaḥ. iṭ. ṣatvam. edhiṣyase iti rūpam. edhiṣyete
itivadāthāmi edhiṣyethe iti rūpam. dhvama etve syaḥ. iṭ. ṣatvam. edhiṣyadve iti
rūpam. iṭa etve syaḥ. iḍāgamaḥ. ṣatvam. atoguṇa iti pararūpam. edhiṣye iti rūpam.
vahimahroṣṭeretvam. syaḥ. iṭ. ato dīrghaḥ. edhiṣyāvahe edhiṣyāmahe iti rūpe. iti
lṛṭprakriyā.
Bālamanoramā2: ha eti 96, 7.4.52 atha luṭa iḍādeśe etve tāsi iṭi edhitās, e iti sthite--ha eti. See More
ha eti 96, 7.4.52 atha luṭa iḍādeśe etve tāsi iṭi edhitās, e iti sthite--ha eti. "ha" iti prathamāntam. akāra uccāraṇārthaḥ. saḥ syārdhadhātuka ityataḥ sa iti, tāsastyorlopa #ityatastāsastyoriti cānuvartate. tadāha--tāsastyoriti. tāsaḥ sasya hakāre "edhitāhe" iti rūpam. edhitāsvahe iti. luṭo vahibhāvaḥ. ṭeretvaṃ. tās. iṭ. evam-- edhitāsmahe iti. tatra mahibhāvo viśeṣaḥ. iti luṭprakriyā. edhiṣyata iti. lṛṭastādeśe ṭeretvam. "syatāsī"iti śabapavādaḥ syaḥ.iṭ. pratyayāvayavatvātṣatvam. edhiṣyete iti. ātām. ṭeretvaṃ. syaḥ. iṭ. "āto ṅita" ityākārasya iy. lopo vyoriti yalopaḥ. ādguṇaḥ. ṣatvam. edhiṣyanta iti. jhasya ṭeretvaṃ. jhakārasya antādeśaḥ. syaḥ.iṭ. pararūpaṃ. ṣatvam. thāsādāvapi laṭīva suyojamiti matvā rūpāṇi na pradarśitāni. tatra thāsaḥ se.syaḥ. iṭ. ṣatvam. edhiṣyase iti rūpam. edhiṣyete itivadāthāmi edhiṣyethe iti rūpam. dhvama etve syaḥ. iṭ. ṣatvam. edhiṣyadve iti rūpam. iṭa etve syaḥ. iḍāgamaḥ. ṣatvam. atoguṇa iti pararūpam. edhiṣye iti rūpam. vahimahroṣṭeretvam. syaḥ. iṭ. ato dīrghaḥ. edhiṣyāvahe edhiṣyāmahe iti rūpe. iti lṛṭprakriyā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents