Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: रि च ri ca
Individual Word Components: ri ca
Sūtra with anuvṛtti words: ri ca aṅgasya (6.4.1), saḥ (7.4.49), si (7.4.49), tāsastyoḥ (7.4.50), lopaḥ (7.4.50)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((s)) of ((tās)) and ((as)) is dropped before an affix beginning with a ((r))|| Source: Aṣṭādhyāyī 2.0

[The substitute lópa (0̸) 50 replaces the áṅga 6.4.1 final 1.1.52 phoneme of verbal themes ending in 1.1.72 the non-sigmatic future marker tās and the verbal stem as- `be' (II 56) before 1.1.66 an affix 3.1.1 beginning with the phoneme] r-°. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.50


Commentaries:

Kāśikāvṛttī1: rephādau ca pratyaye parataḥ tāsastyoḥ sakārāsya lopo bhavati. kartārau. karra   See More

Kāśikāvṛttī2: ri ca 7.4.51 rephādau ca pratyaye parataḥ tāsastyoḥ sakārāsya lopo bhavati. kar   See More

Nyāsa2: ri ca. , 7.4.51 "katrtārau, katrtāraḥ" iti. luṭ(), tas(), jhiḥ, "   See More

Laghusiddhāntakaumudī1: rādau pratyaye tathā. bhavitārau. bhavitāraḥ. bhavitāsi. bhavitāsthaḥ. bhavitās Sū #409   See More

Laghusiddhāntakaumudī2: ri ca 409, 7.4.51 rādau pratyaye tathā. bhavitārau. bhavitāraḥ. bhavitāsi. bhavi   See More

Bālamanoramā1: prāgvaditi. tāserlopa ityarthaḥ. astistu neha saṃbadhyate, tato rādipratyayas Sū #41   See More

Bālamanoramā2: ri ca 41, 7.4.51 prāgvaditi. tāserlopa ityarthaḥ. astistu neha saṃbadhyate, tato   See More

Tattvabodhinī1: prāgvaditi. tāserlopa ityarthaḥ. astistu neha saṃbadhyate,tato rādipratyayasyā' Sū #32   See More

Tattvabodhinī2: ri ca 32, 7.4.51 prāgvaditi. tāserlopa ityarthaḥ. astistu neha saṃbadhyate,tato    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions