Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सः स्यार्द्धधातुके saḥ syārddhadhātuke
Individual Word Components: saḥ si ārddhadhātuke
Sūtra with anuvṛtti words: saḥ si ārddhadhātuke aṅgasya (6.4.1), taḥ (7.4.47)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((t)) is substituted for the final ((s)) of a root before an Ardhadhâtuka affix beginning with ((s))|| Source: Aṣṭādhyāyī 2.0

[The substitute phoneme t 47 replaces the áṅga 6.4.1 final 1.1.52 phoneme of a verbal stem ending in 1.1.72] dental sibilant °-s [before 1.1.66] an ārdhadhātuka [affix 3.1.1 beginning with] s-°. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.47


Commentaries:

Kāśikāvṛttī1: sakārāntasya aṅgasya sakārādau ārdhadhātuke parataḥ takārādeśo bhavati. vatsyati   See More

Kāśikāvṛttī2: saḥ syārdhadhātuke 7.4.49 sakārāntasya aṅgasya sakārādau ārdhadhātuke parataḥ t   See More

Nyāsa2: saḥ syārdhadhātuke. , 7.4.49 atrāpi dvitakārapakṣe'nekāltvāt? sarvādeśaḥ ppnot   See More

Laghusiddhāntakaumudī1: sasya taḥ syātsādāvārdhadhātuke. attumicchati jighatsati. ekāca iti neṭ.. Sū #710

Laghusiddhāntakaumudī2: saḥ syārdhadhātuke 710, 7.4.49 sasya taḥ syātsādāvārdhadhātuke. attumicchati jig   See More

Bālamanoramā1: saḥ si. `saḥ' iti chedaḥ. `sa' iti ṣaṣṭha\ufffdntam. sīti saptamyanta Sū #181   See More

Bālamanoramā2: saḥ syādrdhadhātuke 181, 7.4.49 saḥ si. "saḥ" iti chedaḥ. "sa&quo   See More

Tattvabodhinī1: saḥ–sīti cchedaḥ. sādau kim ?. ghasmaraḥ. ādrdhadhātuke iti kim ?. vasse. āśiṣī Sū #154   See More

Tattvabodhinī2: saḥ syādrdhadhātuke 154, 7.4.49 saḥ--sīti cchedaḥ. sādau kim?. ghasmaraḥ. ādrdha   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions