Kāśikāvṛttī1:
sakārāntasya aṅgasya sakārādau ārdhadhātuke parataḥ takārādeśo bhavati. vatsyati
See More
sakārāntasya aṅgasya sakārādau ārdhadhātuke parataḥ takārādeśo bhavati. vatsyati.
avatsyat. vivatsati. jighatsati. saḥ iti kim? vakṣyati. si iti kim? ghāsaḥ. vāsaḥ.
ārdhadhātuke iti kim? āsse. vasse.
Kāśikāvṛttī2:
saḥ syārdhadhātuke 7.4.49 sakārāntasya aṅgasya sakārādau ārdhadhātuke parataḥ t
See More
saḥ syārdhadhātuke 7.4.49 sakārāntasya aṅgasya sakārādau ārdhadhātuke parataḥ takārādeśo bhavati. vatsyati. avatsyat. vivatsati. jighatsati. saḥ iti kim? vakṣyati. si iti kim? ghāsaḥ. vāsaḥ. ārdhadhātuke iti kim? āsse. vasse.
Nyāsa2:
saḥ syārdhadhātuke. , 7.4.49 atrāpi dvitakārapakṣe'nekāltvāt? sarvādeśaḥ prāpnot
See More
saḥ syārdhadhātuke. , 7.4.49 atrāpi dvitakārapakṣe'nekāltvāt? sarvādeśaḥ prāpnoti, tasmāt? "acaḥ" iti. pañ()camyantamanuvatrtanīyamiti. atha vā--"nirdiśyamānasyādeśā bhavanti" (vyā.pa.106) iti sakārasyaiva bhaviṣyati. "vatsyati" iti. "vasanivāse" (dhā.pā.1942). "jighatsati" iti. adeḥ san(), "luṅsanorghaslṛ" 2.4.37 iti tasya ghaslādeśaḥ. "vakṣyati" iti. "vaca paribhāṣaṇe" (dhā.pā.1842), "coḥ kuḥ" 8.2.30 iti kutvam(). "ghāsaḥ, vāsaḥ" iti. bhāve ghañ(), "ghañapośca" 2.4.38 ityaderghaslādeśaḥ. "āsse, vasse" iti. "āsa upaveśane" (dhā.pā.1021), "vasa ācchādane" (dhā.pā.1023), anudāttettvādātmanepadam(), "cāsaḥ se" 3.4.80, adāditvācchapo luk().
atha "saḥ syatiṅ()" iti kasmānnoktam()? naivaṃ śakyam(); ihāpi na syāt()--vyativatsīṣṭhā iti॥
Laghusiddhāntakaumudī1:
sasya taḥ syātsādāvārdhadhātuke. attumicchati jighatsati. ekāca iti neṭ.. Sū #710
Laghusiddhāntakaumudī2:
saḥ syārdhadhātuke 710, 7.4.49 sasya taḥ syātsādāvārdhadhātuke. attumicchati jig
See More
saḥ syārdhadhātuke 710, 7.4.49 sasya taḥ syātsādāvārdhadhātuke. attumicchati jighatsati. ekāca iti neṭ॥
Bālamanoramā1:
saḥ si. `saḥ' iti chedaḥ. `sa' iti ṣaṣṭha\ufffdntam. sīti
saptamyanta Sū #181
See More
saḥ si. `saḥ' iti chedaḥ. `sa' iti ṣaṣṭha\ufffdntam. sīti
saptamyantamādrdhadhātukaviśeṣaṇaṃ. tadādividhiḥ. `aca upasargāttaḥ' ityatasta
ityanuvartate. akāra uccāraṇārthaḥ. tadāha–sasya taḥ syāditi. ādeśe akārasya
uccāraṇārthatvattakāraḥ syādityarthaḥ.
Bālamanoramā2:
saḥ syādrdhadhātuke 181, 7.4.49 saḥ si. "saḥ" iti chedaḥ. "sa&quo
See More
saḥ syādrdhadhātuke 181, 7.4.49 saḥ si. "saḥ" iti chedaḥ. "sa" iti ṣaṣṭha()ntam. sīti saptamyantamādrdhadhātukaviśeṣaṇaṃ. tadādividhiḥ. "aca upasargāttaḥ" ityatasta ityanuvartate. akāra uccāraṇārthaḥ. tadāha--sasya taḥ syāditi. ādeśe akārasya uccāraṇārthatvattakāraḥ syādityarthaḥ.
Tattvabodhinī1:
saḥ–sīti cchedaḥ. sādau kim ?. ghasmaraḥ. ādrdhadhātuke iti kim ?. vasse.
āśiṣī Sū #154
See More
saḥ–sīti cchedaḥ. sādau kim ?. ghasmaraḥ. ādrdhadhātuke iti kim ?. vasse.
āśiṣīti. āśīrliṅītyarthaḥ. etacca kartari progamabhipretyoktam. karmaṇi tu
yagviṣaye prayogo neti bodhyam.
Tattvabodhinī2:
saḥ syādrdhadhātuke 154, 7.4.49 saḥ--sīti cchedaḥ. sādau kim?. ghasmaraḥ. ādrdha
See More
saḥ syādrdhadhātuke 154, 7.4.49 saḥ--sīti cchedaḥ. sādau kim?. ghasmaraḥ. ādrdhadhātuke iti kim?. vasse. āśiṣīti. āśīrliṅītyarthaḥ. etacca kartari progamabhipretyoktam. karmaṇi tu yagviṣaye prayogo neti bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents