Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अपो भि apo bhi
Individual Word Components: apaḥ bhi
Sūtra with anuvṛtti words: apaḥ bhi aṅgasya (6.4.1), taḥ (7.4.47)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((t)) is substituted for the final of the stem ((ap)) before a case-ending beginning with ((bh))|| Source: Aṣṭādhyāyī 2.0

[The substitute phoneme t 47 replaces the áṅga 6.4.1 final 1.1.52 of the nominal stem] áp- `water' [before 1.1.66 sUP triplets with initial] bh-°. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.47

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:apaḥ bhi māsaḥ chandasi |*
2/4:apaḥ bhi iti atra māsaḥ chandasi upasaṅkhyānam kartavyam : mā adbhiḥ iṣṭvā indraḥ vṛtrahā |
3/4:atyalpam idam ucyate |
4/4:svavassvatavasoḥ māsaḥ uṣasaḥ ca taḥ iṣyate : svavadbhiḥ , svatavadbhiḥ , samuṣadbhiḥ ajāyathāḥ , mā adbhiḥ iṣṭvā indraḥ vṛtrahā*
See More


Kielhorn/Abhyankar (III,351.24-352.3) Rohatak (V,261.6-10)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: apityetasya aṅgasya bhakārādau pratyaye parataḥ ta ityayam ādeśo bhavati. adbhiḥ   See More

Kāśikāvṛttī2: apo bhi 7.4.48 apityetasya aṅgasya bhakārādau pratyaye parataḥ ta ityayam ādeśo   See More

Nyāsa2: apo bhi. , 7.4.48 "adbhiḥ" iti. "jhalāṃ jaśo'nte" 8.2.39 iti   See More

Laghusiddhāntakaumudī1: Sū #364

Laghusiddhāntakaumudī2: apo bhi 364, 7.4.48 apastakāro bhādau pratyaye. adbhiḥ. adbhyaḥ. adbhyaḥ. apām.    See More

Bālamanoramā1: apo bhi. `aca upasargāttaḥ' ityasmātta ityanuvartate. aṅgādhikārasthamidam Sū #438   See More

Bālamanoramā2: apo bhi 438, 7.4.48 apo bhi. "aca upasargāttaḥ" ityasmātta ityanuvarta   See More

Tattvabodhinī1: apśabda at. `āpnotehryasvaśce'ti hyasvaḥ, cakārātkvit. `aca upasarttaḥ&# Sū #394   See More

Tattvabodhinī2: apo bhiṃ 394, 7.4.48 apśabda at. "āpnotehryasvaśce"ti hyasvaḥ, cakārāt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions