Kāśikāvṛttī1: ajantādupasargāduttarasya dā ityetasya ghusaṃjñakasya ta ityayam ādeśo bhavati t See More
ajantādupasargāduttarasya dā ityetasya ghusaṃjñakasya ta ityayam ādeśo bhavati takārādau
kiti. prattam. avattam. nīttam. parīttam. acaḥ iti kim? nirdattam.
durdattam. upasargātiti kim? dadhi dattam. madhu dattam. ghoḥ ityeva, avadātam
mukham. upasargātiti paccamīnirdeśādāderalaḥ prāpnoti? tatra samādhimāhuḥ. acaḥ
ityetad dvirāvartayitavyam, tatra ekaṃ paccamyantaṃ upasargaviśeṣaṇārtham, aparam api
ṣaṣṭhyantaṃ sthāninirdeśartham ityākārasya sthāne takāro bhavati. dvitakāro vā
saṃyogo 'yam ādiśyate, so 'nekāltvāt sarvasya bhaviṣyati. apo bhi 7-4-48
ityatra pañcamyantam acaḥ ityanuvartate. tena pakāramātrasya bhavisyati.
dyaterittvādacasta ityetad bhavati vipratiṣedhena. avattam. prattaṃ juhoti.
Kāśikāvṛttī2: aca upasargāt taḥ 7.4.47 ajantādupasargāduttarasya dā ityetasya ghusaṃjñakasya See More
aca upasargāt taḥ 7.4.47 ajantādupasargāduttarasya dā ityetasya ghusaṃjñakasya ta ityayam ādeśo bhavati takārādau kiti. prattam. avattam. nīttam. parīttam. acaḥ iti kim? nirdattam. durdattam. upasargātiti kim? dadhi dattam. madhu dattam. ghoḥ ityeva, avadātam mukham. upasargātiti paccamīnirdeśādāderalaḥ prāpnoti? tatra samādhimāhuḥ. acaḥ ityetad dvirāvartayitavyam, tatra ekaṃ paccamyantaṃ upasargaviśeṣaṇārtham, aparam api ṣaṣṭhyantaṃ sthāninirdeśartham ityākārasya sthāne takāro bhavati. dvitakāro vā saṃyogo 'yam ādiśyate, so 'nekāltvāt sarvasya bhaviṣyati. apo bhi 7.4.48 ityatra pañcamyantam acaḥ ityanuvartate. tena pakāramātrasya bhavisyati. dyaterittvādacasta ityetad bhavati vipratiṣedhena. avattam. prattaṃ juhoti.
Nyāsa2: aca upasargāttaḥ. , 7.4.47 dadādeśasyāyamapavādaḥ. "ta ityayamādeśo bhavati See More
aca upasargāttaḥ. , 7.4.47 dadādeśasyāyamapavādaḥ. "ta ityayamādeśo bhavati" iti. akāra uccāraṇārthaḥ. prattamityādāvākārasya takāre kṛte dakārasya catrvam()--takāraḥ "nīttam()" iti. "dasti" 6.3.123 iti dīrghatvam(). "avadāttam()" iti. "daip? śodhane" (dhā.pā.924) ityetasyaitadrūpam().
"āderalaḥ prāpnoti" iti. "ādeḥ parasya" 1.1.53 iti vacanāt(). "aca ityetaddvirāvatrtayitavyam()" iti. "acaḥ" ityetasya dvirāvṛttāvaco'ca iti dve śabdarūpe bhavataḥ. tatraikaṃ pañcamyantam(); aparaṃ ṣaṣṭha()ntam(). tatraikenopasargo viśiṣyate--ajantādupasargāditi. itareṇāpi sthānī nirdiśyata ityevamākārasyāyamādeśo bhavati. "dvitakāro vā" iti. atha vā--"aca upasargāttaḥ" iti. dvitakāra eva saṃyogādeśo nirdiśyate, tenāsyānekāstvāt? sarvasyaiva bhavati, yadi tarhi dvitakārako'yaṃ nirdeśastadā "apo bhi" 7.4.48 ityanenāpi sarvādeśaḥ prāpnoti, nekāltvādityāha--"aṣo bhi" ityādi. "apo bhi" ityatra pañcamyantamaca ityanuvatrtate, tena satyapyanekāltve "tasmādityuttarasya" 1.1.66 iti pakāramātrasya bhaviṣyati, na sarvasyeti.
"dyateḥ" ityādi. dyaterityasyāvakāśaḥ--yatrājanta upasargo na bhavati--nirditam(), durditamiti; asyādeśasyāvakāśaḥ--ajantādupasargāt? paro yo'nyo ghusaṃjñakaḥ--"ḍudāñ? dāne" (dhā.pā.1091), avattam(), parīttamiti; ajantādupasargāduttarasya dyaterubhayaprasaṅge sati takāra eva bhavati vipratiṣedhena--avattam(), prattamiti॥
Bālamanoramā1: aca upasargāttaḥ. ta ityatrā'kāra uccāraṇārthaḥ. `aca' ityāvartate,
ekamup Sū #884 See More
aca upasargāttaḥ. ta ityatrā'kāra uccāraṇārthaḥ. `aca' ityāvartate,
ekamupasargaviśeṣaṇaṃ, dvitīyaṃ tu sthānisamarpakaṃ. tadāha– ajantāditi. ghoriti.
ghoravayavasyetyarthaḥ. taḥ syāditi. takāraḥ syādityarthaḥ. dadādeśāpavādaḥ.
cattrvamiti. pra dā ta iti sthite dakārādākārasya takārādeśe dakārasya cartvena takāra
ityarthaḥ. avadattaṃ vidattaṃ ceti. bhāṣyasthaśloko'yam. atra ādikarmaṇītyetat
pradattamityatraiva saṃbadhyate. nā'yam `aca upasargāttaḥ' ityasyā'pavāda iti
bhramitavyamityāha– caśabdādyathāprāptamiti. tathā cā'vadattādiśabdeṣu dadādeśo'pi
kadācillabhyate ityarthaḥ. ata eva prakṛtasūtrabhāṣye `aca upasargāttaḥra'
ityasyāvakāsaḥ– prattamavattamiti saṅgacchate iti bhāvaḥ.
Bālamanoramā2: aca upasargāttaḥ 884, 7.4.47 aca upasargāttaḥ. ta ityatrā'kāra uccāraṇārthaḥ. &q See More
aca upasargāttaḥ 884, 7.4.47 aca upasargāttaḥ. ta ityatrā'kāra uccāraṇārthaḥ. "aca" ityāvartate, ekamupasargaviśeṣaṇaṃ, dvitīyaṃ tu sthānisamarpakaṃ. tadāha-- ajantāditi. ghoriti. ghoravayavasyetyarthaḥ. taḥ syāditi. takāraḥ syādityarthaḥ. dadādeśāpavādaḥ. cattrvamiti. pra dā ta iti sthite dakārādākārasya takārādeśe dakārasya cartvena takāra ityarthaḥ. avadattaṃ vidattaṃ ceti. bhāṣyasthaśloko'yam. atra ādikarmaṇītyetat pradattamityatraiva saṃbadhyate. nā'yam "aca upasargāttaḥ" ityasyā'pavāda iti bhramitavyamityāha-- caśabdādyathāprāptamiti. tathā cā'vadattādiśabdeṣu dadādeśo'pi kadācillabhyate ityarthaḥ. ata eva prakṛtasūtrabhāṣye "aca upasargāttaḥra" ityasyāvakāsaḥ-- prattamavattamiti saṅgacchate iti bhāvaḥ.
Tattvabodhinī1: aca upasaṅakhyārgāttaḥ. takārādakāra uccāraṇārthaḥ. `aca' ityāvartate. tat Sū #728 See More
aca upasaṅakhyārgāttaḥ. takārādakāra uccāraṇārthaḥ. `aca' ityāvartate. tatraikaṃ
pañcamyantamupasargaṃ viśinaṣṭi. aparaṃ ṣaṣṭha\ufffdntaṃ sthānalābhāyeti vyācaṣṭe-
- ajantādityādinā. yadvā `aca ityanāvṛttaṃ pañcamyantamevāstu kiṃ tu
dvitakārako'yamādeśastenānekāltvātsarvasya ghorbhavaviṣyati. ekatakāro hi
`alo'ntyasye'ti bādhitvā `ādeḥ parasye' tyādereva syāda ca iti
pañcamīnirdeśāt. yadyevam `apo bhī' tyuttarasūtre'pi dvitakāra eveti sarvādeśaḥ
syāditi cet. atrāhuḥ– pañcamyāntasyā'ca ityanuvṛtteracaḥ parasya pakārasyaiva
bhaviṣyata tatrāntyasya saṃyogāntalope pūrvasya jaśtvena siddhamiṣṭamiti.
avadattamityādi. ādikarmaṇītyetatpradattamityasyaiva viśeṣaṇaṃ, netareṣām ,
asaṃbhavāt. dātuṃ prakrāntamārabdhamiti pradattamityasyā'rthaḥ. iṣyate iti.
tādeśabādhanārthaṃ nipātanamiṣyata ityarthaḥ. anye tu
avādīnāmapusargapratirūpakatvāśrayaṇe hravadattaṃ vidattamityādi sidhyati,
upasargatvāśrayaṇe tu pūrvoktamavattaṃ vīttamityādīti nā'pūrvamidaṃ vacanamityāhuḥ.
Tattvabodhinī2: aca upasargāttaḥ 728, 7.4.47 aca upasaṅakhyārgāttaḥ. takārādakāra uccāraṇārthaḥ. See More
aca upasargāttaḥ 728, 7.4.47 aca upasaṅakhyārgāttaḥ. takārādakāra uccāraṇārthaḥ. "aca" ityāvartate. tatraikaṃ pañcamyantamupasargaṃ viśinaṣṭi. aparaṃ ṣaṣṭha()ntaṃ sthānalābhāyeti vyācaṣṭe-- ajantādityādinā. yadvā "aca ityanāvṛttaṃ pañcamyantamevāstu kiṃ tu dvitakārako'yamādeśastenānekāltvātsarvasya ghorbhavaviṣyati. ekatakāro hi "alo'ntyasye"ti bādhitvā "ādeḥ parasye" tyādereva syāda ca iti pañcamīnirdeśāt. yadyevam "apo bhī" tyuttarasūtre'pi dvitakāra eveti sarvādeśaḥ syāditi cet. atrāhuḥ-- pañcamyāntasyā'ca ityanuvṛtteracaḥ parasya pakārasyaiva bhaviṣyata tatrāntyasya saṃyogāntalope pūrvasya jaśtvena siddhamiṣṭamiti. avadattamityādi. ādikarmaṇītyetatpradattamityasyaiva viśeṣaṇaṃ, netareṣām , asaṃbhavāt. dātuṃ prakrāntamārabdhamiti pradattamityasyā'rthaḥ. iṣyate iti. tādeśabādhanārthaṃ nipātanamiṣyata ityarthaḥ. anye tu avādīnāmapusargapratirūpakatvāśrayaṇe hravadattaṃ vidattamityādi sidhyati, upasargatvāśrayaṇe tu pūrvoktamavattaṃ vīttamityādīti nā'pūrvamidaṃ vacanamityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents