Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अच उपसर्गात्तः aca upasargāttaḥ
Individual Word Components: acaḥ upasargāt taḥ
Sūtra with anuvṛtti words: acaḥ upasargāt taḥ aṅgasya (6.4.1), ti (7.4.40), kiti (7.4.40), daḥ (7.4.46), ghoḥ (7.4.46)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

((t)) is substituted for the ghu ((dā)) before a ((kit)) affix beginning with ((ta)), when a Preposition ending in a vowel precedes it. Source: Aṣṭādhyāyī 2.0

The substitute phoneme t replaces [the áṅga 6.4.1 final 1.1.52 of the verbal stem dā- `give' (III 9), belonging to the class of stems defined by the t.t. GHU (1.1.20) 46] co-occurring after a pre-verb [ending in 1.1.72] a vowel (aC-aḥ) [before 1.1.66 an affix 3.1.1 with initial t-°, with marker K as IT 40]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.40, 7.4.46

Mahābhāṣya: With kind permission: Dr. George Cardona

1/38:acaḥ upasargāt tatve ākāragrahaṇam |*
2/38:acaḥ upasargāt tatve ākāragrahaṇam kartavyam |
3/38:na kartavyam |
4/38:alaḥ antyasya vidhayaḥ bhavanti iti ākārasya bhaviṣyati |
5/38:na sidhyati |
See More


Kielhorn/Abhyankar (III,351.4-22) Rohatak (V,260.2-261.4)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ajantādupasargāduttarasya dā ityetasya ghusaṃjñakasya ta ityayam ādeśo bhavati t   See More

Kāśikāvṛttī2: aca upasargāt taḥ 7.4.47 ajantādupasargāduttarasya dā ityetasya ghusaṃjñakasya    See More

Nyāsa2: aca upasargāttaḥ. , 7.4.47 dadādeśasyāyamapavādaḥ. "ta ityayamādeśo bhavati   See More

Bālamanoramā1: aca upasargāttaḥ. ta ityatrā'kāra uccāraṇārthaḥ. `aca' ityāvartate, ekamup Sū #884   See More

Bālamanoramā2: aca upasargāttaḥ 884, 7.4.47 aca upasargāttaḥ. ta ityatrā'kāra uccāraṇārthaḥ. &q   See More

Tattvabodhinī1: aca upasaṅakhyārgāttaḥ. takārādakāra uccāraṇārthaḥ. `aca' ityāvartate. tat Sū #728   See More

Tattvabodhinī2: aca upasargāttaḥ 728, 7.4.47 aca upasaṅakhyārgāttaḥ. takārādakāra uccāraṇārthaḥ.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions