Kāśikāvṛttī1: dā ityetasya ghusaṃjñakasya dadityayam ādeśo bhavati takārādau kiti pratyaya par See More
dā ityetasya ghusaṃjñakasya dadityayam ādeśo bhavati takārādau kiti pratyaya parataḥ. dattaḥ.
dattavān. dattiḥ. daḥ iti kim? dhītaḥ. dhītavān. dheṭaḥ etad rūpam. ghoḥ iti kim?
dāp lavane dātaṃ barhiḥ. daip śodhane avadātam mukham. ayam ādeśaḥ thāntaḥ iṣyate. evaṃ
hyuktam tānte doṣo dīrghatvaṃ syād dānte doṣo niṣṭhānatvam. dhānte doṣo
dhatvaprāptisthānte 'doṣastasmāt thāntam. yadi tu dasti iti takārādau dīrghatvaṃ
tadā tānte 'pi adoṣaḥ. dāntadhāntayorapi sannipātalakṣaṇo vidhiranimittaṃ tadvighātasya
iti natvadhatve na bhaviṣyataḥ iti na doṣaḥ. avadattaṃ vidattam ca pradattaṃ cādikarmaṇi.
sudattamanudattaṃ ca nidattam iti ceṣyate. aca upasargāt taḥ 7-4-47 iti prāpte
nipātyante. anupasargā vā ete avādayaḥ kriyāntaraviṣayā veditavyāḥ.
Kāśikāvṛttī2: do dad ghoḥ 7.4.46 dā ityetasya ghusaṃjñakasya dadityayam ādeśo bhavati takārād See More
do dad ghoḥ 7.4.46 dā ityetasya ghusaṃjñakasya dadityayam ādeśo bhavati takārādau kiti pratyaya parataḥ. dattaḥ. dattavān. dattiḥ. daḥ iti kim? dhītaḥ. dhītavān. dheṭaḥ etad rūpam. ghoḥ iti kim? dāp lavane dātaṃ barhiḥ. daip śodhane avadātam mukham. ayam ādeśaḥ thāntaḥ iṣyate. evaṃ hyuktam tānte doṣo dīrghatvaṃ syād dānte doṣo niṣṭhānatvam. dhānte doṣo dhatvaprāptisthānte 'doṣastasmāt thāntam. yadi tu dasti iti takārādau dīrghatvaṃ tadā tānte 'pi adoṣaḥ. dāntadhāntayorapi sannipātalakṣaṇo vidhiranimittaṃ tadvighātasya iti natvadhatve na bhaviṣyataḥ iti na doṣaḥ. avadattaṃ vidattam ca pradattaṃ cādikarmaṇi. sudattamanudattaṃ ca nidattam iti ceṣyate. aca upasargāt taḥ 7.4.47 iti prāpte nipātyante. anupasargā vā ete avādayaḥ kriyāntaraviṣayā veditavyāḥ.
Nyāsa2: do dadghoḥ. , 7.4.46 chandasīti nivṛttam(); pūrvasūtre cakāreṇānukṛṣṭatvāt(). &q See More
do dadghoḥ. , 7.4.46 chandasīti nivṛttam(); pūrvasūtre cakāreṇānukṛṣṭatvāt(). "dattaḥ dattavān()" iti. ktaktavatū. "dattiḥ" iti. ktin(). "dhītaḥ, dhītavān()" iti. pūrvavadīttvam().
atha "dadhāterhiḥ" (7.4.42) iti hirādeśaḥ kasmānna bhavati? ityata āha--"gheṭa etadrūpam()" ityādi. "dheṭ? pāne" (dhā.pā.902) ityasya rūpam(), na dadhāteḥ. tena hirādeśo na bhavatīti bhāvaḥ. "dātam()" iti. "dāp? lavane" (dhā.pā.1059) ityetasyaitadrūpam(); tasya ghusaṃjñā nāsti; "adāp()" 1.1.19 iti pratiṣedhāt().
"do dadghoḥ" iti jaśtvenāyaṃ nrdeśaḥ, tatra na jñāyate--kiṃ takakārānto'yamādeśaḥ? āhosviddakārāntaḥ? uta dhakārāntaḥ? atha thakārānta iti vā()--iti kasyacidbhrāntiḥ syāt(), atastāṃ nirākarttumāha--"ayamādeśaḥ" ityādi. kathaṃ jñāyate? ityāha--"evaṃ hruktam()" ityādi. yadyayamādeśastakārāntaḥ syāt, sudattetyatra "ikaḥ kāśe" 6.3.122 ityanuvatrtamāne "dāsti" 6.3.123 itī dīrghatvaṃ syāt(). atha dakārāntaḥ, tadā "radābhyām()" 8.2.42 iti niṣṭhānatvaṃ syāt(). atha dhakārāntaḥ, tadā "jhaṣastathorgho'dhaḥ" 8.2.40 iti jhaṣantāddhatvamāpadyeta niṣṭhātakārasya. "thānte'doṣaḥ" iti. naño'tra praśleṣaḥ. thānte doṣo nāstotyarthaḥ. "tasmāt()" ityādi. yasmāt? triṣu pūrṣakeṣu pakṣeṣu doṣaḥ, tasmātthānto'yamādeśaḥ. udāharaṇe dattaḥ, dattavāniti "khari ca" 8.4.54 iti catrvama--thasya taḥ.
"yadi tu" ityādi. dvau pakṣau bhādhye "dasti" 6.3.123 ityatra darśitau--"dā" ityeta()smastakārādau, takārānte veti. tatra yadi takārānte "dā" ityetasmin? dīrghatvaṃ bhavatīti--eṣa pakṣa āśrīyate, tadaiva dīrghatvaprāptidoṣaḥ. yadi tu takārādau "dā" ityetasmin? dīrghatvaṃ bhavatīti--eṣa pakṣa āśrīyate, tadā tānte'pyadoṣaḥ. yatra takārāditvam(), "dā" ityetasya, tatra dīrghatvaṃ bhavata--nīttam(), vīttamityādau, na tu sudattādau. tasmāt? pākṣiko dīrghaprāptidoṣaḥ. "dāntadhāntayorapi" ityādi. takārādisanniyogena hi dāntadhāntāvādeśāvimau vihitau notsahete tadvighātanimittatāmupagantum(). tasmāddāntadhāntayorapyadoṣaḥ.
"avadattam()" ityādi. ādikarmaṇi=kriyārambhe. ādibhūtakriyākṣaṇa ityarthaḥ. atra "aca upasargāttaḥ" 7.4.47 iti takārādeśe prāpta ete'vadattādayo nipātyante. "ādikarmaṇi" iti ca sarveṣāṃ viśeṣaṇam(), na tu pradattamityasyaiva. ādikarmaṇo'nyatra "aca upagargāttaḥ" 7.4.47 iti takārādeśo bhavati, na tu dadbhāvaḥ--avattam(), vīttam(), sūttam(), anūttamiti.
"anupasargāḥ" ityādi. atha vā--avādayo dadātiṃ pratyupasargasaṃjñakā eva na bhavanti; tadvācyāyāḥ kriyayā anyā yā kriyā gamirvācyā tadviṣayatvāt()--avagataṃ dattamavadattamityevamanyatrāvagantavyam(). tasmād? gamiṃ pratyupasargasaṃjñakā ete, na dadātiṃ prati. tathā hruktam()--yaṃ prati kriyāyṛktāḥ prādayastaṃ prati gatyupasargasaṃjñakā bhavantīti. tasmādupasargasaṃjñāyā abhāvānnaivātra takāraḥ prasajediti kiṃ nipātanena!॥
Laghusiddhāntakaumudī1: ghusaṃjñakasya dā ityasya dath syāt tādau kiti. cartvaṃm. dattaḥ.. Sū #830
Laghusiddhāntakaumudī2: do dad ghoḥ 830, 7.4.46 ghusaṃjñakasya dā ityasya dath syāt tādau kiti. cartvaṃm See More
do dad ghoḥ 830, 7.4.46 ghusaṃjñakasya dā ityasya dath syāt tādau kiti. cartvaṃm. dattaḥ॥
Tattvabodhinī1: do daddhoḥ. ihādeśaḥ thānta eva, na tu ta-da-dhāntaḥ, jaśtve kṛte
saṃhitāyāstul Sū #727 See More
do daddhoḥ. ihādeśaḥ thānta eva, na tu ta-da-dhāntaḥ, jaśtve kṛte
saṃhitāyāstulyatve'pi prakriyāyāṃ doṣāditi prāñcaḥ. tathā cāhuḥ– `tānte
dīrghatvākhyo doṣo, dānte doṣo niṣṭhānatvam. dhānte doṣo dhatvākhyaḥ
syānnirdoṣatvātthānto grāhraḥ' iti. tadanusāreṇāha– dathsyāditi. dāta iti.
dāp lavane. `adā'biti niṣedhānna ghutvam. iha sarve pṣāḥ sūpapādā ityāha— tānto
vetyādinā. dīrghāpattiriti. vidattamityādāvupasargasyetyarthaḥ. `dastīṭatyatra
dvau pakṣau– ityasya ya ādeśaḥ sa takārāntaḥ' `takārādirve'ti ?. tatrādye pakṣe'yaṃ
doṣo nāntye ityāśayenoktadoṣaṃ pariharati– takārādāviti. niṣṭānatvamiti.
`radābhyāṭamityanena. sannipāteti. tādi nimittīkṛtya vihato yo dāntādyādeśaḥ sa
takāravighātakanatvādividhernimittaṃ na bhavatīti bhāvaḥ.
Tattvabodhinī2: do daddhoḥ 727, 7.4.46 do daddhoḥ. ihādeśaḥ thānta eva, na tu ta-da-dhāntaḥ, jaś See More
do daddhoḥ 727, 7.4.46 do daddhoḥ. ihādeśaḥ thānta eva, na tu ta-da-dhāntaḥ, jaśtve kṛte saṃhitāyāstulyatve'pi prakriyāyāṃ doṣāditi prāñcaḥ. tathā cāhuḥ-- "tānte dīrghatvākhyo doṣo, dānte doṣo niṣṭhānatvam. dhānte doṣo dhatvākhyaḥ syānnirdoṣatvātthānto grāhraḥ" iti. tadanusāreṇāha-- dathsyāditi. dāta iti. dāp lavane. "adā"biti niṣedhānna ghutvam. iha sarve pṣāḥ sūpapādā ityāha--- tānto vetyādinā. dīrghāpattiriti. vidattamityādāvupasargasyetyarthaḥ. "dastīṭatyatra dvau pakṣau-- ityasya ya ādeśaḥ sa takārāntaḥ" "takārādirve"ti?. tatrādye pakṣe'yaṃ doṣo nāntye ityāśayenoktadoṣaṃ pariharati-- takārādāviti. niṣṭānatvamiti. "radābhyāṭamityanena. sannipāteti. tādi nimittīkṛtya vihato yo dāntādyādeśaḥ sa takāravighātakanatvādividhernimittaṃ na bhavatīti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents