Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दो दद् घोः do dad ghoḥ
Individual Word Components: daḥ dad ghoḥ
Sūtra with anuvṛtti words: daḥ dad ghoḥ aṅgasya (6.4.1), ti (7.4.40), kiti (7.4.40)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

For ((dā)), when it is a Ghu (I. X.20), there is substituted ((dad)) before a ((kit)) affix beginning with ((t))|| Source: Aṣṭādhyāyī 2.0

The substitute morpheme dad- replaces [the whole of 1.1.55 the áṅga 6.4.1 of the verbal stem] dā- `give' (III 9) belonging to the class of stems defined by the t.t. GHU (1.1.20) [before 1.1.66 an affix 3.1.1 with initial phoneme t-° with marker K as IT 40]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.40

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:avadattam vidattam ca pradattam ca ādikarmaṇi , sudattam anudattam ca nidattam iti ca iṣyate |*
2/11:kim punaḥ ayam takārāntaḥ āhosvit dakārāntaḥ uta dhakārāntaḥ atha vā thakārāntaḥ |
3/11:kaḥ ca atra viśeṣaḥ |
4/11:tānte doṣaḥ dīrghatvam syāt |*
5/11:yadi takārāntaḥ dasti iti dīrghatvam prāpnoti |
See More


Kielhorn/Abhyankar (III,350.15-351.2) Rohatak (V,259.2-15)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dā ityetasya ghusaṃjñakasya dadityayam ādeśo bhavati takārādau kiti pratyaya par   See More

Kāśikāvṛttī2: do dad ghoḥ 7.4.46 dā ityetasya ghusaṃjñakasya dadityayam ādeśo bhavati takārād   See More

Nyāsa2: do dadghoḥ. , 7.4.46 chandasīti nivṛttam(); pūrvasūtre cakāreṇānukṛṣṭatvāt(). &q   See More

Laghusiddhāntakaumudī1: ghusaṃjñakasya dā ityasya dath syāt tādau kiti. cartvaṃm. dattaḥ.. Sū #830

Laghusiddhāntakaumudī2: do dad ghoḥ 830, 7.4.46 ghusaṃjñakasya dā ityasya dath syāt tādau kiti. cartvaṃm   See More

Tattvabodhinī1: do daddhoḥ. ihādeśaḥ thānta eva, na tu ta-da-dhāntaḥ, jaśtve kṛte saṃhistul Sū #727   See More

Tattvabodhinī2: do daddhoḥ 727, 7.4.46 do daddhoḥ. ihādeśaḥ thānta eva, na tu ta-da-dhāntaḥ, j   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions