Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दधातेर्हिः dadhāterhiḥ
Individual Word Components: dadhāteḥ hiḥ
Sūtra with anuvṛtti words: dadhāteḥ hiḥ aṅgasya (6.4.1), ti (7.4.40), kiti (7.4.40)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((hi)) is substituted for ((dhā)) (((dadhāti))) before an affix beginning with ((t)) and having an indicatory ((ka))|| Source: Aṣṭādhyāyī 2.0

The substitute morpheme hi replaces [the whole of 1.1.55 the áṅga 6.4.1] of the verbal stem dhā- `bear, support' (III 10) [before an affix 3.1.1 with initial t-° and marker K as IT 40]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.40


Commentaries:

Kāśikāvṛttī1: dadhāteraṅgasya hi ityayam ādeśo bhavati takārādau kiti pratyaye parataḥ. hitaḥ.   See More

Kāśikāvṛttī2: dadhāter hiḥ 7.4.42 dadhāteraṅgasya hi ityayam ādeśo bhavati takārādau kiti pra   See More

Nyāsa2: dadhāterhiḥ. , 7.4.42 dhumāsthā" 6.4.66 iti sūtreṇettve prāpte dadhāterhi   See More

Laghusiddhāntakaumudī1: tādau kiti. hitam.. Sū #829

Laghusiddhāntakaumudī2: dadhāterhiḥ 829, 7.4.42 tādau kiti. hitam

Bālamanoramā1: dadhāterhiḥ. tādau kitīti. śeṣapūraṇamidam. `dyatīstayatī'tyatastadanuvṛtt Sū #883   See More

Bālamanoramā2: dadhāterhiḥ 883, 7.4.42 dadhāterhiḥ. tādau kitīti. śeṣapūraṇamidam. "dyatīs   See More

Tattvabodhinī1: dadhāterhiḥ. śtipā nirdeśo dhaṭo nivṛttyarthaḥ. tītyanuvṛtteryaṅlukina. dādhita Sū #726   See More

Tattvabodhinī2: dadhāterhi 726, 7.4.42 dadhāterhiḥ. śtipā nirdeśo dhaṭo nivṛttyarthaḥ. tītyanuvṛ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions