Kāśikāvṛttī1: dadhāteraṅgasya hi ityayam ādeśo bhavati takārādau kiti pratyaye parataḥ. hitaḥ. See More
dadhāteraṅgasya hi ityayam ādeśo bhavati takārādau kiti pratyaye parataḥ. hitaḥ. hitavān.
hitvā.
Kāśikāvṛttī2: dadhāter hiḥ 7.4.42 dadhāteraṅgasya hi ityayam ādeśo bhavati takārādau kiti pra See More
dadhāter hiḥ 7.4.42 dadhāteraṅgasya hi ityayam ādeśo bhavati takārādau kiti pratyaye parataḥ. hitaḥ. hitavān. hitvā.
Nyāsa2: dadhāterhiḥ. , 7.4.42 dhumāsthā" 6.4.66 iti sūtreṇettve prāpte dadhāterhirā See More
dadhāterhiḥ. , 7.4.42 dhumāsthā" 6.4.66 iti sūtreṇettve prāpte dadhāterhirādeśo vidhīyate. śtipā nirdeśo yaṅlugnivṛttyarthaḥ. tena yaṅlugantasya hirādeśo na bhavati--dādhītaḥ, dādhītavān(), dādhītveti॥
Laghusiddhāntakaumudī1: tādau kiti. hitam.. Sū #829
Laghusiddhāntakaumudī2: dadhāterhiḥ 829, 7.4.42 tādau kiti. hitam॥
Bālamanoramā1: dadhāterhiḥ. tādau kitīti. śeṣapūraṇamidam. `dyatīstayatī'tyatastadanuvṛtt Sū #883 See More
dadhāterhiḥ. tādau kitīti. śeṣapūraṇamidam. `dyatīstayatī'tyatastadanuvṛtteriti
bhāvaḥ. do daddhoḥ `da' iti ṣaṣṭha\ufffdntam. tadāha– dā itsyeti. `dath' iti
cchedaḥ. tadāha– dath syāditi. tavargadvitīyānto'yamādeśaḥ. tādau kitīti. `ti
kitī'tyanuvṛtteriti bhāvaḥ. catrvami#ita. `khari ce'ti thakārasya takāra ityarthaḥ. dāta
iti. dāpdaipo rūpam. `adā'vityukterghutvā'bhāvānna dadbhāvaḥ. tānto veti.
tavargaprathamānta ityarthaḥ. nanvevaṃ sati `vidatta ' mityādau `dastī'tyupasargasya
dīrghatvāpattiḥ. tatra hi `da' iti ṣaṣṭhī saptamyarthe. igantopasargasya dīrghaḥ
syāttakārānte dadātau parata ityartha ityāśaṅkya narākaroti– na caivamiti. ādeśasya
tavargaprathamāntve satītyarthaḥ. takārādāviti. `dastī'tyatra da iti ṣaṣṭhī
tītyatrānveti. tathā ca igantopasargasya dīrghaḥ syāddādeśatakārādāvuttarapade
ityarthaḥ. uttarapadādhikārāt. tataśca uttarapadasyā'tra takārāditvā'bhāvānna dīrgha iti
bhāvaḥ. dānto vā dhānto veti. tavargatṛtīyānto vā, caturthānto vā ayamādeśa
ityarthaḥ. na ceti. dāntatve niṣṭhānatvaṃ, dhāntatve `jhaṣastatho'riti dhatvaṃ ca na
śaṅkyamityanvayaḥ. saṃnipāteti. dāntādeśasya, dhāntādeśasya ca
takārādipratyayopajīvyatayā tadvighātakanatvadhatve prati nimittatvā'saṃbhavāditi bhāvaḥ.
Bālamanoramā2: dadhāterhiḥ 883, 7.4.42 dadhāterhiḥ. tādau kitīti. śeṣapūraṇamidam. "dyatīs See More
dadhāterhiḥ 883, 7.4.42 dadhāterhiḥ. tādau kitīti. śeṣapūraṇamidam. "dyatīstayatī"tyatastadanuvṛtteriti bhāvaḥ. do daddhoḥ "da" iti ṣaṣṭha()ntam. tadāha-- dā itsyeti. "dath" iti cchedaḥ. tadāha-- dath syāditi. tavargadvitīyānto'yamādeśaḥ. tādau kitīti. "ti kitī"tyanuvṛtteriti bhāvaḥ. catrvami#ita. "khari ce"ti thakārasya takāra ityarthaḥ. dāta iti. dāpdaipo rūpam. "adā"vityukterghutvā'bhāvānna dadbhāvaḥ. tānto veti. tavargaprathamānta ityarthaḥ. nanvevaṃ sati "vidatta " mityādau "dastī"tyupasargasya dīrghatvāpattiḥ. tatra hi "da" iti ṣaṣṭhī saptamyarthe. igantopasargasya dīrghaḥ syāttakārānte dadātau parata ityartha ityāśaṅkya narākaroti-- na caivamiti. ādeśasya tavargaprathamāntve satītyarthaḥ. takārādāviti. "dastī"tyatra da iti ṣaṣṭhī tītyatrānveti. tathā ca igantopasargasya dīrghaḥ syāddādeśatakārādāvuttarapade ityarthaḥ. uttarapadādhikārāt. tataśca uttarapadasyā'tra takārāditvā'bhāvānna dīrgha iti bhāvaḥ. dānto vā dhānto veti. tavargatṛtīyānto vā, caturthānto vā ayamādeśa ityarthaḥ. na ceti. dāntatve niṣṭhānatvaṃ, dhāntatve "jhaṣastatho"riti dhatvaṃ ca na śaṅkyamityanvayaḥ. saṃnipāteti. dāntādeśasya, dhāntādeśasya ca takārādipratyayopajīvyatayā tadvighātakanatvadhatve prati nimittatvā'saṃbhavāditi bhāvaḥ.
Tattvabodhinī1: dadhāterhiḥ. śtipā nirdeśo dhaṭo nivṛttyarthaḥ. tītyanuvṛtteryaṅlukina.
dādhita Sū #726 See More
dadhāterhiḥ. śtipā nirdeśo dhaṭo nivṛttyarthaḥ. tītyanuvṛtteryaṅlukina.
dādhitaḥ. atrāpi prasādakṛtā–śtipā nirdeśasya yaṅluṅivṛttyarthatvaddādhīta iti
`ghumāsthe'tītvamudāhmataṃ, tatpūrvavadeva heyam.
Tattvabodhinī2: dadhāterhi 726, 7.4.42 dadhāterhiḥ. śtipā nirdeśo dhaṭo nivṛttyarthaḥ. tītyanuvṛ See More
dadhāterhi 726, 7.4.42 dadhāterhiḥ. śtipā nirdeśo dhaṭo nivṛttyarthaḥ. tītyanuvṛtteryaṅlukina. dādhitaḥ. atrāpi prasādakṛtā--śtipā nirdeśasya yaṅluṅivṛttyarthatvaddādhīta iti "ghumāsthe"tītvamudāhmataṃ, tatpūrvavadeva heyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents