Kāśikāvṛttī1:
śā chā ityetayoḥ anyatarasyām ikārādeśo bhavati takārādau kiti. śā niśitam, niśā
See More
śā chā ityetayoḥ anyatarasyām ikārādeśo bhavati takārādau kiti. śā niśitam, niśātam.
niśitavān, niśātavān. chā avacchitam, avacchātam. avacchitavān, avacchātavān.
śyaterittvaṃ vrate nityam iti vaktavyam. śaṃśito brahmaṇaḥ. saṃśitavrataḥ
ityarthaḥ. vyavasthitavibhāṣavijñānāt siddham. devatrāto galo grāha iti yoge ca
sadvidhiḥ. mithaste na vibhāṣyante gavākṣaḥ saṃśitavrataḥ.
Kāśikāvṛttī2:
śāchoranyatarasyām 7.4.41 śā chā ityetayoḥ anyatarasyām ikārādeśo bhavati takār
See More
śāchoranyatarasyām 7.4.41 śā chā ityetayoḥ anyatarasyām ikārādeśo bhavati takārādau kiti. śā niśitam, niśātam. niśitavān, niśātavān. chā avacchitam, avacchātam. avacchitavān, avacchātavān. śyaterittvaṃ vrate nityam iti vaktavyam. śaṃśito brahmaṇaḥ. saṃśitavrataḥ ityarthaḥ. vyavasthitavibhāṣavijñānāt siddham. devatrāto galo grāha iti yoge ca sadvidhiḥ. mithaste na vibhāṣyante gavākṣaḥ saṃśitavrataḥ.
Nyāsa2:
śācchoranyatarasyām?. , 7.4.41 "śo tanūkaraṇe" (dhā.pā.1145), "ch
See More
śācchoranyatarasyām?. , 7.4.41 "śo tanūkaraṇe" (dhā.pā.1145), "cho chedane" (dhā.pā.1146).
"śyaterittvaṃ vrate nityam()" iti. brāta iti nottarapadaṃ gṛhrate, kiṃ tarhi? viṣayaḥ. vrataviṣaye śyaternityamittvaṃ bhavati. "saṃśito brāāhṛṇaḥ" iti. ācāraviśeṣe vratākhye yatnavānevocyate saṃśitavrata iti. saṃśitaṃ yatnena samyak? pratipāditaṃ vrataṃ yasya yena vā sa evamucyate. nanu ca vrataviṣaye vidhauyamānenettvenaiva vratasya dyotitatvād()vrataśabdasya prayogo na prāpnoti? naiṣa doṣaḥ; anyatra hītvaṃ bhavatyeva, vrate tu nityamākhyāyate, so'yaṃ sāmānyaśabdo bhavati. atra viśeṣārtho vrataśbdaḥ prayujyate. paranipātastvāhitagnyāditvāddraṣṭavyaḥ. "vyavasthitavibhāṣāvijñānāt? siddham? iti.
etadāgamavākyena draḍhayitumāha--"devatrātaḥ" ityādi. "traiṅ? pālane" (dhā.pā.965), ktaḥ. "nudavidondatrāghrahyībhyo'nyatarasyām()" 8.2.56 iti saṃjñāviṣaye natvaṃ na bhavatyeva--devaistrāto devatrātaḥ, devaśabdo'tra saṃjñopalakṣaṇārthaḥ. kevalasyāpi trātaśabdasya saṃjñāyāṃ na natvaṃ pratipadyate. evaṃ sajñāyā anyatrobhayaṃ bhavati--trāṇaḥ, prāta iti. "galaḥ" iti. girateḥ pacādyac(). "gro yaṅi" 8.3.20, "aci vibhāṣā" 8.2.21 iti prāṇyaṅge nityaṃ latvam()--gala iti. viṣe tu bhavatyeva--gara iti. "grāhaḥ" iti. grāheḥ "vibhāṣā grahaḥ" 3.1.143 iti ṇapratyayaḥ. jalacare nakre nityaṃ ṇapratyayo bhavati--grāha iti. ādityasomādiṣu pacādyajbhavatyeva--graha iti. "itiyoge ca sadvidhirna bhavati" iti. varṣatīti dhāvati, hantīti palāyate iti--"lakṣamahetvoḥ kriyāyāḥ" 3.2.123 iti satsaṃjñakau śatṛśānacāvitiyoge na bhavata eva, vyavasthitavibhāṣayā. tatra "nanvorvibhāṣā" (3.2.121) ityato vibhāṣāgrahaṇamanuvatrtate--arjayan? vasati, adhīyāno vasati. tatrāsatīti yoge nityāveva tau bhavataḥ. nanu cetiśabdenaiva hetvarthasya dyotitatvādvarṣatīti, hantītyevamādau sadvidhirna bhaviṣyati, yatra tvitiśabdo na prayujyate tatra bhavatyeva--arjayan? vasatītyādau, tadatra vibhāṣādhikāranantareṇāpi vibhāṣā labhyata eva; ato vibhāṣāgrahaṇaṃ nānuvarttyameva, tasmādanudāharaṇametad()vyavasthitavibhāṣāyāḥ? idaṃ tarhrudāharaṇam()--kariṣyāmīti vrajatīti. atra "lṛṭ? śeṣe ca" (3.3.13) iti cakārāt? kriyāyāmupapade kriyārthāyāṃ lṛṭ(), tasya lṛṭaḥ sadvidhirna bhaviṣyatīti; vyavasthitavibhāṣayā. aprathamāsamānādhikaraṇenetiyogādanyatra nityaṃ bhavati--kariṣyantaṃ paśyeti, prathamāsamānādhikaraṇe tu vikalpaḥ--brāāhṛṇaḥ kariṣyan? brāāhṛṇaḥ kariṣyatīti.
"mithaḥ" ityādi. mitha iti sahabhāvena. devatrātagalagrāhādayastrāṇagaragrahādibhiḥ sahaikasmin? viṣaye vikalpena nānvākhyāyanta ityarthaḥ. "gavākṣaḥ" iti. "sarvatra vibhāṣā goḥ" (6.1.122) ityanuvatrtamāne "avaṅ? sphoṭāyanasya" (6.1.123) iti vātāyane nityamavaṅ? bhavati, prāṇyaṅgo tu go'kṣamityatra na bhavati; anyatrobhayam()--gavākṣam(), go'kṣamiti. "saṃśitavrataḥ" iti. vrate nitayamittvam(). anyatra vikalpena--niśitam(), niśātaṃ śastram(). tīkṣṇamityarthaḥ. tadetat? sarvaṃ vyavasthitavibhāṣayā labhyate. kvacidvidhireva, kvacit? pratiṣedha eva, kvacidubhayamapītyevaṃvidhā vividhārthe sthitāṃ vibhāṣā vyavasthitavibhāṣā. etacca vividhamavasthānamākṛtau padārthe veditavyam(). tatra hi sarva lakṣyarāśimekīkṛtyābhisaṃkṣipya tadubhayamupadiśyate. vidhiḥ pratiṣedhaśca jātau padārtha ubhayamapi bhavatītyetāvato'rthasya pratipādane śāstrasya vyāpāraḥ. yastu kvacidarthe vidhireva, kvicit? pratiṣedha eva, kvacidubhayamityasaṅkareṇa vyavasthānam(), etaccāvicchinnācāryapāramparyopadeśāllabhyate॥
Bālamanoramā1:
śācchoḥ. śo tanūkaraṇe' `cho chedane' anayoḥ kṛtātvayornirdeśaḥ.
anay Sū #882
See More
śācchoḥ. śo tanūkaraṇe' `cho chedane' anayoḥ kṛtātvayornirdeśaḥ.
anayorikāro'ntādeśo vā syāttādau kitītyarthaḥ. vyavasthiteti. etacca bhāṣye
spaṣṭam.
Bālamanoramā2:
śācchoranyatarasyām 882, 7.4.41 śācchoḥ. śo tanūkaraṇe" "cho chedane&q
See More
śācchoranyatarasyām 882, 7.4.41 śācchoḥ. śo tanūkaraṇe" "cho chedane" anayoḥ kṛtātvayornirdeśaḥ. anayorikāro'ntādeśo vā syāttādau kitītyarthaḥ. vyavasthiteti. etacca bhāṣye spaṣṭam.
Tattvabodhinī1:
śāccho. śo tanūkaraṇe. cho chedane. Sū #725
Tattvabodhinī2:
śācchoranyatarasyām 725, 7.4.41 śāccho. śo tanūkaraṇe. cho chedane.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents