Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शाछोरन्यतरस्याम् śāchoranyatarasyām
Individual Word Components: śācchoḥ anyatarasyām
Sūtra with anuvṛtti words: śācchoḥ anyatarasyām aṅgasya (6.4.1), it (7.4.40), ti (7.4.40), kiti (7.4.40)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Short ((i)) is optionally substituted for the final of ((śā)) (((śo))) and ((chā)) (((cho))), before an affix beginning with ((t)) and having an indicatory ((k))|| Source: Aṣṭādhyāyī 2.0

[The substitute phoneme short i(T) 30] optionally (anya-tará-syām) replaces [the áṅga 6.4.1 final phoneme 1.1.52 of the verbal stems] śo- (= śā-) `sharpen, whet, hone' (II 37) and cho- (= chā) `cut' (IV 38) [before 1.1.66 an affix 3.1.1 beginning with the phoneme t-° with marker K as IT 40]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.40

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:śyateḥ ittvam vrate nityam |*
2/6:śyateḥ ittvam vrate nityam iti vaktavyam |
3/6:saṃśitavrataḥ |
4/6:tat tarhi vaktavyam |
5/6:na vaktavyam |
See More


Kielhorn/Abhyankar (III,350.7-11) Rohatak (V,258.2-6)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: śā chā ityetayoḥ anyatarasyām ikārādeśo bhavati takārādau kiti. śā niśitam, niśā   See More

Kāśikāvṛttī2: śāchoranyatarasyām 7.4.41 śā chā ityetayoḥ anyatarasyām ikārādeśo bhavati takār   See More

Nyāsa2: śācchoranyatarasyām?. , 7.4.41 "śo tanūkaraṇe" (dhā.pā.1145), "ch   See More

Bālamanoramā1: śācchoḥ. śo tanūkaraṇe' `cho chedane' anayoḥ kṛtātvayornirdaḥ. anay Sū #882   See More

Bālamanoramā2: śācchoranyatarasyām 882, 7.4.41 śācchoḥ. śo tanūkaraṇe" "cho chedane&q   See More

Tattvabodhinī1: śāccho. śo tanūkaraṇe. cho chedane. Sū #725

Tattvabodhinī2: śācchoranyatarasyām 725, 7.4.41 śāccho. śo tanūkaraṇe. cho chedane.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions