Kāśikāvṛttī1:
aśva agha ityetayoḥ kyaci parataḥ chandasi viṣaye ākārādeśo bhavati. aśvāyanto m
See More
aśva agha ityetayoḥ kyaci parataḥ chandasi viṣaye ākārādeśo bhavati. aśvāyanto maghavan. mā
tvā vṛkā aghāyavo vidan. etadeva ātvavacanaṃ jñāpakaṃ na cchandasyaputrasya 7-4-35
iti dīrgharatiṣedho bhavati iti.
Kāśikāvṛttī2:
aśvāghasya āt 7.4.37 aśva agha ityetayoḥ kyaci parataḥ chandasi viṣaye ākārādeś
See More
aśvāghasya āt 7.4.37 aśva agha ityetayoḥ kyaci parataḥ chandasi viṣaye ākārādeśo bhavati. aśvāyanto maghavan. mā tvā vṛkā aghāyavo vidan. etadeva ātvavacanaṃ jñāpakaṃ na cchandasyaputrasya 7.4.35 iti dīrgharatiṣedho bhavati iti.
Nyāsa2:
a�āāghasyāt?. , 7.4.37 "etadevādvavacanaṃ jñāpakam()" ityādi. kathaṃ k
See More
a�āāghasyāt?. , 7.4.37 "etadevādvavacanaṃ jñāpakam()" ityādi. kathaṃ kṛtvā jñāpakam()? yadi "na cchandasi" 7.4.35 ityanantarasyaivetvasyāyaṃ pratiṣedhaḥ tadā'dvacanamanarthakaṃ syāt(), "akṛtsārvadhātukayoḥ" 7.4.25 ityanenaiva siddhatvāt(), kṛtañca, tasmādetajjñāpayati--dīrghasyāpyayaṃ pratiṣedho bhavatīti॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents