Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु aśanāyodanyadhanāyā bubhukṣāpipāsāgarddheṣu
Individual Word Components: aśanāyodanyadhanāyā bubhukṣāpipāsāgarddheṣu
Sūtra with anuvṛtti words: aśanāyodanyadhanāyā bubhukṣāpipāsāgarddheṣu aṅgasya (6.4.1), asya (7.4.32), kyaci (7.4.33)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

The Denominative roots ((aśanāya)), ((udanya)) and ((dhanāya)) are irregularly formed, when they respectively mean 'to be hungry', 'to be thirsty', 'to be greedy'. Source: Aṣṭādhyāyī 2.0

The verbal stems [as derived with affix 3.1.1 KyáC 33] are introduced as -anā-yá-, udan-yá- and dhanā-yá to denote [respectively 1.3.10] `be hungry' (bu-bhuk-ṣā), `be thirsty' (°-pi-pā-sā-°) and `covet' (°-gardhé-ṣu). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.33


Commentaries:

Kāśikāvṛttī1: aśanāya udanya dhanāya ityetāni nipātyante bubhukṣā pipāsā gardha ityeteṣu arthe   See More

Kāśikāvṛttī2: aśanāyaudanyadhānāyā bubhukṣāpipāsāgardheṣu 7.4.34 aśanāya udanya dhaya ityet   See More

Nyāsa2: aśanāyodanyadhanāyābubhukṣāpipāsāgarthaiṣu. , 7.4.34 bhoktumicchā bubhukṣā. tu   See More

Bālamanoramā1: aśanāyodanya. aśanāya, udanya, dhanāya ityeṣāṃ dvandvaḥ. kyajantā iti. ete tray Sū #486   See More

Bālamanoramā2: aśanāyodanyadhanāyā bubhukṣāpipāsāgarddheṣu 486, 7.4.34 aśanāyodanya. anāya, u   See More

Tattvabodhinī1: aśanāyodanya. kyajantā iti. udakaśabdasyodanbhāvo'nyayordīrgha ityapi jñeyam. i Sū #417   See More

Tattvabodhinī2: aśanāyodanyadhanāyā bubhukṣāpipāsāgarddheṣu 417, 7.4.34 aśanāyodanya. kyajan i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions