Kāśikāvṛttī1: aśanāya udanya dhanāya ityetāni nipātyante bubhukṣā pipāsā gardha ityeteṣu arthe See More
aśanāya udanya dhanāya ityetāni nipātyante bubhukṣā pipāsā gardha ityeteṣu artheṣu.
aśanāya ityaśanaśabdasya ātvaṃ kyaci nipātyate. aśanāyati iti bhavati bubhukṣā cet.
aśanīyati ityeva anyatra. udanya iti vadakaśabdasya udannādeśo nipātyate. udanyati iti
bhavati pipāsā cet. udakīyati ityeva anyatra. dhanāya iti dhanaśabdasya ātvaṃ nipātyate.
dhanāyati iti bhavati gardhaḥ cet. dhanīyati ityeva anyatra.
Kāśikāvṛttī2: aśanāyaudanyadhānāyā bubhukṣāpipāsāgardheṣu 7.4.34 aśanāya udanya dhanāya ityet See More
aśanāyaudanyadhānāyā bubhukṣāpipāsāgardheṣu 7.4.34 aśanāya udanya dhanāya ityetāni nipātyante bubhukṣā pipāsā gardha ityeteṣu artheṣu. aśanāya ityaśanaśabdasya ātvaṃ kyaci nipātyate. aśanāyati iti bhavati bubhukṣā cet. aśanīyati ityeva anyatra. udanya iti vadakaśabdasya udannādeśo nipātyate. udanyati iti bhavati pipāsā cet. udakīyati ityeva anyatra. dhanāya iti dhanaśabdasya ātvaṃ nipātyate. dhanāyati iti bhavati gardhaḥ cet. dhanīyati ityeva anyatra.
Nyāsa2: aśanāyodanyadhanāyābubhukṣāpipāsāgarthaiṣu. , 7.4.34 bhoktumicchā bubhukṣā. pātu See More
aśanāyodanyadhanāyābubhukṣāpipāsāgarthaiṣu. , 7.4.34 bhoktumicchā bubhukṣā. pātumicchā pipāsā. gardhanaṃ gardhaḥ. abhikāṅkṣetyarthaḥ॥
Bālamanoramā1: aśanāyodanya. aśanāya, udanya, dhanāya ityeṣāṃ dvandvaḥ. kyajantā iti. ete tray Sū #486 See More
aśanāyodanya. aśanāya, udanya, dhanāya ityeṣāṃ dvandvaḥ. kyajantā iti. ete trayaḥ
śabdāḥ krameṇa bubhukṣādiṣvartheṣu nipātyante ityarthaḥ. bhoktumicchā bubhukṣā.
pātumicchā pipāsā. garddhaḥ abhikāṅkṣā. aśanāyatīti. aśyate yattadaśanam = annaṃ,
tadbhoktumicchatītyarthaḥ. `kyaci ce'ti īttvā'bhāvo nipātyate. `akṛtsārve'ti
dīrghaḥ. udanyatīti. udakaṃ pātumicchatītyarthaḥ. udakaśabdasya udannādeśo nipātyate,
nalopā'bāvaśca. dhanāyatīti. jīvanārthaṃ satyapi dhane adhikaṃ dhanaṃ vāñchatītyarthaḥ. `kyaci
ce'ti īttvā'bhāvo nipātyate. aśanīyatīti. aśanam = annaṃ, tatsaṅgrahītumicchati
vai\ufffdādevādyarthamityarthaḥ. udakīyatīti. sasyādisecanārthamudakamicchatītyarthaḥ.
dhanīyatīti. daridraḥ san jīvanāya dhanamicchatītyarthaḥ.
Bālamanoramā2: aśanāyodanyadhanāyā bubhukṣāpipāsāgarddheṣu 486, 7.4.34 aśanāyodanya. aśanāya, u See More
aśanāyodanyadhanāyā bubhukṣāpipāsāgarddheṣu 486, 7.4.34 aśanāyodanya. aśanāya, udanya, dhanāya ityeṣāṃ dvandvaḥ. kyajantā iti. ete trayaḥ śabdāḥ krameṇa bubhukṣādiṣvartheṣu nipātyante ityarthaḥ. bhoktumicchā bubhukṣā. pātumicchā pipāsā. garddhaḥ abhikāṅkṣā. aśanāyatīti. aśyate yattadaśanam = annaṃ, tadbhoktumicchatītyarthaḥ. "kyaci ce"ti īttvā'bhāvo nipātyate. "akṛtsārve"ti dīrghaḥ. udanyatīti. udakaṃ pātumicchatītyarthaḥ. udakaśabdasya udannādeśo nipātyate, nalopā'bāvaśca. dhanāyatīti. jīvanārthaṃ satyapi dhane adhikaṃ dhanaṃ vāñchatītyarthaḥ. "kyaci ce"ti īttvā'bhāvo nipātyate. aśanīyatīti. aśanam = annaṃ, tatsaṅgrahītumicchati vai()ādevādyarthamityarthaḥ. udakīyatīti. sasyādisecanārthamudakamicchatītyarthaḥ. dhanīyatīti. daridraḥ san jīvanāya dhanamicchatītyarthaḥ.
Tattvabodhinī1: aśanāyodanya. kyajantā iti. udakaśabdasyodanbhāvo'nyayordīrgha ityapi jñeyam.
i Sū #417 See More
aśanāyodanya. kyajantā iti. udakaśabdasyodanbhāvo'nyayordīrgha ityapi jñeyam.
iha yaḥ sadyaeva bhoktumaśanamicchati, yaśca pātumudakaṃ, yaśca dhane satyapi punardhanaṃ-
- tatrodāharaṇāni. yastu kālāntaropayogārthamaśanamicchati, yaśca snātumudakaṃ,yaśca
daridraḥ san dhanamicchati tatra pratyudāharaṇāni. nu `udanyā tu pipāsā tṛ'ḍiti
nighaṇṭau parasparasāmānādhikaraṇyaṃ na syāt, udanyāśabdasya udakecchāvācitvāditi cet.
atrāhuḥ– `aśanāyatī'tyādiṣu avivakṣitaprakṛtyarthaṃ bubhukṣāpipāsādikamevārthaḥ,
tathā ca noktadoṣa iti.
Tattvabodhinī2: aśanāyodanyadhanāyā bubhukṣāpipāsāgarddheṣu 417, 7.4.34 aśanāyodanya. kyajantā i See More
aśanāyodanyadhanāyā bubhukṣāpipāsāgarddheṣu 417, 7.4.34 aśanāyodanya. kyajantā iti. udakaśabdasyodanbhāvo'nyayordīrgha ityapi jñeyam. iha yaḥ sadyaeva bhoktumaśanamicchati, yaśca pātumudakaṃ, yaśca dhane satyapi punardhanaṃ-- tatrodāharaṇāni. yastu kālāntaropayogārthamaśanamicchati, yaśca snātumudakaṃ,yaśca daridraḥ san dhanamicchati tatra pratyudāharaṇāni. nu "udanyā tu pipāsā tṛ"ḍiti nighaṇṭau parasparasāmānādhikaraṇyaṃ na syāt, udanyāśabdasya udakecchāvācitvāditi cet. atrāhuḥ-- "aśanāyatī"tyādiṣu avivakṣitaprakṛtyarthaṃ bubhukṣāpipāsādikamevārthaḥ, tathā ca noktadoṣa iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents