Kāśikāvṛttī1:
asya iti vartate. kyaci parataḥ avarṇāntasya aṅgasya īkārādeśo bhavati. putrīyat
See More
asya iti vartate. kyaci parataḥ avarṇāntasya aṅgasya īkārādeśo bhavati. putrīyati.
ghaṭīyati. khaṭvīyati. mālīyati. akṛtsārvadhātukayor dīrghaḥ 7-4-24 ityasya apavādaḥ.
pṛthagyogakaraṇam uttarārtham.
Kāśikāvṛttī2:
kyaci ca 7.4.33 asya iti vartate. kyaci parataḥ avarṇāntasya aṅgasya īkārādeśo
See More
kyaci ca 7.4.33 asya iti vartate. kyaci parataḥ avarṇāntasya aṅgasya īkārādeśo bhavati. putrīyati. ghaṭīyati. khaṭvīyati. mālīyati. akṛtsārvadhātukayor dīrghaḥ 7.4.24 ityasya apavādaḥ. pṛthagyogakaraṇam uttarārtham.
Nyāsa2:
kyaci c?. , 7.4.33 "akṛtsārvadhātukayordīrghaḥ" 7.4.25 ityasyāyamapavā
See More
kyaci c?. , 7.4.33 "akṛtsārvadhātukayordīrghaḥ" 7.4.25 ityasyāyamapavādaḥ. cakāraḥ "asya" 7.4.32 śyanukarṣaṇārthaḥ. atha pṛ()thagyogakaraṇaṃ kimartham(), nāsya "ccikyacoḥ" ityekayoga eva kriyatām()? ityata āha--"pṛthagyogakaraṇam()" ityādi. "na cchandasyaputramya" 7.4.35 ityevamādyuttarakāryaṃ kyaci yathā syāt(), cvau mā bhūt()--ityevamartho yogavibhāgaḥ kṛtaḥ॥
Laghusiddhāntakaumudī1:
avarṇasya īḥ. ātmanaḥ putramicchati putrīyati.. Sū #725
Laghusiddhāntakaumudī2:
kyaci ca 725, 7.4.33 avarṇasya īḥ. ātmanaḥ putramicchati putrīyati॥
Bālamanoramā1:
kyaci ca. `asya cvau' ityato'syetyanuvartate. `ī ghrādhmo'rityata īgr Sū #483
See More
kyaci ca. `asya cvau' ityato'syetyanuvartate. `ī ghrādhmo'rityata īgrahaṇaṃ
ceti matvā śeṣaṃ pūrayati– asyeti. akārasyetyarthaḥ. putrīyatīti. kyaci putra ya
iti sthite ītve putrīyamicchatītyatra putraśabdānna kyac. gavyatīti. gāmātmana
icchatītyarthaḥ. nāvyatīti. nāvamātmana icchatītyarthaḥ. apadāntatvāditi. `lopaḥ
śākalyasye'tyasya padānta eva pravṛtteriti bhāvaḥ. nanvantarvartivibhaktyā
padatvamastyevetyata āha– tathā hīti. yathā padatvaṃ na bhavati tathocyate ityarthaḥ.
Bālamanoramā2:
kyaci ca 483, 7.4.33 kyaci ca. "asya cvau" ityato'syetyanuvartate. &qu
See More
kyaci ca 483, 7.4.33 kyaci ca. "asya cvau" ityato'syetyanuvartate. "ī ghrādhmo"rityata īgrahaṇaṃ ceti matvā śeṣaṃ pūrayati-- asyeti. akārasyetyarthaḥ. putrīyatīti. kyaci putra ya iti sthite ītve putrīyamicchatītyatra putraśabdānna kyac. gavyatīti. gāmātmana icchatītyarthaḥ. nāvyatīti. nāvamātmana icchatītyarthaḥ. apadāntatvāditi. "lopaḥ śākalyasye"tyasya padānta eva pravṛtteriti bhāvaḥ. nanvantarvartivibhaktyā padatvamastyevetyata āha-- tathā hīti. yathā padatvaṃ na bhavati tathocyate ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents