Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: क्यचि च kyaci ca
Individual Word Components: kyaci ca
Sūtra with anuvṛtti words: kyaci ca aṅgasya (6.4.1), ī (7.4.31), asya (7.4.32)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Long ((ī)) is substituted for the final ((a)) or ((ā)) of a Nominal stem, before the Denominative affix ((kyac))|| Source: Aṣṭādhyāyī 2.0

[The substitute long vowel ī 31] also (ca) replaces [the áṅga 6.4.1 final 1.1.52 phoneme class /a/ 32 before 1.1.66 the affix 3.1.1] KyáC. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.31, 7.4.32


Commentaries:

Kāśikāvṛttī1: asya iti vartate. kyaci parataḥ avarṇāntasya aṅgasya īkārādeśo bhavati. putrīyat   See More

Kāśikāvṛttī2: kyaci ca 7.4.33 asya iti vartate. kyaci parataḥ avarṇāntasya aṅgasya īkārādo    See More

Nyāsa2: kyaci c?. , 7.4.33 "akṛtsārvadhātukayordīrghaḥ" 7.4.25 ityasyamapa   See More

Laghusiddhāntakaumudī1: avarṇasya īḥ. ātmanaḥ putramicchati putrīyati.. Sū #725

Laghusiddhāntakaumudī2: kyaci ca 725, 7.4.33 avarṇasya īḥ. ātmanaḥ putramicchati putrīyati

Bālamanoramā1: kyaci ca. `asya cvau' ityato'syetyanuvartate. `ī ghrādhmo'rityata īgr Sū #483   See More

Bālamanoramā2: kyaci ca 483, 7.4.33 kyaci ca. "asya cvau" ityato'syetyanuvartate. &qu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions