Kāśikāvṛttī1: ṛtaḥ yaki ligi iti vartate. śa ityasambhavāt nivṛttam. guṇo bhavati arteḥ
saṃyog See More
ṛtaḥ yaki ligi iti vartate. śa ityasambhavāt nivṛttam. guṇo bhavati arteḥ
saṃyogādīnām ṛkārāntānāṃ yaki parato ligi ca yakārādau asārvadhātuke. aryate.
aryāt. smaryate. smaryāt. iha saṃskriyate, saṃskriyātiti suṭo
bahiraṅgalakṣaṇasya asiddhatvātabhaktatvāt vā saṃyogāditvam aṅgasya na asti iti guṇo
na pravartate. yi ityeva, svṛṣīṣṭa. dhvṛṣīṣṭa. asārvadhātuke ityeva, iyṛyāt.
Kāśikāvṛttī2: guṇo 'rtisaṃyogād yoḥ 7.4.29 ṛtaḥ yaki ligi iti vartate. śa ityasambhavāt nivṛt See More
guṇo 'rtisaṃyogād yoḥ 7.4.29 ṛtaḥ yaki ligi iti vartate. śa ityasambhavāt nivṛttam. guṇo bhavati arteḥ saṃyogādīnām ṛkārāntānāṃ yaki parato ligi ca yakārādau asārvadhātuke. aryate. aryāt. smaryate. smaryāt. iha saṃskriyate, saṃskriyātiti suṭo bahiraṅgalakṣaṇasya asiddhatvātabhaktatvāt vā saṃyogāditvam aṅgasya na asti iti guṇo na pravartate. yi ityeva, svṛṣīṣṭa. dhvṛṣīṣṭa. asārvadhātuke ityeva, iyṛyāt.
Nyāsa2: guṇo'rtisaṃyogādyoḥ. , 7.4.29 "ṛ gatiprāpaṇayoḥ" (dhā.pā.936), "ṛ See More
guṇo'rtisaṃyogādyoḥ. , 7.4.29 "ṛ gatiprāpaṇayoḥ" (dhā.pā.936), "ṛ sṛ gatau" (dhā.pā.1098,1099)--ityetayorbhovādikajauhotyādikayogrrahaṇam(). "chandovat? sūtrāṇi bhavanti" (ma.bhā.) ityataḥ "bahulaṃ chandasi" 2.4.73 iti śayo lukaṃ kṛtvā'rttiti nirdeśaḥ kṛtaḥ; anyathā hi yadyucchatīti nirdeśaḥ kriyeta, evaṃ sati jauhotyādikasya grahaṇaṃ na syāt(). athāpīyarttinirdeśaḥ kriyate, evamapi bhauvādikasya grahaṇaṃ na syāt(). "ṛ" ityetannirdeśastu na kṛtaḥ, vaicitryārthaḥ. pūrveṇa riṅaḥ prāptasyāyamapavādaḥ. "śa ityasambhavānnivṛttam()" iti. asambhavastvarttisaṃyogādyoraśavikaraṇatvāt(). "aryate" iti. yak(). "aryāt()" iti. āśiṣi liṅ().
atha saṃskriyate, saṃskriyādityatra kasmānna bhavati, bhavati hi karotirapi suṭi kṛte saṃyogādyaṅgam()? ityata āha--"ihetyādi. bahiraṅgatvaṃ tu suṭo dvipadāśrayatvāt(). guṇasya punarantaraṅgatvamekapadāśrayatvāt(). "asiddhaṃ bahiraṅgamantaraṅge" (vyā.pa.42) iti suṭo'siddhatvāt? saṃyogāditvamaṅgasya nāsti. athāpi kathañcit? suṭasiddhatvaṃ syāt(), evamapyabhaktatvāt? suṭaḥ saṃyogāditvaṃ nāsti, ato guṇo na pravatrtate. aṅgādhikārādaṅgāvayavaḥ saṃyogo gṛhrate. na hratrābhaktatve suṭo'ṅgāvayavaḥ saṃyoga upapadyate. "iyṛyāt()" iti. "ṛ gatau" (dhā.pā.1098), vidhyādiliṅ(). juhotyāditvācchapaḥ śluḥ, "ślau" 6.1.10 iti dvirvacanam(), "arttipiparttyośca" 7.4.77 ityabhyāsasyettvam(), "abhyāsasyāsavarṇe" 6.4.78 tīyaṅ(), "liṅaḥ salaupo'nantyasya" 7.2.79 iti salopaḥ.
"arttisaṃyogādyorat()" iti katrtavye guṇa grahaṇaṃ vaicitryārtham()॥
Laghusiddhāntakaumudī1: arteḥ saṃyogāderṛdantasya ca guṇaḥ syādyaki yādāvārdhadhātuke liṅi ca.
hvaryāt. Sū #500 See More
arteḥ saṃyogāderṛdantasya ca guṇaḥ syādyaki yādāvārdhadhātuke liṅi ca.
hvaryāt. ahvārṣīt. ahvariṣyat.. śru śravaṇe.. 19..
Laghusiddhāntakaumudī2: guṇo'rtisaṃyogādyoḥ 500, 7.4.29 arteḥ saṃyogāderṛdantasya ca guṇaḥ syādyaki yādā See More
guṇo'rtisaṃyogādyoḥ 500, 7.4.29 arteḥ saṃyogāderṛdantasya ca guṇaḥ syādyaki yādāvārdhadhātuke liṅi ca. hvaryāt. ahvārṣīt. ahvariṣyat॥ śru śravaṇe॥ 19॥
Bālamanoramā1: āśīrliṅi hvṛ yāditi sthite kittvādguṇaniṣedhe prāpte– guṇo'rti.
bhauvādiko jauh Sū #217 See More
āśīrliṅi hvṛ yāditi sthite kittvādguṇaniṣedhe prāpte– guṇo'rti.
bhauvādiko jauhotyādikaśca ṛdhāturartītyanena gṛhrate. lukā nirdeśastu na vivakṣitaḥ.
aṅgasyetyadhikṛtam. `rīṅṛtaḥ' ityata ṛta ityanuvartate. tacca aṅgaviśeṣaṇaṃ,
tadantavidhiḥ. ṛdantasyāṅgasyeti labhyate. saṃyogādyorityapi tadviśeṣaṇam.
`akṛtsārvadhātukayo'rityato'sārvadhātukagrahaṇamanuvartate. ādrdhadhātuke iti labhyate.
`riṅ śayagliṅkṣu' ityato yaki liṅīti ca labhyate. `ayaḍi\ufffd kṅitī'tyato yīti
saptamyantamanuvartate. ādrdhadhātukaviśeṣaṇatvāttadādividhiḥ. tadāha–arterityādinā.
tath ca hvṛ-yāt itisthite guṇe raparatve rūpamāha– hvaryāditi. ahvārṣīditi.
sici vṛddhiḥ. raparatvaṃ. ṣatvam. ahvariṣyat. svṛ iti. ayamapyaniṭ. svarati. liṭi
tu kityapi guṇaḥ. ṇali tu kṛte guṇe rapatve upadhāvṛddhiḥ. sasvāra sasvaratuḥ sasvaruḥ.
thali tu krādiniyamaprāptasya iṭaḥ `acastāsva'dita, `ṛto bhāradvājasye'ti ca
nityaniṣedhe prāpte āha– svaratisūtīti veḍiti. sasvaritha sasvartheti. sasvarathuḥ
sasvara. sasvāra-sasvara. ityapi jñeyam. vamayostviti.
krādaniyamānnityamiḍityanvayaḥ.
Bālamanoramā2: guṇo'rtisaṃyogādyoḥ 217, 7.4.29 āśīrliṅi hvṛ yāditi sthite kittvādguṇaniṣedhe pr See More
guṇo'rtisaṃyogādyoḥ 217, 7.4.29 āśīrliṅi hvṛ yāditi sthite kittvādguṇaniṣedhe prāpte-- guṇo'rti. bhauvādiko jauhotyādikaśca ṛdhāturartītyanena gṛhrate. lukā nirdeśastu na vivakṣitaḥ. aṅgasyetyadhikṛtam. "rīṅṛtaḥ" ityata ṛta ityanuvartate. tacca aṅgaviśeṣaṇaṃ, tadantavidhiḥ. ṛdantasyāṅgasyeti labhyate. saṃyogādyorityapi tadviśeṣaṇam. "akṛtsārvadhātukayo"rityato'sārvadhātukagrahaṇamanuvartate. ādrdhadhātuke iti labhyate. "riṅ śayagliṅkṣu" ityato yaki liṅīti ca labhyate. "ayaḍi() kṅitī"tyato yīti saptamyantamanuvartate. ādrdhadhātukaviśeṣaṇatvāttadādividhiḥ. tadāha--arterityādinā. tath ca hvṛ-yāt itisthite guṇe raparatve rūpamāha-- hvaryāditi. ahvārṣīditi. sici vṛddhiḥ. raparatvaṃ. ṣatvam. ahvariṣyat. svṛ iti. ayamapyaniṭ. svarati. liṭi tu kityapi guṇaḥ. ṇali tu kṛte guṇe rapatve upadhāvṛddhiḥ. sasvāra sasvaratuḥ sasvaruḥ. thali tu krādiniyamaprāptasya iṭaḥ "acastāsva"dita, "ṛto bhāradvājasye"ti ca nityaniṣedhe prāpte āha-- svaratisūtīti veḍiti. sasvaritha sasvartheti. sasvarathuḥ sasvara. sasvāra-sasvara. ityapi jñeyam. vamayostviti. krādaniyamānnityamiḍityanvayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents