Kāśikāvṛttī1: upasargāduttarasya uhateraṅgasya hrasvo bhavati yakārādau kṅiti pratyaye parataḥ See More
upasargāduttarasya uhateraṅgasya hrasvo bhavati yakārādau kṅiti pratyaye parataḥ.
samuhyate. samuhya gataḥ. abhyuhyate. abhyuhya gataḥ. upasargātiti kim? ūhyate. ūhateḥ
iti kim? samīhyate. yi ityeva, samūhitam. kṅiti ityeva, samūhyo 'yam arthaḥ. aṇaḥ
ityeva, ā ūhyate ohyate. samohyate.
Kāśikāvṛttī2: upasargād dhrasva ūhateḥ 7.4.23 upasargāduttarasya uhateraṅgasya hrasvo bhavati See More
upasargād dhrasva ūhateḥ 7.4.23 upasargāduttarasya uhateraṅgasya hrasvo bhavati yakārādau kṅiti pratyaye parataḥ. samuhyate. samuhya gataḥ. abhyuhyate. abhyuhya gataḥ. upasargātiti kim? ūhyate. ūhateḥ iti kim? samīhyate. yi ityeva, samūhitam. kṅiti ityeva, samūhyo 'yam arthaḥ. aṇaḥ ityeva, ā ūhyate ohyate. samohyate.
Nyāsa2: upasargāddhrasva ūhate. , 7.4.23 "samuhra gataḥ" iti. "ūha vitark See More
upasargāddhrasva ūhate. , 7.4.23 "samuhra gataḥ" iti. "ūha vitarke" (dhā.pā.648). yadyapi yajāditvāt? kiti samprasāraṇenaitat sidhyati, tathāpyūherapi dīrghasyāśravaṇaṃ tathā syādityevamarthamidaṃ hyasvavidhānam().
"samīhrate" iti. "īha ceṣṭāyām()" (dhā.pā.632). "samūhitaḥ" iti. ktaḥ. "samūhayo'yamarthaḥ" iti. "ṛhaloṇryat()" 3.1.124. "aṇa ityeva" ityādi. "ke'ṇaḥ" 7.4.13 ityato'ṇgrahaṇamanuvatrtate. "ā uhrate ohrate, samohrate" iti. hyasvatvaṃ na bhavati. yadyavgrahaṇamanuvatrtate, tadā hyasvavidhānamanarthakaṃ syāt(), upasargādūhateruditi vaktavyam()? nānarthakam(); uttārārthatvāt--"eteliṅi" (7.4.24) iti vakṣyati, tatra "hyasvaḥ" ityetasyānuvṛttiryathā syāt()॥
Bālamanoramā1: upasargāddhrasva ūhateḥ. `yādau kṅiti' iti śeṣapūraṇam. `ayaḍi\ufffd kṅiti Sū #525 See More
upasargāddhrasva ūhateḥ. `yādau kṅiti' iti śeṣapūraṇam. `ayaḍi\ufffd kṅiti'
ityatastadanuvṛtteriti bhāvaḥ. brāhṛ samuhrāditi. ūha vitarke.
samyagvicārayedityarthaḥ. atra āśīrliṅi yāsuṭaḥ kittvena ūkārasya hyasvaḥ.
a\ufffdgna samuhreti. paritaḥ saṃmṛjyetyarthaḥ. ktvādeśasya lyapaḥ kittvamiti
bhāvaḥ.
Bālamanoramā2: upasargāddhrasva ūhateḥ 525, 7.4.23 upasargāddhrasva ūhateḥ. "yādau kṅiti&q See More
upasargāddhrasva ūhateḥ 525, 7.4.23 upasargāddhrasva ūhateḥ. "yādau kṅiti" iti śeṣapūraṇam. "ayaḍi() kṅiti" ityatastadanuvṛtteriti bhāvaḥ. brāhṛ samuhrāditi. ūha vitarke. samyagvicārayedityarthaḥ. atra āśīrliṅi yāsuṭaḥ kittvena ūkārasya hyasvaḥ. a()gna samuhreti. paritaḥ saṃmṛjyetyarthaḥ. ktvādeśasya lyapaḥ kittvamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents