Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उपसर्गाद्ध्रस्व ऊहतेः upasargāddhrasva ūhateḥ
Individual Word Components: upasargāt hrasvaḥ ūhateḥ
Sūtra with anuvṛtti words: upasargāt hrasvaḥ ūhateḥ aṅgasya (6.4.1), yi (7.4.22), kṅiti (7.4.22)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

The short is substituted for the ((ū)) of ((ūh)) when a Preposition precedes it, and an affix beginning with ((y)) with an indicatory ((k)) or ((ṅ)) follows. Source: Aṣṭādhyāyī 2.0

A substitute short (vowel 1.2.28) replaces [the áṅga 6.4.1 vowel of the verbal stem] ūh- `guess, suspect' (I 679), co-occurring after a preverb [before 1.1.66 an affix 3.1.1 beginning with y-° and marked with K or Ṅ as IT 22]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.22

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:iha kasmāt na bhavati |
2/5:prohyate , upohyate |
3/5:ekādeśe kṛte vyapavargābhāvāt |
4/5:evam api ā , ūhyate , ohyate , samohyate |
5/5:aṇaḥ iti vartate
See More


Kielhorn/Abhyankar (III,348.21-22) Rohatak (V,255.7-8)


Commentaries:

Kāśikāvṛttī1: upasargāduttarasya uhateraṅgasya hrasvo bhavati yakārādau kṅiti pratyaye parataḥ   See More

Kāśikāvṛttī2: upasargād dhrasva ūhateḥ 7.4.23 upasargāduttarasya uhateraṅgasya hrasvo bhavati   See More

Nyāsa2: upasargāddhrasva ūhate. , 7.4.23 "samuhra gataḥ" iti. "ūha vitark   See More

Bālamanoramā1: upasargāddhrasva ūhateḥ. `yādau kṅiti' iti śeṣapūraṇam. `ayaḍi\ufffd kṅiti Sū #525   See More

Bālamanoramā2: upasargāddhrasva ūhateḥ 525, 7.4.23 upasargāddhrasva ūhateḥ. "yādau kṅiti&q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions