Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऋतश्च संयोगादेर्गुणः ṛtaśca saṃyogāderguṇaḥ
Individual Word Components: ṛtaḥ ca saṃyogādeḥ guṇaḥ
Sūtra with anuvṛtti words: ṛtaḥ ca saṃyogādeḥ guṇaḥ aṅgasya (6.4.1), liṭi (7.4.9)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A root ending in short ((ṛ)), and preceded by a conjunct consonant, gets Guṇa in the Perfect. Source: Aṣṭādhyāyī 2.0

A substitute guṇá (1.1.2) vowel replaces [the áṅga 6.4.1 final vowel 1.1.52 of a verbal stem ending in 1.1.72] the phoneme short r̥(T) with an initial conjunct consonant (saṁ-yog-á=āde-ḥ) [before 1.1.66 the l-substitutes of lIṬ 9]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.4.9

Mahābhāṣya: With kind permission: Dr. George Cardona

1/30:saṃyogādeḥ guṇavidhāne saṃyogopadhagrahaṇam kṛñartham |*
2/30:saṃyogādeḥ guṇavidhāne saṃyogopadhagrahaṇam kartavyam |
3/30:kimartham |
4/30:kṛñartham |
5/30:iha api yathā syāt |
See More


Kielhorn/Abhyankar (III,347.17-348.7) Rohatak (V,252.7-254.3)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ṛkārāntasya aṅgasya saṃyogādeḥ guṇo bhavati liṭi parataḥ. svṛ sasvaratuḥ. sasvar   See More

Kāśikāvṛttī2: ṛtaś ca saṃyogāder guṇaḥ 7.4.10 ṛkārāntasya aṅgasya saṃyogādeḥ guṇo bhavati liṭ   See More

Nyāsa2: ṛtaśca saṃyogāderguṇaḥ. , 7.4.10 "sasvaratuḥ, sasvaruḥ" iti. "svṛ   See More

Laghusiddhāntakaumudī1: ṛdantasya saṃyogāderaṅgasya guṇo liṭi. upadhāyā vṛddhiḥ. jahvāra. jahvaratuḥ. j Sū #498   See More

Laghusiddhāntakaumudī2: ṛtaśca saṃyogāderguṇaḥ 498, 7.4.10 ṛdantasya saṃyogāderaṅgasya guṇo liṭi. upad   See More

Bālamanoramā1: ṛtaśca. liṭīti. `dayaterdigi liṭī'tyatastadanuvṛtteriti bhāvaḥ. nanu tipsi Sū #216   See More

Bālamanoramā2: ṛtaśca saṃyogāderguṇaḥ 216, 7.4.10 ṛtaśca. liṭīti. "dayaterdigi liṭī"t   See More

Tattvabodhinī1: rīgṛdupadhasya ca. ṛditi kim ?. cekītryate. ṇijabhāvapakṣe ekāctvādyaṅ. Sū #406

Tattvabodhinī2: ṛtaśca saṃyogāderguṇaḥ 188, 7.4.10 ṛtaśca. saṃyogādeḥ kim?. cakratuḥ. cakruḥ. ta   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions