Kāśikāvṛttī1: ṛkārāntasya aṅgasya saṃyogādeḥ guṇo bhavati liṭi parataḥ. svṛ sasvaratuḥ. sasvar See More
ṛkārāntasya aṅgasya saṃyogādeḥ guṇo bhavati liṭi parataḥ. svṛ sasvaratuḥ. sasvaruḥ. dhvṛ
dadhvaratuḥ. dadhvaruḥ. smṛ sasmaratuḥ. sasmaruḥ. ṛtaḥ iti kim? cikṣiyatuḥ. cikṣiyuḥ.
saṃyogādeḥ iti kim? cakratuḥ. cakṛuḥ. pratiṣedhaviṣaye 'pi guṇo yathā syātityayam
ārambhaḥ. vṛddhiviṣaye tu pūrvavipratiṣedhena vṛddhireva iṣyate. sasvāra. sasmāra. liṭi
ityeva, smṛtaḥ. smṛtavān. saṃyogāder guṇavidhāne saṃyogopadhagrahaṇaṃ kṛñarthaṃ
kartavyam. sañcaskaratuḥ, sañcaskaruḥ iti. atra hi pūrvaṃ dhātuḥ sādhanena yujyate
paścādupasargeṇa ityatra darśane liti kṛte, tadāśraye ca dvirvacane,
paścādupasargayoge sati, aḍabhyāsavyavāye 'pi 6-1-136 iti sut kriyate. evaṃ ca
kṛtvā saṃskṛṣīṣṭa, upaskṛṣīṣṭa ityatra suṭo bahiraṅgalakṣaṇasya asiddhatvātṛtaśca
saṃyogādeḥ iti iḍāgamo na bhavati.
Kāśikāvṛttī2: ṛtaś ca saṃyogāder guṇaḥ 7.4.10 ṛkārāntasya aṅgasya saṃyogādeḥ guṇo bhavati liṭ See More
ṛtaś ca saṃyogāder guṇaḥ 7.4.10 ṛkārāntasya aṅgasya saṃyogādeḥ guṇo bhavati liṭi parataḥ. svṛ sasvaratuḥ. sasvaruḥ. dhvṛ dadhvaratuḥ. dadhvaruḥ. smṛ sasmaratuḥ. sasmaruḥ. ṛtaḥ iti kim? cikṣiyatuḥ. cikṣiyuḥ. saṃyogādeḥ iti kim? cakratuḥ. cakṛuḥ. pratiṣedhaviṣaye 'pi guṇo yathā syātityayam ārambhaḥ. vṛddhiviṣaye tu pūrvavipratiṣedhena vṛddhireva iṣyate. sasvāra. sasmāra. liṭi ityeva, smṛtaḥ. smṛtavān. saṃyogāder guṇavidhāne saṃyogopadhagrahaṇaṃ kṛñarthaṃ kartavyam. sañcaskaratuḥ, sañcaskaruḥ iti. atra hi pūrvaṃ dhātuḥ sādhanena yujyate paścādupasargeṇa ityatra darśane liti kṛte, tadāśraye ca dvirvacane, paścādupasargayoge sati, aḍabhyāsavyavāye 'pi 6.1.131 iti sut kriyate. evaṃ ca kṛtvā saṃskṛṣīṣṭa, upaskṛṣīṣṭa ityatra suṭo bahiraṅgalakṣaṇasya asiddhatvātṛtaśca saṃyogādeḥ iti iḍāgamo na bhavati.
Nyāsa2: ṛtaśca saṃyogāderguṇaḥ. , 7.4.10 "sasvaratuḥ, sasvaruḥ" iti. "svṛ See More
ṛtaśca saṃyogāderguṇaḥ. , 7.4.10 "sasvaratuḥ, sasvaruḥ" iti. "svṛ śabdopatāpayoḥ" (dhā.pā.932), "urat()" 7.4.66 ityabhyāsasyāttvam(), raparatvam(), halādiśeṣaḥ. "dadhvaratuḥ, dadhvaruḥ" iti. "dhvṛ hūcrchane" (dhā.pā.939). "sasmaratuḥ, sasmaruḥ" iti. "smṛ ādhyāne" (dhā.pā.807). nanu ca sarvatraiva sābhyāsamaṅgam(), na ca tat? saṃyogādi? naiṣa doṣaḥ, "dviṣprayogo dvirvacanam()" ityeṣo'tra pakṣaḥ, tatra parasyāpyaṅgasaṃjñā bhavatyeva. athāpi "sthāne dvirvacanam()" ityapyadoṣaḥ; sarvatraiva hi liṭa()bhyāsaḥ saṃyogāditvaṃ vihanti, ucyate cedaṃ vacanam(), tatraivaṃ vijñāsyāmaḥ--prāgdvirvacanāt? saṃyogāditvamasti, iha ca dvirvacanāt? prāk saṃyogāditvamasti. "cikṣipatuḥ, cikṣipuḥ" iti. "kṣi kṣaye" (dhā.pā.236), iyaṅādeśaḥ.
"pratiṣedhaviṣaye'pi" ityādi. yaḥ "kṅiti ca" (1.15) ityasaya pratiṣedhasya viṣayo na bhavati thalādiḥ, tatra "sārvadhātukārdhadhātukayoḥ" 7.3.84 ityevaṃ guṇaḥ siddhaḥ. tasmādguṇapratiṣedhaviṣaye'pi yathā syādityayamārambhaḥ vṛddhiviṣaye'pi paratvādguṇena bhavitavyamiti kasyacidbhrāntiḥ syāt(), atastāṃ nirākartumāha--"vṛddhiviṣaye tu" ityādi. guṇasyāvakāśaḥ--sasvaratuḥ, sasvaruriti; ñṇiti vṛddheravakāśaḥ--svārakaḥ, dhvāraka iti; sattvāra, dadhvāretyatrobhayaprasaṅge pūrvavipratiṣedhena vṛddhireva bhavati.
atha taparakaraṇaṃ kimartham(), dīrghasyāpi mā bhūdityevamarthaṃ cet()? naitadasti; bhavitavyameva hi dīrghasyottarasūtreṇa--"stṛñ? ācchādane" (dhā.pā.1484), ātastaratuḥ, ātastaruriti. nanu caitasmāt? taparakaraṇānna prāpnota, sāvakāśaṃ cottaravacanamasaṃyogādau--"kṛ? vikṣepe" (dhā.pā.1409) nicakaratuḥ, nikaruriti? yadyevam(), eve tarhi na cedaṃ taparakaraṇam(), kiṃ tarhi tasināyaṃ nirdeśaḥ.
"saṃyogādeḥ" ityādi. ihāṅgaprakaraṇādaṅgaṃ saṃyogāditvena viśiṣyate. na ca karoteḥ saṃyogādyaṅgamiti na prāpnoti, tasmāt? saṃyogopadhagrahaṇaṃ katrtavyamiti karoterapi yathā syādguṇaḥ. "sañcaskaratuḥ, sañcaskaruḥ" iti. "samparyupebhyaḥ karotau bhūṣaṇe" 6.1.132 iti suṭ(), sa ca "aḍabhyāsavyavāye'pi" 6.1.131 iti vacanādabhyāsavyavāye'pi bhavati. kiṃ punaḥ kāraṇamiha guṇo na sidhyati, yāvatā suṭi kṛte "tanmadhyapatitastadgrahaṇena gṛhrate" (vyā.pa.21) iti karotiḥ saṃyogādarbhavati? ityata āha--"atra hi" ityādi. anena suṭo bahiraṅgatāṃ pratipādayati. bahiraṅgatve hi tasya "asiddhaṃ bahiraṅgamantaraṅge" (vyā.pa.42) ityantaraṅge guṇe katrtavye bahiraṅgasya suṭo'siddhatvāt? saṃyogāditvaṃ karoternopapadyate. pūrvaṃ dhāturupasargeṇa yujyate paścāt? sādhanena" (jai.pa.vṛ.98) ityasmindarśane dhātūpasargayoḥ kāryamantaraṅgamiti suṭo'pi dhātūpasaryayoḥ kāryatvādantaraṅgatā syāt(). "pūrva dhātuḥ sādhanena yujyate paścādupasargeṇa" (sī.pa.128) ityasmin? darśane suḍbahiraṅgo bhavati. tathā hi--asmin? darśane nirupasargasyaiva dhātorarthaḥ sādhanena yujyata iti sādhanābhidhāyī pūrva tāvalliṭ? katrtavyaḥ; tatra kṛte tadāśraye dvirvacane kṛte paścādupasargayoge "aḍabhyāsavayavāye'pi" (6.1.136) iti suṭ? kriyate. evañca kriyamāṇe hranekapadāśritatvāt(), bahvapekṣatvācca suṭo bahiraṅgatā pratipādyate. guṇastu liḍutpattisamanantarakālameva prāpnoti, nāparaṃ kiñcidapekṣate; ekapadāpekṣatvādalpāpekṣatvāccāntaraṅgaḥ, tataśca tasmin? katrtavye suṭo'siddhatvāt? karotiḥ saṃyogādyaṅgaṃ na bhavati. tasmādasau na prāpnoti. "evañca kṛtvā" ityādi. yata evaṃ suḍbahiraṅgaḥ, evañca kṛtvā'ntaraṅga iṭi katrtavye tasyāsiddhatvādasaṃyogāditvāt? karoterupaskṛṣīṣṭa, saṃskṛṣīṣṭa--ityatara "ṛtaśca saṃyogādeḥ" 7.2.43 itīḍāgamo na bhavati. etena bahiraṅgataiva suṭaḥ pratipāditā.
nanu cāṅgādhikārāt? pratyāsatteraṅgāvayava eva saṃyogo gṛhrate, kātpūrvagrahaṇena tatra jñāpitamabhaktatvaṃ suṭaḥ, tataścābhaktatvādevāsaṃyogāditvāt? karoteriṇna bhaviṣyati, kimatra bahiraṅgatvenāsiddhatvenopanyastena? satyametat(); evaṃ manyate--bhavatu nāma karotibhaktatvaṃ suṭaḥ, tathāpyasiddhatvāt? tasya saṃskṛṣīṣṭa--ityatreṭprasaṅgo na bhaviṣyatīti saṃyogopadhagrahaṇaṃ katrtavyamiti. asyāyamarthaḥ--saṃyogopadhaḥ karotiraṅgaṃ gṛhrate yena tat? saṃyogopadhagrahaṇavyākhyānaṃ katrtavyamityarthaḥ. tatredaṃ vyākhyānaṃ katrtavyam()--cakāro'tra kriyate, sa ca karoteḥ saṃyogopadhasya samuccayārthaḥ. tena tasyāpi suṭi kṛte saṃyogopadhasya guṇo bhaviṣyatīti॥
Laghusiddhāntakaumudī1: ṛdantasya saṃyogāderaṅgasya guṇo liṭi. upadhāyā vṛddhiḥ. jahvāra. jahvaratuḥ.
j Sū #498 See More
ṛdantasya saṃyogāderaṅgasya guṇo liṭi. upadhāyā vṛddhiḥ. jahvāra. jahvaratuḥ.
jahvaruḥ. jahvartha. jahvarathuḥ. jahvara. jahvāra, jahvara. jahvariva. jahvarima. hvartā..
Laghusiddhāntakaumudī2: ṛtaśca saṃyogāderguṇaḥ 498, 7.4.10 ṛdantasya saṃyogāderaṅgasya guṇo liṭi. upadhā See More
ṛtaśca saṃyogāderguṇaḥ 498, 7.4.10 ṛdantasya saṃyogāderaṅgasya guṇo liṭi. upadhāyā vṛddhiḥ. jahvāra. jahvaratuḥ. jahvaruḥ. jahvartha. jahvarathuḥ. jahvara. jahvāra, jahvara. jahvariva. jahvarima. hvartā॥
Bālamanoramā1: ṛtaśca. liṭīti. `dayaterdigi liṭī'tyatastadanuvṛtteriti bhāvaḥ. nanu
tipsi Sū #216 See More
ṛtaśca. liṭīti. `dayaterdigi liṭī'tyatastadanuvṛtteriti bhāvaḥ. nanu
tipsipmipsu sārvadhātukārdhadhātukayorityeva guṇe siddhe kimarthamidamityata āha-
- kidarthamapīdamiti. atusādikidarthaṃ ṇalādyakidarthaṃ cetyarthaḥ. nanu asya guṇasya
atusādiṣu caritārthatvāṇṇali `aco ñṇitī'ti vṛddhiprasaṅgātkathaṃ ṇalyayaṃ guṇa ityata
āha– paratvāṇṇalyapi bhavatīti. `aco ñṇitī'ti vṛddhyapekṣayā asya guṇasya
paratvādityarthaḥ. tarhi `jahvāre'ti kathamityata āha– upadhāvṛddhiriti. `ata upadhāyā
ityanene'ti śeṣaḥ. jahvartheti. krādiniyamaprāptasya iṭaḥ `acastāsva'diti, `ṛto
bhāradvājasye'ti ca niṣedhādata bhāvaḥ. jahvarathuḥ jahvara. jahvāra-jahvara jahvarima.
krādiniyamādiṭ. hvaratu. ahvarat. hvaret.
Bālamanoramā2: ṛtaśca saṃyogāderguṇaḥ 216, 7.4.10 ṛtaśca. liṭīti. "dayaterdigi liṭī"t See More
ṛtaśca saṃyogāderguṇaḥ 216, 7.4.10 ṛtaśca. liṭīti. "dayaterdigi liṭī"tyatastadanuvṛtteriti bhāvaḥ. nanu tipsipmipsu sārvadhātukārdhadhātukayorityeva guṇe siddhe kimarthamidamityata āha-- kidarthamapīdamiti. atusādikidarthaṃ ṇalādyakidarthaṃ cetyarthaḥ. nanu asya guṇasya atusādiṣu caritārthatvāṇṇali "aco ñṇitī"ti vṛddhiprasaṅgātkathaṃ ṇalyayaṃ guṇa ityata āha-- paratvāṇṇalyapi bhavatīti. "aco ñṇitī"ti vṛddhyapekṣayā asya guṇasya paratvādityarthaḥ. tarhi "jahvāre"ti kathamityata āha-- upadhāvṛddhiriti. "ata upadhāyā ityanene"ti śeṣaḥ. jahvartheti. krādiniyamaprāptasya iṭaḥ "acastāsva"diti, "ṛto bhāradvājasye"ti ca niṣedhādata bhāvaḥ. jahvarathuḥ jahvara. jahvāra-jahvara jahvarima. krādiniyamādiṭ. hvaratu. ahvarat. hvaret.
Tattvabodhinī1: rīgṛdupadhasya ca. ṛditi kim ?. cekītryate. ṇijabhāvapakṣe ekāctvādyaṅ. Sū #406
Tattvabodhinī2: ṛtaśca saṃyogāderguṇaḥ 188, 7.4.10 ṛtaśca. saṃyogādeḥ kim?. cakratuḥ. cakruḥ. ta See More
ṛtaśca saṃyogāderguṇaḥ 188, 7.4.10 ṛtaśca. saṃyogādeḥ kim?. cakratuḥ. cakruḥ. taparakaraṇaṃ spaṣṭārtham, stṛ()ñityāderliṭi tastaraturityādau "ṛcthatyṛ()tā"miti guṇasya jāyamānatvāt. cakāro mandaprayojanaḥ. "dayaterdigi liṭī"tyato'nuvartanādāha-- guṇaḥ syālliṭīti. "avṛddhinimitte liṭī"ti prāco vyākhyānaṃ tu nādartavyam. na ca svaviṣaye vṛddhirbādhiketi phalitārthakathanaparatayā taduktiḥ saṅgacchata iti vācyaṃ, paratvena guṇasyaiva nyāyyatvāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents