Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ब्रुव ईट् bruva īṭ
Individual Word Components: bruvaḥ īṭ
Sūtra with anuvṛtti words: bruvaḥ īṭ aṅgasya (6.4.1), piti (7.3.87), sārvadhātuke (7.3.87), hali (7.3.89)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Before a ((pit)) Sârvadhâtuka affix beginning with a consonant, the augment ((iṭ)) is placed after ((brū))|| Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46] īṬ is inserted at the head of [a sārvadhātuka affix with marker P as IT 87 beginning with a consonant 89, introduced after 3.1.2 the áṅga 6.4.1 of the verbal stem] brū- `speak' (II 35). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.3.87, 7.3.89


Commentaries:

Kāśikāvṛttī1: vrū ityetasmāduttarasya halādeḥ pitaḥ sārvadhātukasya īḍāgamo bhavati. brati.    See More

Kāśikāvṛttī2: bruva īṭ 7.3.93 vrū ityetasmāduttarasya halādeḥ pitaḥ sārvadhātukasya īḍāgamo b   See More

Nyāsa2: brāuva īṭ?. , 7.3.93 brāuvaḥ" ityeṣā pañcamyakṛtārthā pūrvatra kṛrt   See More

Laghusiddhāntakaumudī1: bruvaḥ parasya halādeḥ pita īṭ syāt. bravīti. brūtaḥ. bruvanti. brūte. bruvāte. Sū #598   See More

Laghusiddhāntakaumudī2: bruva īṭ 598, 7.3.93 bruvaḥ parasya halādeḥ pita īṭ syāt. bravīti. brūtaḥ. bruva   See More

Bālamanoramā1: sanvallaghuni. `anaglope' iti cchedaḥ. bahuvrīhiriti. caṅ paro yasditi v Sū #156   See More

Bālamanoramā2: sanvallaghuni caṅpare'naglope 156, 7.3.93 sanvallaghuni. "anaglope" it   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions