Kāśikāvṛttī1:
vrū ityetasmāduttarasya halādeḥ pitaḥ sārvadhātukasya īḍāgamo bhavati. bravīti.
See More
vrū ityetasmāduttarasya halādeḥ pitaḥ sārvadhātukasya īḍāgamo bhavati. bravīti.
bravīṣi. bravīmi. abravīt. hali ityeva, bravāṇi. piti ityeva, brūtaḥ.
Kāśikāvṛttī2:
bruva īṭ 7.3.93 vrū ityetasmāduttarasya halādeḥ pitaḥ sārvadhātukasya īḍāgamo b
See More
bruva īṭ 7.3.93 vrū ityetasmāduttarasya halādeḥ pitaḥ sārvadhātukasya īḍāgamo bhavati. bravīti. bravīṣi. bravīmi. abravīt. hali ityeva, bravāṇi. piti ityeva, brūtaḥ.
Nyāsa2:
brāuva īṭ?. , 7.3.93 brāuvaḥ" ityeṣā pañcamyakṛtārthā pūrvatra kṛtārthāyāḥ
See More
brāuva īṭ?. , 7.3.93 brāuvaḥ" ityeṣā pañcamyakṛtārthā pūrvatra kṛtārthāyāḥ "sārvadhātuke" ityasyāḥ saptamyāḥ ṣaṣṭhītvaṃ prakalpayiṣyati tasmāditayuttarasya" 1.1.66 iti vacanāt(). tena halādeḥ pitaḥ sārvadhātukasyaivāyamiḍ? vijñāyata ityata āha--"brāū ityetasmāduttarasya halādeḥ" ityādi. kathaṃ pūnarhala āgamitvena tadādirlabhyate, "yasmine vidhistadādāvalgrahaṇe" (vyā.pa.127) ityucyate, na tu yasya vidhiriti, asati hi tadādividhāvabrāvīdityādāveva syāt(), brāvītītyādau na syāt()? naiṣa doṣaḥ; uttaratra hrapṛktagrahaṇāt? tadādividheḥ sambhavo gamyate, anyathā hrasati tadādividhau vināpyapṛktagrahaṇenāpṛkta eva bhaviṣyati, apṛktagrahaṇamanarthakaṃ syāt(). "brāvīti" iti. pūrvavacchapo luk(). "brāvāṇi" iti. tadeva loḍuttamapuruṣaikavacanam(). "brāūtaḥ" iti. laṭ(), tas()॥
Laghusiddhāntakaumudī1:
bruvaḥ parasya halādeḥ pita īṭ syāt. bravīti. brūtaḥ. bruvanti. brūte.
bruvāte. Sū #598
See More
bruvaḥ parasya halādeḥ pita īṭ syāt. bravīti. brūtaḥ. bruvanti. brūte.
bruvāte. bruvate..
Laghusiddhāntakaumudī2:
bruva īṭ 598, 7.3.93 bruvaḥ parasya halādeḥ pita īṭ syāt. bravīti. brūtaḥ. bruva
See More
bruva īṭ 598, 7.3.93 bruvaḥ parasya halādeḥ pita īṭ syāt. bravīti. brūtaḥ. bruvanti. brūte. bruvāte. bruvate॥
Bālamanoramā1:
sanvallaghuni. `anaglope' iti cchedaḥ. bahuvrīhiriti. caṅ paro yasmāditi v Sū #156
See More
sanvallaghuni. `anaglope' iti cchedaḥ. bahuvrīhiriti. caṅ paro yasmāditi vigraha
iti bhāvaḥ. karmadārayamāśritya caṅi pare iti nārthaḥ, paragrahaṇavaiyathryāt. nanu
bahuvrīhrāśrayaṇe'pi `atra lopo'bhyāsasye'tyato'bhyāsasyetyanuvṛttau caṅaparake
laghuni pare'bhyāsaḥ sanvadityartho labhyate. tathā sati aṇyantebhyaḥ
śridruruāubhyaścaṅi dvitve aśiśriyat adudruvat asuruāuvadityatrāpi
sanvattvaṃ syāt. tataśca `dīrgho lagho'riti sanvadbhāvaviṣaye abhyāsasya vakṣyamāṇo
dīrghaḥ syādityata āha–anyapadārtho ṇiriti. tathā ca caṅpare ṇau iti labhyate.
aśiśriyādityādau ca ṇerabhāvānna sanvattvamiti bhāvaḥ. sa cāṅgasyeti ceti.
bahuvrīhigamyo ṇiḥ, aṅgasyetyāvṛttau ekaṃ caṅpare ityatrānveti.
nimittanimittabhāve ṣaṣṭhī. tathā ca aṅgasaṃjñānimittabhūte caṅaparake varṇe pare iti
labhyate. caṅparakaśca varṇo'rthāṇṇerikāra eva, na tu śridruruāuvāmantyavarṇaḥ, tasya
apratyayatvena aṅgasaṃjñāprāpakatvā'bhāvāt. etadarthameva aṅgasyetsya
nimittaṣaṣṭha\ufffdntatāmāśritya caṅpara ityanenānvayo'bhyupagataḥ. caṅpara
ityetāvataiva tu ṇāviti na labhyate, śridruruāuṣu vyabhicārāt. dvitīyaṃ
tvaṅgasyetyetat abhyāsasyetyanuvṛttena anveti. `sanva'diti saptamyantādvataḥ.
tadāha– aṅgasaṃjñānimittamityādinā. athaveti. asminvyākhyāne `caṅpare'
ityetadaṅgasyetyatrānveti, na tu laghuni. aṅgasya ca pratyayanimittatvādeva
ṇeranyapadārthasya lābhaḥ. laghunīti tu abhyāsasyetyatraivānveti. tadāha– caṅpare ṇau
yadaṅgamityādinā. prāgvaditi. sanīva kāryaṃ syāṇṇāvaglope'satītyarthaḥ. atra
prathamapakṣa eva bhāṣyasaṃmataḥ, `ajajāgara' ityatra caṅpare ṇau yallaghu, tadabhyāsavyavahitamiti
na sanvattva'miti bhāṣyokteḥ. evaṃ ca prathamapakṣe undeṇryantāccaṅi dvitve
undidi a t ityatra abhyāsottarakhaṇḍe caṅpare ṇau laghorabhāvenā'bhyāsasya
tathāvidhalaghuparakatvavirahātsanvattvā'bhāvānnā'bhyāsadīrghaḥ. dvitīyapakṣe tu caṅpare
ṇau yadaṅgam– `undid' ityetat , – tadīyo'bhyāsaścaṅamādāya,luptaṃ ṇimādāya vā
laghupara iti sanvattvasattvādabhyāsadīrgha iti bhedaḥ. evaṃ ca prakṛte ka kam a ta ityatra
vyākhyādvaye'pi sanvattvaṃ sthitam.
Bālamanoramā2:
sanvallaghuni caṅpare'naglope 156, 7.3.93 sanvallaghuni. "anaglope" it
See More
sanvallaghuni caṅpare'naglope 156, 7.3.93 sanvallaghuni. "anaglope" iti cchedaḥ. bahuvrīhiriti. caṅ paro yasmāditi vigraha iti bhāvaḥ. karmadārayamāśritya caṅi pare iti nārthaḥ, paragrahaṇavaiyathryāt. nanu bahuvrīhrāśrayaṇe'pi "atra lopo'bhyāsasye"tyato'bhyāsasyetyanuvṛttau caṅaparake laghuni pare'bhyāsaḥ sanvadityartho labhyate. tathā sati aṇyantebhyaḥ śridruruāubhyaścaṅi dvitve aśiśriyat adudruvat asuruāuvadityatrāpi sanvattvaṃ syāt. tataśca "dīrgho lagho"riti sanvadbhāvaviṣaye abhyāsasya vakṣyamāṇo dīrghaḥ syādityata āha--anyapadārtho ṇiriti. tathā ca caṅpare ṇau iti labhyate. aśiśriyādityādau ca ṇerabhāvānna sanvattvamiti bhāvaḥ. sa cāṅgasyeti ceti. bahuvrīhigamyo ṇiḥ, aṅgasyetyāvṛttau ekaṃ caṅpare ityatrānveti. nimittanimittabhāve ṣaṣṭhī. tathā ca aṅgasaṃjñānimittabhūte caṅaparake varṇe pare iti labhyate. caṅparakaśca varṇo'rthāṇṇerikāra eva, na tu śridruruāuvāmantyavarṇaḥ, tasya apratyayatvena aṅgasaṃjñāprāpakatvā'bhāvāt. etadarthameva aṅgasyetsya nimittaṣaṣṭha()ntatāmāśritya caṅpara ityanenānvayo'bhyupagataḥ. caṅpara ityetāvataiva tu ṇāviti na labhyate, śridruruāuṣu vyabhicārāt. dvitīyaṃ tvaṅgasyetyetat abhyāsasyetyanuvṛttena anveti. "sanva"diti saptamyantādvataḥ. tadāha-- aṅgasaṃjñānimittamityādinā. athaveti. asminvyākhyāne "caṅpare" ityetadaṅgasyetyatrānveti, na tu laghuni. aṅgasya ca pratyayanimittatvādeva ṇeranyapadārthasya lābhaḥ. laghunīti tu abhyāsasyetyatraivānveti. tadāha-- caṅpare ṇau yadaṅgamityādinā. prāgvaditi. sanīva kāryaṃ syāṇṇāvaglope'satītyarthaḥ. atra prathamapakṣa eva bhāṣyasaṃmataḥ, "ajajāgara" ityatra caṅpare ṇau yallaghu, tadabhyāsavyavahitamiti na sanvattva"miti bhāṣyokteḥ. evaṃ ca prathamapakṣe undeṇryantāccaṅi dvitve undidi a t ityatra abhyāsottarakhaṇḍe caṅpare ṇau laghorabhāvenā'bhyāsasya tathāvidhalaghuparakatvavirahātsanvattvā'bhāvānnā'bhyāsadīrghaḥ. dvitīyapakṣe tu caṅpare ṇau yadaṅgam-- "undid" ityetat , -- tadīyo'bhyāsaścaṅamādāya,luptaṃ ṇimādāya vā laghupara iti sanvattvasattvādabhyāsadīrgha iti bhedaḥ. evaṃ ca prakṛte ka kam a ta ityatra vyākhyādvaye'pi sanvattvaṃ sthitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents