Kāśikāvṛttī1:
bhuja nyubajityetau śabdau nipātyete pāṇau upatāpe ca. bhujyate anena iti bhujaḥ
See More
bhuja nyubajityetau śabdau nipātyete pāṇau upatāpe ca. bhujyate anena iti bhujaḥ pāṇiḥ.
halaśca 3-3-121 iti ghañ. tatra kutvābhāvo guṇābhāvaśca nipātyate. ubja ārjave.
nyubjitāḥ śerate 'sminniti nyubjaḥ upatāpaḥ, rogaḥ. tathaiva ghañi kutvābhāvo
nipātyate. pāṇyupatāpayoḥ iti kim? bhogaḥ. samudgaḥ.
Kāśikāvṛttī2:
bhujanyubjau pāṇyupatāpayoḥ 7.3.61 bhuja nyubajityetau śabdau nipātyete pāṇau u
See More
bhujanyubjau pāṇyupatāpayoḥ 7.3.61 bhuja nyubajityetau śabdau nipātyete pāṇau upatāpe ca. bhujyate anena iti bhujaḥ pāṇiḥ. halaśca 3.3.121 iti ghañ. tatra kutvābhāvo guṇābhāvaśca nipātyate. ubja ārjave. nyubjitāḥ śerate 'sminniti nyubjaḥ upatāpaḥ, rogaḥ. tathaiva ghañi kutvābhāvo nipātyate. pāṇyupatāpayoḥ iti kim? bhogaḥ. samudgaḥ.
Nyāsa2:
bhujanyubjau pāṇyupatāpayoḥ. , 7.3.61 "bhujaḥ" iti. "bhuja pālanā
See More
bhujanyubjau pāṇyupatāpayoḥ. , 7.3.61 "bhujaḥ" iti. "bhuja pālanābhyavahārayoḥ" (dhā.pā.1454), "halaśca" 3.3.121 iti dhañ(). atra "ave tṛ()strorghañ()" 3.3.120 ityato ghañanuvatrtate. "nyubjaḥ" iti. yadā dakāropadha ucyate "udja ārjave" iti tadā dakārasya bakāro nipātyate. atha vā--"asiddhebha udjeḥ" ["iyavaraṭ()" sūtrasthametat? vacanaṃ mahābhāṣye] ityanayeṣṭa()ā dakārasya bhakāre kṛte jaśtvena bakāro bhavati. yadi tu bakāropadhaḥ "ubja ārjave" iti tadā samudga itayatara bakārasaya dakāro vaktavyaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents