Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अभाषितपुंस्काच्च abhāṣitapuṃskācca
Individual Word Components: abhāṣitapuṃskā ca
Sūtra with anuvṛtti words: abhāṣitapuṃskā ca aṅgasya (6.4.1), ataḥ (7.3.44), it (7.3.44), na (7.3.45), udīcām (7.3.46), ātaḥ (7.3.46), sthāne (7.3.46)
Type of Rule: pratiṣedha
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

According to the opinion of Northern Grammarians, ((i)) is not substituted for an ((a)) obtained from the shortening of the Feminine ((ā)) (7.4.13), when to the feminine in long ((ā)) there is no equivalent masculine, even when the Negative particle precedes. Source: Aṣṭādhyāyī 2.0

[According to Northern Grammarians 46 the substitute phoneme short i(T) 44 does not replace 45 the phoneme short a(T) replacement of phoneme long ā(T) 46 of a nominal stem 4.1.1] which has no masculine counterpart (á-bhāṣ-i-ta-puṁ-s-k-āt) [preceding the phoneme k of an affix co-occurring with a feminine affix denoted by the cover term āP 44 even when preceded by the negative particle náÑ 47]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.3.44, 7.3.45, 7.3.47, 7.3.46


Commentaries:

Kāśikāvṛttī1: abhāṣitapuṃskād vihitasya ātaḥ sthāne yo 'kāraḥ tasya udīcām ācāryāṇāṃ matena ik   See More

Kāśikāvṛttī2: abhāṣitapuṃskāc ca 7.3.48 abhāṣitapuṃskād vihitasya ātaḥ sthāne yo 'kāraḥ tasya   See More

Nyāsa2: abhāṣitapuṃskācca. , 7.3.48 nañpūrvāṇāmapītyanukarṣaṇārthaścakāraḥ. khaṭva, kh   See More

Bālamanoramā1: abhāṣitapuṃskācca. `udīcāmātaḥ sthāne' ityanuvartate, ata iditi ca. abṣi Sū #461   See More

Bālamanoramā2: abhāṣitapuṃskācca 461, 7.3.48 abhāṣitapuṃskācca. "udīcāmātaḥ sthāne" i   See More

Tattvabodhinī1: abhaṣita. etasmāditi. nityastrīliṅgādityarthaḥ. vihitaviśeṣaṇatayā vyākhyānasya Sū #415   See More

Tattvabodhinī2: abhāṣitapuṃskācca 415, 7.3.48 abhaṣita. etasmāditi. nityastrīliṅgādityarthaḥ. vi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions