Kāśikāvṛttī1:
dirghāduttarasya varuṇasya yaduktaṃ tan na bhavati. aindrāvaruṇam. maitrāvaruṇam
See More
dirghāduttarasya varuṇasya yaduktaṃ tan na bhavati. aindrāvaruṇam. maitrāvaruṇam.
dīrghātiti kim? āgnivāruṇīmanaḍvāhīmālabhete. agneḥ īdagneḥ somavaruṇayoḥ
6-3-27) ityasya anaṅapavādasya idvṛddhau (*6,3.28 iti pratiṣedho vidhīyate, tena
dīrghāt paro na bhavati.
Kāśikāvṛttī2:
dirghāc ca varuṇasya 7.3.23 dirghāduttarasya varuṇasya yaduktaṃ tan na bhavati.
See More
dirghāc ca varuṇasya 7.3.23 dirghāduttarasya varuṇasya yaduktaṃ tan na bhavati. aindrāvaruṇam. maitrāvaruṇam. dīrghātiti kim? āgnivāruṇīmanaḍvāhīmālabhete. agneḥ īdagneḥ somavaruṇayoḥ 6.3.26 ityasya anaṅapavādasya idvṛddhau 6.3.27 iti pratiṣedho vidhīyate, tena dīrghāt paro na bhavati.
Nyāsa2:
dīrghācca varuṇasya. , 7.3.23 "aindrāvaruṇam(), maitrāvaruṇam()" iti.
See More
dīrghācca varuṇasya. , 7.3.23 "aindrāvaruṇam(), maitrāvaruṇam()" iti. "devatādvandve ca" (7.3.21) ityānaṅi kṛte dīrghāt? paro varuṇaśabdaḥ॥
Bālamanoramā1:
dīrghācca varuṇasya. aindrāvaruṇamiti. indrāvaruṇau devatā asyeti vigrahe
dvand Sū #1223
See More
dīrghācca varuṇasya. aindrāvaruṇamiti. indrāvaruṇau devatā asyeti vigrahe
dvandvaḥ. ānaṅ. indparāvarumaśabdādaṇi dīrghākārātparatvādvaruṇasya nādivṛddhiḥ.
āgnivāruṇamiti. `idvṛddhau' ityagnerānaṅaṃ bādhitvā ittve kṛte
dīrghātatparatvā.ñabhāvānniṣedhā'bhāvesati `devatādvandve ca' ityubhayapadavṛddhiriti
bhāvaḥ itiprasaṅgikam.\r\natha prakṛtam. tadasminniti. `mahārājaproṣṭhapadāṭṭha'ñiti
sūtre vārtikamidam. `tadasminvartate' ityarthe navayajñādibhyaḥ prathamāntebhyaṣṭhaña
upasaṅkhyānamityarthaḥ. nāvayajñikaḥ kāla iti. navayajño nūtanadhānyadravyako yajñaḥ-
āgrayaṇākhyāḥ, sa yasminkāle vartate sa nāvayajñikaḥ. āgrayaṇakāla iti yāvat .
pākayajñika iti. pākayajñaḥ-aupāsanāgnisādhyaḥ-pārvaṇasthālīpākādiḥ sa yasminkāle
vartate sa pākayajñikaḥ.
pūrṇamāsaśabdātprathamāntādaṇ vaktavya ityarthaḥ. pūrṇo māso'syāmiti. māsaḥ-
candramāḥ, pūrṇaścāsau māsaśca pūrṇamāsaḥ=pūrvaṇacandraḥ, sa yasyāṃ tithau vartate sā
paurṇamāsī tithirityarthaḥ. aṇi `ṭiḍḍhāṇañi'ti ṅīp. yadyapi pūrvaṇo māḥ-candraḥ-
pūrvamāḥ. tasyeyamityarthe `tasyeda'mityaṇi paurṇamāsīti siddham. tathāpi īdṛśa
evārthe ayaṃ sādhuriti bhāvaḥ.
Bālamanoramā2:
dīrghācca varuṇasya 1223, 7.3.23 dīrghācca varuṇasya. aindrāvaruṇamiti. indrāvar
See More
dīrghācca varuṇasya 1223, 7.3.23 dīrghācca varuṇasya. aindrāvaruṇamiti. indrāvaruṇau devatā asyeti vigrahe dvandvaḥ. ānaṅ. indparāvarumaśabdādaṇi dīrghākārātparatvādvaruṇasya nādivṛddhiḥ. āgnivāruṇamiti. "idvṛddhau" ityagnerānaṅaṃ bādhitvā ittve kṛte dīrghātatparatvā.ñabhāvānniṣedhā'bhāvesati "devatādvandve ca" ityubhayapadavṛddhiriti bhāvaḥ itiprasaṅgikam.atha prakṛtam. tadasminniti. "mahārājaproṣṭhapadāṭṭha"ñiti sūtre vārtikamidam. "tadasminvartate" ityarthe navayajñādibhyaḥ prathamāntebhyaṣṭhaña upasaṅkhyānamityarthaḥ. nāvayajñikaḥ kāla iti. navayajño nūtanadhānyadravyako yajñaḥ-āgrayaṇākhyāḥ, sa yasminkāle vartate sa nāvayajñikaḥ. āgrayaṇakāla iti yāvat. pākayajñika iti. pākayajñaḥ-aupāsanāgnisādhyaḥ-pārvaṇasthālīpākādiḥ sa yasminkāle vartate sa pākayajñikaḥ. pūrvamāsāditi. "tadasminvartate" ityarthe pūrṇamāsaśabdātprathamāntādaṇ vaktavya ityarthaḥ. pūrṇo māso'syāmiti. māsaḥ-candramāḥ, pūrṇaścāsau māsaśca pūrṇamāsaḥ=pūrvaṇacandraḥ, sa yasyāṃ tithau vartate sā paurṇamāsī tithirityarthaḥ. aṇi "ṭiḍḍhāṇañi"ti ṅīp. yadyapi pūrvaṇo māḥ-candraḥ-pūrvamāḥ. tasyeyamityarthe "tasyeda"mityaṇi paurṇamāsīti siddham. tathāpi īdṛśa evārthe ayaṃ sādhuriti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents