Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दीर्घाच्च वरुणस्य dīrghācca varuṇasya
Individual Word Components: dīrghāt ca varuṇasya
Sūtra with anuvṛtti words: dīrghāt ca varuṇasya aṅgasya (6.4.1), vṛddhiḥ (7.2.114), acaḥ (7.2.115), ñṇiti (7.2.115), taddhiteṣu (7.2.117), ādeḥ (7.2.117), kiti (7.2.118), ca (7.2.118), uttarapadasya (7.3.10), pūrvapadasya (7.3.19), devatādvandve (7.3.21), na (7.3.22)
Type of Rule: pratiṣedha
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Before a Taddhita affix having an indicatory ((ñ)), ((ṇ)) or ((ka)), in a Dvandva compound of god-names, the vṛiddhi is not substituted for the first vowel of ((varuṇa)) when a long vowel precedes it. Source: Aṣṭādhyāyī 2.0

[A substitute vŕd-dhi phoneme 2.114 (= ā, ai, au 1.1.1) does not 22 replace the final vowel 2.117 of the posterior member 10] váruṇa- `n.pr. of a divinity' [of a compound áṅga 6.4.1 co-occurring with a prior member ending in 1.1.72] a long (dīrgh-āt vowel 1.2.28) [before 1.1.66 a taddhitá 2.117 affix 3.1.1 with IT marker Ñ or Ṇ 2.115 or K 2.118]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.3.10, 7.3.22


Commentaries:

Kāśikāvṛttī1: dirghāduttarasya varuṇasya yaduktaṃ tan na bhavati. aindrāvaruṇam. maitrāvaruṇam   See More

Kāśikāvṛttī2: dirghāc ca varuṇasya 7.3.23 dirghāduttarasya varuṇasya yaduktaṃ tan na bhavati.   See More

Nyāsa2: dīrghācca varuṇasya. , 7.3.23 "aindrāvaruṇam(), maitrāvaruṇam()" iti.    See More

Bālamanoramā1: dīrghācca varuṇasya. aindrāvaruṇamiti. indrāvaruṇau devatā asyeti vigrahe dvand Sū #1223   See More

Bālamanoramā2: dīrghācca varuṇasya 1223, 7.3.23 dīrghācca varuṇasya. aindrāvaruṇamiti. indrāvar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions