Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अच्च घेः acca gheḥ
Individual Word Components: at ca gheḥ
Sūtra with anuvṛtti words: at ca gheḥ aṅgasya (6.4.1), ṅeḥ (7.3.116), aut (7.3.118)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a Ghi (1.4.7) stem ending in short ((i)) or ((u)), ((au)) is substituted for the ((i)) of the Loc. Sg. and ((a)) is substituted for the final of such Ghi stem. Source: Aṣṭādhyāyī 2.0

[The substitute morpheme auT 118 replaces the sUP triplet Ṅi 116 introduced after 3.1.2 the nominal 4.1.1 áṅga-s 6.4.1 denoted by the t.t.] GHI (1.4.7) and (ca) the substitute phoneme short a(T) replaces [the áṅga 6.4.1 final phoneme 1.1.52 of these stems before 1.1.66 that sUp triplet]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.3.118, 7.3.116


Commentaries:

Kāśikāvṛttī1: autiti vartate. ghisaṃjñakāduttarasya ṅeḥ aukārādeśo bhavati, tasya ca gheakār   See More

Kāśikāvṛttī2: aut 7.3.118 idudbhyām uttarasya ṅeḥ aukārādeśo bhavati. yan na nadisaṃjñana a   See More

Nyāsa2: aut?. , 7.3.118 nadīsaṃjñakāt? parasya ṅerām? pūrveṇa vihitaḥ, ghisajñakāduttare   See More

Laghusiddhāntakaumudī1: idudbhyāmuttarasya ṅeraut, gheracca. harau. hariṣu. evaṃ kavyādayaḥ.. Sū #174

Laghusiddhāntakaumudī2: aut 184, 7.3.118 itaḥ parasya ṅeraut. sakhyau. śeṣaṃ harivat

Bālamanoramā1: `hari i' iti sthite `gherṅitī'ti guṇe prāpte–acca gheḥ. ṅerāmi't Sū #245   See More

Bālamanoramā2: aut 254, 7.3.118 ṅau sakhi i iti sthite ghitvābhāvāt "acca ghe"rityasy   See More

Tattvabodhinī1: acca gheḥ. atra`idudbhyām', `au'diti `ḍerā'mityato `ṅe'riti Sū #206   See More

Tattvabodhinī2: aut 215, 7.3.118 āt. etacca sūtraṃ nadīsaṃjñakeṣu "idubhdyā"miti pūrva   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions