Kāśikāvṛttī1:
autiti vartate. ghisaṃjñakāduttarasya ṅeḥ aukārādeśo bhavati, tasya ca gheḥ akār
See More
autiti vartate. ghisaṃjñakāduttarasya ṅeḥ aukārādeśo bhavati, tasya ca gheḥ akārādeśo bhavati.
agnau. vāyau kṛtau. dhenau. paṭau. atiti taparakaraṇaṃ striyāṃ ṭāpo nivrttyartham.
audacca gheḥ iti yeṣām ekam eva idaṃ sūtram, te pradhānaśiṣṭam idudbhyām auttvaṃ
varṇayanti, anvācayaśiṣtaṃ gheḥ akāram iti.
Kāśikāvṛttī2:
aut 7.3.118 idudbhyām uttarasya ṅeḥ aukārādeśo bhavati. yan na nadisaṃjñaṃ na a
See More
aut 7.3.118 idudbhyām uttarasya ṅeḥ aukārādeśo bhavati. yan na nadisaṃjñaṃ na api ghisaṃjñam ikārāntam , tadiha udāharaṇam. sakhyau. patyau.
Nyāsa2:
aut?. , 7.3.118 nadīsaṃjñakāt? parasya ṅerām? pūrveṇa vihitaḥ, ghisajñakāduttare
See More
aut?. , 7.3.118 nadīsaṃjñakāt? parasya ṅerām? pūrveṇa vihitaḥ, ghisajñakāduttareṇāttvasanniyuktamaukāraṃ vakṣyati, tasmāt? pāriśeṣyāt? tābhyāṃ yadanyadikārorāntaṃ tadihodāharaṇaṃ vijñāyata ityāha--"yagna nadīsaṃjñam()" ityādi. atra ca sakhipatiśabdāvastryākhyātvānnadīsaṃjñakāvapi na bhavataḥ. ghakhisaṃjñako yathā na bhavatastathā pūrvameva pratipāditam()॥
Laghusiddhāntakaumudī1:
idudbhyāmuttarasya ṅeraut, gheracca. harau. hariṣu. evaṃ kavyādayaḥ.. Sū #174
Laghusiddhāntakaumudī2:
aut 184, 7.3.118 itaḥ parasya ṅeraut. sakhyau. śeṣaṃ harivat॥
Bālamanoramā1:
`hari i' iti sthite `gherṅitī'ti guṇe prāpte–acca gheḥ. ṅerāmi't Sū #245
See More
`hari i' iti sthite `gherṅitī'ti guṇe prāpte–acca gheḥ. ṅerāmi'tyato
`ṅe'rityanuvartate. `idudbhyā'miti `au'diti ca sūtramanuvartate. tadāha–
idudbhyāmiti. antādeśa iti. alo'ntyaparibhāṣālabhyametat. vṛddhiriti. hara-au iti
sthite vṛddhirecī'ti vṛddhau, harau iti rūpamityarthaḥ. hariṣviti.
`ādeśapratyayayo'riti ṣatvam. atha sakhiśabdātsuḥ. sakhi-s iti sthite.
Bālamanoramā2:
aut 254, 7.3.118 ṅau sakhi i iti sthite ghitvābhāvāt "acca ghe"rityasy
See More
aut 254, 7.3.118 ṅau sakhi i iti sthite ghitvābhāvāt "acca ghe"rityasyā'pravṛttyā savarṇadīrghe prāpte-aut. "idudbhyāmi"ti sūtramanuvartate. "ṅerā"mityato "ṅe"riti ca, tadāha--idudbhyāmityādinā. nanu ghisaṃjñakeṣu harikavyādiṣu "acca gheḥ" iti pravartate, nadīsaṃjñakeṣu tu "idudbhyā"miti pūrvasūtraṃ pravartate, ataḥ sūtradvayaviṣayādanyau sakhipatiśabdau evāsya sūtrasya viṣaya iti vyaktam, evaṃ ca ukārānuvṛttivryarthetyata āha--ukāreti. ukārānuvṛttiḥ "acca gheḥ" ityuttarasūtre'nuvṛttyarthetyarthaḥ. sakhyau iti. ṅerauttve yaṇi rūpamiti bhāvaḥ. susakheti. prādisamāsaḥ. "rājāhaḥ sakhibhyaṣṭa"jiti ṭac tu na bhavati, "na pūjanā"diti niṣedhāt. "anaṅ sau" upadhādīrghaḥ, halṅyādilopaḥ, "na lopaḥ" iti nakāralopa iti bhāvaḥ.susakhāyau susakhāya iti. ṇidvadbhāvaḥ, vṛddhiḥ. āyādeśa iti bhāvaḥ. nanvanaṅṇidvattve sakhiśabdasya vidhīyamāne kathaṃ susakhiśabde syātāmityata āha--anaṅityādi. aṅgādhikārasthatayā "padāṅgādhikāre" iti paribhāṣayā sakhiśabdānte'pi pravṛttirityarthaḥ. nanvevaṃ sati susakhiśabde asakhīti paryudāsāddhitvā'bhāve nātvādi na syādityata āha--samudāyasyeti. naca susakhiśabdasya sakhiśabdarūpatvā'bhāve'pi sakhiśabdāntatvādīsikhataparyudāso'pi durnivāra iti vācyaṃ. "śeṣo ghyasakhī"tyasya padāṅgādhikārasthatvāditi bāvaḥ. susakhineti. ghitvānnātve rūpam. susakhaye iti. "gherṅitī"ti guṇe'yādeśaḥ. ṅasīti. ṅasiṅasorgherṅiti iti guṇe kṛte "khyātyā"dityuttvaṃ netyanvayaḥ. kuta ityata āha-kṛtayaṇādeśatvābhāvāditi. "khyatyā"dityatra kṛtayaṇādeśanirdeśena yatra yaṇādeśapravṛttistatraivottvapravṛtteriti bhāvaḥ. susakheriti. ṅasiṅasoretadrūpam. susakhāviti. "acca gheḥ" ityauttvam. evamiti. susakhiśabdavadityarthaḥ. atisakheti. prādisamāsaḥ, "na pūjānā"diti na ṭac. vastutastu udāhmate susakhiśabde'tisakhiśabde ca ghisaṃjñā na bhavatyeva. "śeṣo ghyasakhī"tyatra hi asakhīti śeṣa viśeṣaṇam. tadantavidhiḥ. sakhiśabdāntabhinnaḥ śe,#o ghisaṃjñaka iti labhyate. ata eva "yasyeti ce"ti sūtre ikāre parata ikāralope kimudāharaṇam?. sakhītyatra "sakhyaśi()āīti bhāṣāyā"miti ṅīṣi ikāralopaḥ. na ca savarṇadīrgheṇa nirvāhaḥ saṅkyaḥ. sakhīmatikrānto'tisakhiḥ. prādisamāsaḥ. "gostriyoḥ" iti hyasvaḥ. "atisakherāgacchatī"tyatra ikāralopā'bhāvātsavarṇadīrghe tasya ekādeśasya pūrvāntatayā sakhigrahaṇena grahaṇādasakhīti paryādāse ghisaṃjñāpratiṣedhāpatteḥ. ikāralope tu sati ṅīṣo hyasvatve kṛte nāyaṃ sakhiśabdaḥ. ṅīṣastadavayavatvā'bhāvāditi bhāṣyaṃ saṅgacchate iti śabdenduśekhare prapañcitam. paramasakheti. bahuvrīhitvāttatpuruṣatvā'bhāvānna ṭac. nanu bahuvrīhau sakhiśabdasya gauṇatvātkatha manaṅṇittve, "gauṇamukhyayormukhye kāryasaṃpratyayaḥ" iti nyāyādityata āha--gauṇatve'pīti. "midaco'ntyā"diti sūtre "tṛjvat kroṣṭuḥ" "striyāṃ ce"ti bhāṣyakaiyaṭayostathā dṛṣṭatvāditi bhāvaḥ. atisakhiriti. "atyādayaḥ krāntādyarthe dvitīyayā" iti samāsaḥ. "gostriyoḥ" iti hyasvaḥ. "rājāhaḥsakhibhyaṣṭa"jiti ṭac tu na bhavati, tasmin kartavye hyasvasya bahvapekṣatayā bahiraṅgatayā'siddhatvena īkārāntatvāt. nanvevamapi "prātipadikagrahaṇe liṅgaviśiṣṭasyāpi grahaṇa"miti paribhāṣayā sakhīśabdāntādapi ṭacsyādityāśaṅkya āha--liṅgaviśiṣṭati. "śaktilāṅgalāṅkuśe"ti vārtike ghaṭaghaṭīgrahaṇāttasyā anityatvamiti bhāvaḥ. nanu harivaditi katham, anaṅṇidvadbhāvayoḥ pravṛttau rūpabhedādityata āha-iheti. kuto na bhavati ityata āha--gostriyoriti. lākṣaṇikatvāditi. lakṣaṇaṃ=śāstraṃ. tatra bhava ityarthe "bahvaco'ntodāttā"diti vā adhyātmāditvādvā ṭhañ. atisakhiśabdasvarūpasya sāmānyataśśāstrīdunneyatvāditi yāvat. sakhiśabdastu naivam. samānaṃ khyāyate janairityarthe iṇiti ṅicceti yalopa iti cānuvartamāne "samāne khyaḥ sa codātteḥ" iti khyādhātoriṇaśca viśi,()yopādānena vyutpāditatvena tasya pratipadoktatvāditi bhāvaḥ. nanu lākṣaṇikasyāpi grahaṇaṃ kuto netyata āha--lakṣaṇeti. lakṣaṇaśabdena lākṣaṇikaṃ vivakṣitam. viśiṣya pratyakṣopadiṣṭaṃ pratipadoktamityucyate tayormadhye pratipadoktasyaiva grahaṇamiti paribhāṣitatvādityarthaḥ. pratipadoktaṃ=jhaṭityupasthitam. lākṣaṇikaṃ tu lakṣaṇānusandhānādvilambitopasthitikam. pratipadoktamādāya śāstrasya caritārthatvānna lākṣaṇike pravṛttiriti nyāyasiddhā ceyaṃ paribhāṣā.
Tattvabodhinī1:
acca gheḥ. atra`idudbhyām', `au'diti `ḍerā'mityato `ṅe039;riti Sū #206
See More
acca gheḥ. atra`idudbhyām', `au'diti `ḍerā'mityato `ṅe'riti ca
padatrayamanuvartata ityāśayena vyācaṣṭe-idudbhyāṃ parasya ṅerautsyāditi.
`gheruttarasye'ti prācāṃ vyākhyānamiha tu noktam. sūtre `ghe'rityasya
ṣaṣṭha\ufffdntatvāt, tantrāvṛttyādau ca pramāṇā'bhāvāt. `o'diti pūrvasūtre
`idubhdyāmuttarasya ṅe'riti klṛptambandhasya tyāgā'yogācca. yattu vyācakhyuḥ–
`a'diti taparatvaṃ `buddhā' vityādāvattve kṛte striyāṃ ṭābmā
bhūdityetadarthamiti;. taccintyam. taparagrahaṇāddhi ṭāpā saha dīrgho mā bhūṭṭāptu
syādeva, lakṣaṇadvayabādhe mānā'bhābāt. ataeva `kṛnmajanta'iti sūtre bhāṣyādau
saṃnipātaparibhāṣayā `paddhatā'vityatra ṭānmetyuktam, ṭāpā vyavadhāne
hrānantaryavighātaḥ syāditi. tapakaraṇāṭṭababhāve tu saṃnipātaparibhāṣepanyāsastatra
virudhyate. yadapi vyācakhyuḥ–`autastakāraḥ sparitārtha'iti, tadapi na. `stīrṇe
barhiṣi samidhāne agnau' ityādau svaritatvā'darśanāt. `na vibhaktau iti sūtre ṅe
rautastu takāra uccāraṇārtho netsaṃjñaka iti svayameva uktatvācca. tasmādubhayatra
taparakaraṇamuccāraṇārthameveti manoramāyāṃ sthitam.'
Tattvabodhinī2:
aut 215, 7.3.118 āt. etacca sūtraṃ nadīsaṃjñakeṣu "idubhdyā"miti pūrva
See More
aut 215, 7.3.118 āt. etacca sūtraṃ nadīsaṃjñakeṣu "idubhdyā"miti pūrvasūtreṇa bādhyate. ghisaṃjñakeṣu "acca ghe"riti uttarasūtreṇa. tasmātsaṃjñādvayaśūnyo'sya viṣayaḥ. na ca tādṛśa ukāro'stītyata āha-ukāranuvṛttiriti. prācā tu "ghinadīsaṃjñāvarjitābhyāmidubhdyāṃ parasye"tyuktam(). tadasat. tādṛsat. tādṛśasyorakārasyāprasiddheḥ. susakheti. prādisamāse "rājāhaḥ sakhibhyā"iti ṭaco "na pūjanā"diti niṣedhaḥ. "śeṣo dhyasakhī"ityatrā'sakhīti nāyaṃ prasajyapratiṣadhaḥ, asamarthasamāsādidoṣāpatteḥ, kiṃ tu paryudāsa eveti "susakhī"tyasya sakhiśabdabhinnatvāddhisaṃjñā syādeva. na ca samudāyasya sakhiśabdabhinnatve'pi sakhiśabdāntabhinnatvaṃ neti kathamasakhīti niṣedhā'parvṛttiriti śaṅkyam. viśeṣyā'saṃnidhānādasakhītyatra "yena vidhistadantasye"tyasyā'pravṛtteḥ. tadetatsākalabhigretyāha--samudāyasyetyādi. evamatisakhetyatrāpi samāsāntaniṣedhādikaṃ bodhyam. gauṇatve'pīti. "atidandhe"tyādāvasthyādyanaṅvaditi bhāvaḥ. tathā ca "yena vidhi"riti sūtre "paramasakhāyā"viti bahurvīhiḥ, tatpuruṣe hi ṭacā bhāvyamiti kaithaṭaḥ. tathā "dvitīyā śrite"ti sūtre "somasakhe"ti pratīkamupādāya bahuvrīhitvānna sama#āsānta iti sa evāha. "anudyukṣovaruṇa indrasakhā," "agne yāhi marutsakhā", "tīvraṃ somaṃ pibati gosakhāya"mityādiprayogāścaivameva saṅgacchante. tatra [tu] bahuvrīhiprayuktasya pūrvapadaprakṛtisvarasya darśanena gauṇatvāt. etena ghisaṃjñāsūtre śobhanaḥ sakhā asya susakhirityudāharantau haradattanyāsakārau tadanugāminaścānye upekṣyāḥ. anityatvāditi. "śaktilāṅgalāṅkuśe"ti vārtike ghaṭaghaṭīgrahaṇamatra liṅgam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents