Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सर्वनाम्नः स्याड्ढ्रस्वश्च sarvanāmnaḥ syāḍḍhrasvaśca
Individual Word Components: sarvanāmnaḥ syāṭ hrasvaḥ ca
Sūtra with anuvṛtti words: sarvanāmnaḥ syāṭ hrasvaḥ ca aṅgasya (6.4.1), gheḥ (7.3.111), ṅiti (7.3.111), āpaḥ (7.3.113)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a Pronominal stem ending in long ((ā)) of the Feminine, the Dat. Abl. and Gen. Sg. receive the augment ((syāṭ)) and the ((ā)) of the stem is shortened. Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46] syāṬ is inserted at the head of [sUP triplets having marker Ṅ as IT 111, introduced after 3.1.2 the áṅga-s 6.4.1] of pronominal stems (sarva-nāmn-aḥ) [ending in 1.1.72 the feminine affixes 3.1.1 denoted by the cover term āP (CāP, ṬāP, ḌāP) 113] and the short (hrasvá-ḥ: vowel 1.2.28) replaces [the áṅga final 1.1.52 vowel]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.3.113, 7.3.111


Commentaries:

Kāśikāvṛttī1: sarvanāmnaḥ ābantādaṅgāduttarasya ṅitaḥ pratyaysya syāṭāgamo hrasvaśca bhavati.    See More

Kāśikāvṛttī2: sarvanāmnaḥ syāḍ ḍhrasvaś ca 7.3.114 sarvanāmnaḥ ābantādaṅgāduttarasya ṅitapr   See More

Nyāsa2: sarvanāmnaḥ syāḍḍhsvaśca. , 7.3.114 yāṭo'pavādaḥ. ākāroccāraṇaṃ sarvas ityatra   See More

Laghusiddhāntakaumudī1: ābantātsarvanāmno ṅitaḥ syāṭ syādāpaśca hrasvaḥ. sarvasyai. sarvasyāḥ. sarvāsām Sū #221   See More

Laghusiddhāntakaumudī2: sarvanāmnaḥ syāḍḍhrasvaśca 221, 7.3.114 ābantātsarvanāmno ṅitaḥ syāṭ spaśca    See More

Bālamanoramā1: sarvanāmnaḥ syāḍ. `yāḍāpaḥ' ityata `āpa' iti pañcamyantamanuvṛttaṃ, t Sū #289   See More

Bālamanoramā2: sarvanāmnaḥ syāḍḍhrasvaśca 289, 7.3.114 sarvanāmnaḥ syāḍ. "yāḍāpaḥ" it   See More

Tattvabodhinī1: sarvanāmnaḥ syāṭ. dīrghoccāraṇaṃ prāgvatspaṣṭapartipattyarthām. ābantasya sar Sū #251   See More

Tattvabodhinī2: sarvanānmaḥ syāṅḍhrasvaśca 251, 7.3.114 sarvanāmnaḥ syāṭ. dīrghoccāraṇaṃ pgvat   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions