Kāśikāvṛttī1:
sarvanāmnaḥ ābantādaṅgāduttarasya ṅitaḥ pratyaysya syāṭāgamo hrasvaśca bhavati.
See More
sarvanāmnaḥ ābantādaṅgāduttarasya ṅitaḥ pratyaysya syāṭāgamo hrasvaśca bhavati.
sarvasyai. viśvasyai. yasyai. tasyai. kasyai. anyasyai. sarvasyāḥ. viśvasyāḥ.
yasyāḥ. tasyāḥ. kasyāḥ. anyasyāḥ. āpaḥ ityeva, bhavati. bhavate.
Kāśikāvṛttī2:
sarvanāmnaḥ syāḍ ḍhrasvaś ca 7.3.114 sarvanāmnaḥ ābantādaṅgāduttarasya ṅitaḥ pr
See More
sarvanāmnaḥ syāḍ ḍhrasvaś ca 7.3.114 sarvanāmnaḥ ābantādaṅgāduttarasya ṅitaḥ pratyaysya syāṭāgamo hrasvaśca bhavati. sarvasyai. viśvasyai. yasyai. tasyai. kasyai. anyasyai. sarvasyāḥ. viśvasyāḥ. yasyāḥ. tasyāḥ. kasyāḥ. anyasyāḥ. āpaḥ ityeva, bhavati. bhavate.
Nyāsa2:
sarvanāmnaḥ syāḍḍhsvaśca. , 7.3.114 yāṭo'pavādaḥ. ākāroccāraṇaṃ sarvasyā ityatra
See More
sarvanāmnaḥ syāḍḍhsvaśca. , 7.3.114 yāṭo'pavādaḥ. ākāroccāraṇaṃ sarvasyā ityatra yathā syāt(), anyathā pararūpatvaṃ prasajyeta. akāroccāraṇasāmathryānna prasajyeta--ityetacca nāśaṅkanīyam(), taddhi tasyāmityatra "ūḍidampadādyappumraidyubhyaḥ" 6.1.165 iti vibhaktyudāttatvaṃ mā bhūt(), āgamānudattatvaṃ yathā syādityevamartham()॥
Laghusiddhāntakaumudī1:
ābantātsarvanāmno ṅitaḥ syāṭ syādāpaśca hrasvaḥ. sarvasyai. sarvasyāḥ.
sarvāsām Sū #221
See More
ābantātsarvanāmno ṅitaḥ syāṭ syādāpaśca hrasvaḥ. sarvasyai. sarvasyāḥ.
sarvāsām. sarvasyām. śeṣaṃ ramāvat.. evaṃ viśvādaya ābantāḥ..
Laghusiddhāntakaumudī2:
sarvanāmnaḥ syāḍḍhrasvaśca 221, 7.3.114 ābantātsarvanāmno ṅitaḥ syāṭ syādāpaśca
See More
sarvanāmnaḥ syāḍḍhrasvaśca 221, 7.3.114 ābantātsarvanāmno ṅitaḥ syāṭ syādāpaśca hrasvaḥ. sarvasyai. sarvasyāḥ. sarvāsām. sarvasyām. śeṣaṃ ramāvat॥ evaṃ viśvādaya ābantāḥ॥
Bālamanoramā1:
sarvanāmnaḥ syāḍ. `yāḍāpaḥ' ityata `āpa' iti pañcamyantamanuvṛttaṃ, t Sū #289
See More
sarvanāmnaḥ syāḍ. `yāḍāpaḥ' ityata `āpa' iti pañcamyantamanuvṛttaṃ, tena
`sarvanāmna' ityetadviśeṣyate. tadantavidhiḥ. `gherṅitī'tyato ṅitītyanuvṛttaṃ
ṣaṣṭha\ufffdā vipariṇamyate. tataśca `ābantātsarvanāmnaḥ parasya ṅitaḥ syāṭ
syā'dityarthaḥ. ṭittvādādyavayavaḥ. `hyasvaśce'ti vākyāntaram. `āpa'
ityanuvṛttamāvartate. ṣaṣṭha\ufffdntatayā ca vipariṇamyate. tacca `hyasva'
ityatrānveti. `āpa sthāne hyasvo bhavatī'ti tadarthaḥ. tadāha–ābantāditi. yāṭo'pavāda
iti. yena nāprāptinyāyāditi bhāvaḥ. sarvasyai iti. sarvā-e iti sthite syāṭ.
vakārottarākārasya hyasvaḥ, vṛddhiriti bhāvaḥ. sarvasyā iti. ṅasiṅasoḥ sarvā-asa iti
sthite-syāṭ, āpo hyasvaḥ, savarṇadīrgha iti bhāvaḥ. nanvābantasya sarvāśabdasya
sarvādigaṇe pāṭhā'bhāvātkathaṃ sarvanāmatvamityata āha–ekādeśa-syeti. vakārādakārasya
āpaśca yo'yamekādeśaḥ savarṇadīrghaḥ, tasyetyarthaḥ. nanvekādeśaniṣpannasya ākārasya
pūrvāntatve āptvāvyāghātādābantatvaṃ vyāhatam. na ca parādivattvena
ābantatvamapīti vācyam, ubhayata āśrayaṇe nāntādivaditi niṣedhāditi cet, satyam-
liṅgaviśiṣṭaparibhāṣayā''bantasya sarvanāmatvam. ābantatvaṃ tu parādivadbhāvenetyāhuḥ.
sarvasyāmiti. ṅau sarvā-i iti sthite `ṅerā'mityām. suṭaṃ bādhitvā
paratvātsyāṭ, hyasvaśca. sakṛdgatinyāyānna punaḥ suṭ. evamiti.
sarvādigaṇapaṭhitāvi\ufffdāādaya ābantatvaṃ prāptāḥ sarvāśabdavadityarthaḥ.
uttarasyāśca pūrvasyāśca diśoryadantarālam uttarapūrvā. `diṅnāmanyantarāle' iti
bahuvrīhiviśeṣo'yam.
Bālamanoramā2:
sarvanāmnaḥ syāḍḍhrasvaśca 289, 7.3.114 sarvanāmnaḥ syāḍ. "yāḍāpaḥ" it
See More
sarvanāmnaḥ syāḍḍhrasvaśca 289, 7.3.114 sarvanāmnaḥ syāḍ. "yāḍāpaḥ" ityata "āpa" iti pañcamyantamanuvṛttaṃ, tena "sarvanāmna" ityetadviśeṣyate. tadantavidhiḥ. "gherṅitī"tyato ṅitītyanuvṛttaṃ ṣaṣṭha()ā vipariṇamyate. tataśca "ābantātsarvanāmnaḥ parasya ṅitaḥ syāṭ syā"dityarthaḥ. ṭittvādādyavayavaḥ. "hyasvaśce"ti vākyāntaram. "āpa" ityanuvṛttamāvartate. ṣaṣṭha()ntatayā ca vipariṇamyate. tacca "hyasva" ityatrānveti. "āpa sthāne hyasvo bhavatī"ti tadarthaḥ. tadāha--ābantāditi. yāṭo'pavāda iti. yena nāprāptinyāyāditi bhāvaḥ. sarvasyai iti. sarvā-e iti sthite syāṭ. vakārottarākārasya hyasvaḥ, vṛddhiriti bhāvaḥ. sarvasyā iti. ṅasiṅasoḥ sarvā-asa iti sthite-syāṭ, āpo hyasvaḥ, savarṇadīrgha iti bhāvaḥ. nanvābantasya sarvāśabdasya sarvādigaṇe pāṭhā'bhāvātkathaṃ sarvanāmatvamityata āha--ekādeśa-syeti. vakārādakārasya āpaśca yo'yamekādeśaḥ savarṇadīrghaḥ, tasyetyarthaḥ. nanvekādeśaniṣpannasya ākārasya pūrvāntatve āptvāvyāghātādābantatvaṃ vyāhatam. na ca parādivattvena ābantatvamapīti vācyam, ubhayata āśrayaṇe nāntādivaditi niṣedhāditi cet, satyam-liṅgaviśiṣṭaparibhāṣayā''bantasya sarvanāmatvam. ābantatvaṃ tu parādivadbhāvenetyāhuḥ. sarvasyāmiti. ṅau sarvā-i iti sthite "ṅerā"mityām. suṭaṃ bādhitvā paratvātsyāṭ, hyasvaśca. sakṛdgatinyāyānna punaḥ suṭ. evamiti. sarvādigaṇapaṭhitāvi()āādaya ābantatvaṃ prāptāḥ sarvāśabdavadityarthaḥ. uttarasyāśca pūrvasyāśca diśoryadantarālam uttarapūrvā. "diṅnāmanyantarāle" iti bahuvrīhiviśeṣo'yam.
Tattvabodhinī1:
sarvanāmnaḥ syāṭ. dīrghoccāraṇaṃ prāgvatspaṣṭapartipattyarthām. ābantasya
sarvā Sū #251
See More
sarvanāmnaḥ syāṭ. dīrghoccāraṇaṃ prāgvatspaṣṭapartipattyarthām. ābantasya
sarvādigaṇe pāṭhā'bhāvātsarvanāmatvaṃ netyāśaṅkyāha—ekājeśasya
pūrvāntatveneti.
Tattvabodhinī2:
sarvanānmaḥ syāṅḍhrasvaśca 251, 7.3.114 sarvanāmnaḥ syāṭ. dīrghoccāraṇaṃ prāgvat
See More
sarvanānmaḥ syāṅḍhrasvaśca 251, 7.3.114 sarvanāmnaḥ syāṭ. dīrghoccāraṇaṃ prāgvatspaṣṭapartipattyarthām. ābantasya sarvādigaṇe pāṭhā'bhāvātsarvanāmatvaṃ netyāśaṅkyāha---ekājeśasya pūrvāntatveneti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents