Kāśikāvṛttī1:
sambuddhau iti vartate. ambārthanām aṅgānāṃ nadyantānāṃ hrasvo bhavati sambuddha
See More
sambuddhau iti vartate. ambārthanām aṅgānāṃ nadyantānāṃ hrasvo bhavati sambuddhau
parataḥ. he amba. he akka. he alla. nadyāḥ khalvapi he kumāri. he śārṅgaravi. he
brahmabandhu. he vīrabandhu. ḍalakavatīnāṃ pratiṣedho vaktavyaḥ. he ambāḍe. he ambāle.
he ambike. chandasi veti vaktavyam. he ambāḍa, he ambāḍe. he ambāla, he
ambāle. he ambika, he ambike. talo hrasvo bā ṅisambuddhyoriti vaktavyam.
devate bhaktiḥ, devatāyāṃ bhaktiḥ. he devata, he devate. chandasyeva hrasvatvam iṣyate.
mātṛ\u0304ṇāṃ mātac putrārtham arhate. mātṛ\u0304ṇāṃ mātajādeśo vaktavyaḥ
sambuddhau, putrāya putram abhidhātum. kīdṛśāya? arhate. mātrā vyapadeśam arhati
ślāghanīyatvād yaḥ putras tadartham. he gārgīmāta. nadyṛtaśca 5-4-153 iti
samāsāntāpavādo mātajādeśaḥ. citkaraṇam antodāttārtham.
Kāśikāvṛttī2:
ambārthanadyor hrasvaḥ 7.3.107 sambuddhau iti vartate. ambārthanām aṅgānāṃ nady
See More
ambārthanadyor hrasvaḥ 7.3.107 sambuddhau iti vartate. ambārthanām aṅgānāṃ nadyantānāṃ hrasvo bhavati sambuddhau parataḥ. he amba. he akka. he alla. nadyāḥ khalvapi he kumāri. he śārṅgaravi. he brahmabandhu. he vīrabandhu. ḍalakavatīnāṃ pratiṣedho vaktavyaḥ. he ambāḍe. he ambāle. he ambike. chandasi veti vaktavyam. he ambāḍa, he ambāḍe. he ambāla, he ambāle. he ambika, he ambike. talo hrasvo bā ṅisambuddhyoriti vaktavyam. devate bhaktiḥ, devatāyāṃ bhaktiḥ. he devata, he devate. chandasyeva hrasvatvam iṣyate. mātṝṇāṃ mātac putrārtham arhate. mātṝṇāṃ mātajādeśo vaktavyaḥ sambuddhau, putrāya putram abhidhātum. kīdṛśāya? arhate. mātrā vyapadeśam arhati ślāghanīyatvād yaḥ putras tadartham. he gārgīmāta. nadyṛtaśca 5.4.153 iti samāsāntāpavādo mātajādeśaḥ. citkaraṇam antodāttārtham.
Nyāsa2:
ambārthanadyorhvasvaḥ. , 7.3.107 pūrvasyāyamapavādaḥ. ambārthāḥ=mātrarthāḥ.
&qu
See More
ambārthanadyorhvasvaḥ. , 7.3.107 pūrvasyāyamapavādaḥ. ambārthāḥ=mātrarthāḥ.
"ḍalakavatīnām()" ityādi. ḍalākā yāsāṃ śrutīnāṃ santīti tā ḍalakavatyaḥ. asaṃyogāvayavabhūtā ḍalakā iha gṛhrante. anyathā he akka, he alla--ityatrāpi syāt(). vaktavyaśabdasya vyākhyaya ityeṣo'rthaḥ. uttarayorapi vaktavyaśabdayorayamevārtho veditavyaḥ. tatraidaṃ vyākhyānam()--"bahulaṃ chandasi" 7.3.97 ityato bahulagrahaṇaṃ maṇḍūkaplutinyāyenānuvatrtate, tena sarvaṃ pratiṣedhādikaṃ kāryamapi bhaviṣyatīti.
"arhate" iti. praśaṃsābhājanabhūtāyetyarthaḥ. "gārgomātā" iti. yo gāgryā mātrā ṣyapadeśena praśaṃsāmarhati sa evamucyate॥
Laghusiddhāntakaumudī1:
sambuddhau. he bahuśreyasi.. Sū #196
Laghusiddhāntakaumudī2:
ambārthanadyorhrasvaḥ 196, 7.3.107 sambuddhau. he bahuśreyasi॥
Bālamanoramā1:
ambārthānāmiti. ambāparyāyāṇāmityarthaḥ nadyantānāmiti.
aṅgādhikārasthatvāttada Sū #265
See More
ambārthānāmiti. ambāparyāyāṇāmityarthaḥ nadyantānāmiti.
aṅgādhikārasthatvāttadantavidhiḥ. tulyanyāyatvādambārthānāmityatrāpi
tadantavidhirbodhyaḥ. sambuddhāviti. `sambuddhau ce'tyatastadanuvṛtteriti bhāvaḥ.
ambāgauryādiśabdeṣu hyasvatvaṃ tu vyapadeśivadbhāvena tadantatvājjñeyam. he
bahuśreyasi iti. hyasve sati `eṅhyasvā'diti sambuddhilopaḥ. hyasve guṇastu na,
prakriyālāghavāya `ambārthanadyohryasvaḥ' ityanuktvā `ambārthanadyorguṇaḥ' iti
vācye hyasvavidhisāmathryāditi spaṣṭaṃ bhāṣye. bahuśreyasyau. bahuśreyasyaḥ.
`dīrghājjasi ce'ti pūrvasavarṇadīrghaniṣedhe yaṇ. `ami pūrvaḥ'. bahuśreyasīm.
bahuśreyasyau. bahuśreyasīniti. pūrvasavarṇadīrgha sati `tasmācchasaḥ' iti natvamiti
bhāvaḥ. bahuśreyasyā. aghitvānnābhāvo na, kintu yaṇādeśaḥ. bahuśreyasībhyām.
bahuśreyasībhiḥ. bahuśreyasī-e iti sthite ghitvā'bhāvānna tatkāryam. yaṇi
bahuśreyasye iti prāpte-.
Bālamanoramā2:
ambārthanadyohryasvaḥ 265, 7.3.107 ambārthānāmiti. ambāparyāyāṇāmityarthaḥ nadya
See More
ambārthanadyohryasvaḥ 265, 7.3.107 ambārthānāmiti. ambāparyāyāṇāmityarthaḥ nadyantānāmiti. aṅgādhikārasthatvāttadantavidhiḥ. tulyanyāyatvādambārthānāmityatrāpi tadantavidhirbodhyaḥ. sambuddhāviti. "sambuddhau ce"tyatastadanuvṛtteriti bhāvaḥ. ambāgauryādiśabdeṣu hyasvatvaṃ tu vyapadeśivadbhāvena tadantatvājjñeyam. he bahuśreyasi iti. hyasve sati "eṅhyasvā"diti sambuddhilopaḥ. hyasve guṇastu na, prakriyālāghavāya "ambārthanadyohryasvaḥ" ityanuktvā "ambārthanadyorguṇaḥ" iti vācye hyasvavidhisāmathryāditi spaṣṭaṃ bhāṣye. bahuśreyasyau. bahuśreyasyaḥ. "dīrghājjasi ce"ti pūrvasavarṇadīrghaniṣedhe yaṇ. "ami pūrvaḥ". bahuśreyasīm. bahuśreyasyau. bahuśreyasīniti. pūrvasavarṇadīrgha sati "tasmācchasaḥ" iti natvamiti bhāvaḥ. bahuśreyasyā. aghitvānnābhāvo na, kintu yaṇādeśaḥ. bahuśreyasībhyām. bahuśreyasībhiḥ. bahuśreyasī-e iti sthite ghitvā'bhāvānna tatkāryam. yaṇi bahuśreyasye iti prāpte-.
Tattvabodhinī1:
varṇasaṃjñāpakṣāśrayeṇāha—nadyantānāmiti. he bahuśreyasīti. atra
hyasvabudhānas Sū #227
See More
varṇasaṃjñāpakṣāśrayeṇāha—nadyantānāmiti. he bahuśreyasīti. atra
hyasvabudhānasāmathryādguṇo na pravartate. anyathā `ambārthanadyorguṇa'ityeva
brāūyāt. na ca lāghavā'bhāvaḥ śaṅkyaḥ, hyasvagrahaṇe mātrādhikyāt, `hyasvasyaṭa
guṇaḥ'ityuttarasūtre guṇagrahaṇatyāgena sutarāṃ lāghavasaṃbhavācca. anye tu kṛte'pi
hyasve yadi guṇa iṣṭaḥ syāttarhi `ambārthānāṃ hyasvaḥ'ityuktvā
`nadīhyasvayorguṇaḥ'ityeva brāūyādityāhuḥ. tatra padalāghavā'bhāve'pi
prakriyālāghavamasti, parantu `jasi ca tyatra' `hyasvasye'tyekadajāśānuvṛttau
kleśo'stīti bodhyam.
Tattvabodhinī2:
ambārthanadyohryasvaḥ 227, 7.3.107 varṇasaṃjñāpakṣāśrayeṇāha---nadyantānāmiti. h
See More
ambārthanadyohryasvaḥ 227, 7.3.107 varṇasaṃjñāpakṣāśrayeṇāha---nadyantānāmiti. he bahuśreyasīti. atra hyasvabudhānasāmathryādguṇo na pravartate. anyathā "ambārthanadyorguṇa"ityeva brāūyāt. na ca lāghavā'bhāvaḥ śaṅkyaḥ, hyasvagrahaṇe mātrādhikyāt, "hyasvasyaṭa guṇaḥ"ityuttarasūtre guṇagrahaṇatyāgena sutarāṃ lāghavasaṃbhavācca. anye tu kṛte'pi hyasve yadi guṇa iṣṭaḥ syāttarhi "ambārthānāṃ hyasvaḥ"ityuktvā "nadīhyasvayorguṇaḥ"ityeva brāūyādityāhuḥ. tatra padalāghavā'bhāve'pi prakriyālāghavamasti, parantu "jasi ca tyatra" "hyasvasye"tyekadajāśānuvṛttau kleśo'stīti bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents