Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अम्बाऽर्थनद्योर्ह्रस्वः ambā'rthanadyorhrasvaḥ
Individual Word Components: ambā'rthanadyoḥ hrasvaḥ
Sūtra with anuvṛtti words: ambā'rthanadyoḥ hrasvaḥ aṅgasya (6.4.1), sambuddhau (7.3.106)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A short vowel is substituted in the Voc. Sg, for the ((ā)) of the feminine, in the sense of 'mother, mother-dear', as well as for the long vowel of the Feminines called Nadû (1.4.3 &c). Source: Aṣṭādhyāyī 2.0

A substitute short (hrasvá-ḥ: vowel 1.2.28) replaces [the áṅga 6.4.1 final 1.1.52 vowel of nominal stems 4.1.1] denoting the sense of ambā `mother' as well as stems denoted by the t.t. nadī (1.4.3ff.) [before 1.1.66 the vocative singular sUP triplet 106]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.3.106

Mahābhāṣya: With kind permission: Dr. George Cardona

1/16:ḍalakavatīnām pratiṣedhaḥ vaktavyaḥ |
2/16:ambāḍe , ambāle , ambike |
3/16:talhrasvatvam vā ṅisambuddhyoḥ |
4/16:talhrasvatvam vā ṅisambuddhyoḥ iti vaktavyam |
5/16:devata , devate |
See More


Kielhorn/Abhyankar (III,340.7-16) Rohatak (V,235.9-236.3)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sambuddhau iti vartate. ambārthanām aṅgānāṃ nadyantānāṃ hrasvo bhavati sambuddha   See More

Kāśikāvṛttī2: ambārthanadyor hrasvaḥ 7.3.107 sambuddhau iti vartate. ambārthanām aṅnady   See More

Nyāsa2: ambārthanadyorhvasvaḥ. , 7.3.107 pūrvasyāyamapavādaḥ. ambārthāḥ=mātrarthāḥ. &qu   See More

Laghusiddhāntakaumudī1: sambuddhau. he bahuśreyasi.. Sū #196

Laghusiddhāntakaumudī2: ambārthanadyorhrasvaḥ 196, 7.3.107 sambuddhau. he bahuśreyasi

Bālamanoramā1: ambārthānāmiti. ambāparyāyāṇāmityarthaḥ nadyantānāmiti. aṅgādhikārasthatvāttada Sū #265   See More

Bālamanoramā2: ambārthanadyohryasvaḥ 265, 7.3.107 ambārthānāmiti. ambāparyāyāṇāmityarthaḥ nadya   See More

Tattvabodhinī1: varṇasaṃjñāpakṣāśrayeṇāha—nadyantānāmiti. he bahuśreyasīti. atra hyasvabudhānas Sū #227   See More

Tattvabodhinī2: ambārthanadyohryasvaḥ 227, 7.3.107 varṇasaṃjñāpakṣāśrayeṇāha---nadyantānāmiti. h   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions