Kāśikāvṛttī1:
āṅiti pūrvācāryanirdeśena tṛtīyaikavacanaṃ gṛhyate. tasminnāṅi parataḥ, cakārādo
See More
āṅiti pūrvācāryanirdeśena tṛtīyaikavacanaṃ gṛhyate. tasminnāṅi parataḥ, cakārādosi ca,
āvantāṅgasya ekārādeśo bhavati. khaṭvayā. mālayā. khaṭvayoḥ mālayoḥ. bahurājayā.
kārīṣagandhyayā. bahurājayoḥ. kārīṣagandhyayoḥ. āpaḥ iti pito grahaṇaṃ kim? kīlālapā
brahmaṇena. kīlālapoḥ brahmaṇakulayoḥ. ṅyābgrahaṇe 'dīrghagrahaṇam iti vacanātiha na
bhavati, atikhaṭvena brāhmaṇakulena.
Kāśikāvṛttī2:
āṅi cāpaḥ 7.3.105 āṅiti pūrvācāryanirdeśena tṛtīyaikavacanaṃ gṛhyate. tasminnāṅ
See More
āṅi cāpaḥ 7.3.105 āṅiti pūrvācāryanirdeśena tṛtīyaikavacanaṃ gṛhyate. tasminnāṅi parataḥ, cakārādosi ca, āvantāṅgasya ekārādeśo bhavati. khaṭvayā. mālayā. khaṭvayoḥ mālayoḥ. bahurājayā. kārīṣagandhyayā. bahurājayoḥ. kārīṣagandhyayoḥ. āpaḥ iti pito grahaṇaṃ kim? kīlālapā brahmaṇena. kīlālapoḥ brahmaṇakulayoḥ. ṅyābgrahaṇe 'dīrghagrahaṇam iti vacanātiha na bhavati, atikhaṭvena brāhmaṇakulena.
Nyāsa2:
āṅi cāpaḥ. , 7.3.105 "āṅiti pūrvācāryanirdeśena" ityādi. ācāryā hi pūr
See More
āṅi cāpaḥ. , 7.3.105 "āṅiti pūrvācāryanirdeśena" ityādi. ācāryā hi pūrva āṅiti tṛtīyaikavacananirdeśaṃ kurvanti sma. tasmāt? tadīyenāṅiti nirdeśena tṛtīyaikavacanaṃ gṛhrate. "khaṭvayā" iti ṭābantasyodāharaṇam(). "bahurājayā" iti. jāvantasyodāharaṇam(). "ḍābubhābhyāmanyatarasyām()" 4.1.13 iti ḍāp(). "kārīṣagandhyayā" iti. cābantasya. karīṣasyeva gandho'sya "upamānācca" 5.4.137 itīt()--karīṣagandhiḥ, "tasyāpatyam()" 4.1.92 ityaṇ(), tasya "aṇiñoranārṣayoḥ" 4.1.78 ityādinā vyaṅ(), tadantāt? "yaṅaścāp()" 4.1.74 iti cāp().
"kīlālapā" iti. kīlālaṃ pibatīti "ato maninkvanibvanipaśca" 3.2.74 iti vic(), tadantāt? tṛtīyaikavacanam(), "āto dhātoḥ" 6.4.140 ityakāralopaḥ.
atheha kasmānna bhavati--khaṭvāmatikrāntenātikhaṭveneti, upasarjanahyasvatve kṛte sthānivadbhāvāt? tasya prāpnoti? ityāha--"ṅyābgrahaṇam()" ityādi. kecidāhuḥ--ṅyābgrahaṇe dīrghagrahaṇamityetadvacanaṃ katrtavyam(), tena hyasvatve kṛte na bhavati apare tvāhuḥ--"halṅyābbhyo dīrghāt()" 6.1.66 iti yogavibhāgaḥ katrtavyaḥ, yāvacchāstre ṅyāpoḥ kārya tat? sarvaṃ dīrghayoryathā syā hyasvayormā bhūditi; tataḥ "sutisyapṛktam? 6.1.66 iti dvitīyo yogaḥ, tatra "halṅyāgbhyaḥ" ityanuvatrtata iti.
cakāraḥ "opti ca" 7.3.104 ityanukarṣaṇārthaḥ॥
Laghusiddhāntakaumudī1:
āṅi osi cāpa ekāraḥ. ramayā. ramābhyām. ramābhiḥ.. Sū #219
Laghusiddhāntakaumudī2:
āṅi cāpaḥ 219, 7.3.105 āṅi osi cāpa ekāraḥ. ramayā. ramābhyām. ramābhiḥ॥
Bālamanoramā1:
āṅi cāpaḥ. `osi ce'tyanuvartate, `āpa' iti ṣaṣṭhī,-`aṅgasye039;tyad Sū #287
See More
āṅi cāpaḥ. `osi ce'tyanuvartate, `āpa' iti ṣaṣṭhī,-`aṅgasye'tyadikṛtaṃ
tadantavidhiḥ. `bahuvacane jhalye'dityata edityanuvartate. tadāha–āṅi osi cetyādinā.
`āṅiti ṭāsaṃjñāṃ prācā'mityuktam. alo'ntyasya etve'yādeśa ityāha-ramayeti.
ramābhiriti. `ato bhisaḥ' iti taparakaraṇāadaisna. ramā-e iti sthite-.
Bālamanoramā2:
āṅi cāpaḥ 287, 7.3.105 āṅi cāpaḥ. "osi ce"tyanuvartate, "āpa"
See More
āṅi cāpaḥ 287, 7.3.105 āṅi cāpaḥ. "osi ce"tyanuvartate, "āpa" iti ṣaṣṭhī,-"aṅgasye"tyadikṛtaṃ tadantavidhiḥ. "bahuvacane jhalye"dityata edityanuvartate. tadāha--āṅi osi cetyādinā. "āṅiti ṭāsaṃjñāṃ prācā"mityuktam. alo'ntyasya etve'yādeśa ityāha-ramayeti. ramābhiriti. "ato bhisaḥ" iti taparakaraṇāadaisna. ramā-e iti sthite-.
Tattvabodhinī1:
āṅi. cakāreṇa `osi ce'ti prakṛtaṃ parāmṛśyata ityāha—-osi ca para iti. ram Sū #249
See More
āṅi. cakāreṇa `osi ce'ti prakṛtaṃ parāmṛśyata ityāha—-osi ca para iti. ramābhiriti.
nanviha ekādeśasya pūrvāntatvena grahaṇādato bhisa esityaisprāpnoti. naca
taparatvasāmathryānnaivamiti vācyam, akṛtaikādeśe `viścapābhi'rityādau
kṛtārthatvāditi cenmaivam, alvidhau antādivacce tyasyā'pravṛtteḥ.
Tattvabodhinī2:
āṅi cāpaḥ 249, 7.3.105 āṅi. cakāreṇa "osi ce"ti prakṛtaṃ parāmṛśyata i
See More
āṅi cāpaḥ 249, 7.3.105 āṅi. cakāreṇa "osi ce"ti prakṛtaṃ parāmṛśyata ityāha----osi ca para iti. ramābhiriti. nanviha ekādeśasya pūrvāntatvena grahaṇādato bhisa esityaisprāpnoti. naca taparatvasāmathryānnaivamiti vācyam, akṛtaikādeśe "viścapābhi"rityādau kṛtārthatvāditi cenmaivam, alvidhau antādivacce tyasyā'pravṛtteḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents