Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: बहुवचने झल्येत्‌ bahuvacane jhalyet‌
Individual Word Components: bahuvacane jhali et
Sūtra with anuvṛtti words: bahuvacane jhali et aṅgasya (6.4.1), ataḥ (7.3.101), supi (7.3.102)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Before a case-ending beginning with ((bh)) or ((s)) (lit. a ((jhal)) consonant), in the Plural, ((e)) is substituted for the final ((a)) of a Nominal stem. Source: Aṣṭādhyāyī 2.0

The substitute phoneme e(T) replaces [the áṅga 6.4.1 final 1.1.52 vowel of a nominal stem 4.1.1 ending in 1.1.72 short vowel a(T) 101 before 1.1.66] a plural [sUP triplet 102] beginning with a non-nasal consonant denoted by the siglum jha̱L (= all consonants other than nasals). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.3.101, 7.3.102

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:ataḥ dīrghāt bahuvacane ettvam vipratiṣedhena |*
2/9:ataḥ dīrghāt bahuvacane ettvam bhavati vipratiṣedhena |
3/9:ataḥ dīrghaḥ yañi supi ca iti asya avakāśaḥ |
4/9:vṛkṣābhyām , plakṣābhyām |
5/9:bahuvacane jhali et iti asya avakāśaḥ |
See More


Kielhorn/Abhyankar (III,340.2-5) Rohatak (V,235.3-7)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: bahuvacane jhalādau supi parato 'kārāntasya aṅgasya ekārādeśo bhavati. vkṛkṣebhy   See More

Kāśikāvṛttī2: bahuvacane jhalyet 7.3.103 bahuvacane jhalādau supi parato 'kārāntasya aṅgasya    See More

Nyāsa2: bahuvacane jhalyet?. , 7.3.103 nanu ca vṛkṣāṇāmityatra "nāmi"; 6.4.3 it   See More

Laghusiddhāntakaumudī1: jhalādau bahuvacane supyato'ṅgasyaikāraḥ. rāmebhyaḥ. supi kim? pacadhvam.. Sū #145

Laghusiddhāntakaumudī2: bahuvacane jhalyet 145, 7.3.103 jhalādau bahuvacane supyato'ṅgasyaikāraḥ. mebh   See More

Bālamanoramā1: bhyasi na vibhaktāviti sasya nettvam. supi ceti dīrghe prāpte–bahuvacane jhalye Sū #203   See More

Bālamanoramā2: bahuvacane jhalyet 203, 7.3.103 bhyasi na vibhaktāviti sasya nettvam. supi ceti    See More

Tattvabodhinī1: rāmaḥ. rāmasyeti. yadyapi rāmasyetyatra saṃnipātaribhāṣayāpyettvaṃ supariharam, Sū #171   See More

Tattvabodhinī2: bahuvacane jhalyet 171, 7.3.103 rāmaḥ. rāmasyeti. yadyapi rāmasyetyatra saṃnipāt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions