Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अदः सर्वेषाम् adaḥ sarveṣām
Individual Word Components: adaḥ sarveṣām
Sūtra with anuvṛtti words: adaḥ sarveṣām aṅgasya (6.4.1), sārvadhātuke (7.3.87), hali (7.3.89), apṛkte (7.3.96), aṭ (7.3.99)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After ((ad)) 'to eat', comes the augment ((aṭ)) before a Sârvadhâtuka affix consisting of a single consonant, according to the opinion of all grammarians. Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 aṬ is inserted at the head of a sārvadhātuka 95 single phoneme 96 affix 3.1.1 consisting of a consonant 89, introduced after 3.1.2 the áṅga 6.4.1 of the verbal stem] ad- `eat' (II 1) according to all grammarians. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.3.89, 7.3.96, 7.3.99


Commentaries:

Kāśikāvṛttī1: ada bhakṣaṇe, asmāduttarasya apṛktasya sārvadhātukasya aḍāgamo bhavati sarveṣām    See More

Kāśikāvṛttī2: adaḥ sarveṣām 7.3.100 ada bhakṣaṇe, asmāduttarasya apṛktasya sārvadhātukasya aḍ   See More

Nyāsa2: adaḥ sarveṣām?. , 7.3.100 sarveṣāṃgrahaṇaṃ pūjārtham(), na tu nityārtham(); gr   See More

Laghusiddhāntakaumudī1: adaḥ parasyāpṛktasārvadhātukasya aṭ syātsarvamatena. ādat. āttām. ādan. ādaḥ. ā Sū #559   See More

Laghusiddhāntakaumudī2: adaḥ sarveṣām 559, 7.3.100 adaḥ parasyāpṛktasārvadhātukasya aṭ syātsarvamatena.    See More

Bālamanoramā1: adaḥ sarveṣām. `ada' iti pañcamī. `tasmādityuttarasye'ti paribhāṣayā Sū #257   See More

Bālamanoramā2: adaḥ sarveṣām 257, 7.3.100 adaḥ sarveṣām. "ada" iti pañcamī. "tas   See More

Tattvabodhinī1: adaḥ sarveṣām. `aṅgāgryagālavayoḥ' ityato'ḍityanuvartate. gāgryalavayori Sū #226   See More

Tattvabodhinī2: adaḥ sarveṣām 226, 7.3.100 adaḥ sarveṣām. "aṅgāgryagālavayoḥ"; ityato'ḍ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions