Kāśikāvṛttī1:
vṛ\u0304to liṅi sici ca ātmanepadapare vā iḍāgamo bhavati. vṛṣīṣṭa, variṣīṣṭa.
p
See More
vṛ\u0304to liṅi sici ca ātmanepadapare vā iḍāgamo bhavati. vṛṣīṣṭa, variṣīṣṭa.
pravṛṣīṣṭa, prāvariṣīṣṭa. āstariṣīṣṭa, āstīrṣīṣṭa. sici khalvapi avṛta, avariṣṭa,
avarīṣṭa. prāvṛta, prāvariṣṭa, prāvarīṣṭa. āstīrṣṭa, āstariṣṭa, āstarīṣṭa.
ātmanepadeṣu iti kim? prāvāriṣṭām. prāvāriṣuḥ. liṅaḥ pratyudāharaṇaṃ na
darśitam, asambhavāt yāsuṭo 'valāditvātiti.
Kāśikāvṛttī2:
liṅsicorātmanepadeṣu 7.2.42 vṝto liṅi sici ca ātmanepadapare vā iḍāgamo bhavat
See More
liṅsicorātmanepadeṣu 7.2.42 vṝto liṅi sici ca ātmanepadapare vā iḍāgamo bhavati. vṛṣīṣṭa, variṣīṣṭa. pravṛṣīṣṭa, prāvariṣīṣṭa. āstariṣīṣṭa, āstīrṣīṣṭa. sici khalvapi avṛta, avariṣṭa, avarīṣṭa. prāvṛta, prāvariṣṭa, prāvarīṣṭa. āstīrṣṭa, āstariṣṭa, āstarīṣṭa. ātmanepadeṣu iti kim? prāvāriṣṭām. prāvāriṣuḥ. liṅaḥ pratyudāharaṇaṃ na darśitam, asambhavāt yāsuṭo 'valāditvātiti.
Nyāsa2:
liṅ?sicorātmanepadeṣu. , 7.2.42 vṛ()ta udāttatvādiṭi prāpte vikalpārtha ārambhaḥ
See More
liṅ?sicorātmanepadeṣu. , 7.2.42 vṛ()ta udāttatvādiṭi prāpte vikalpārtha ārambhaḥ. "ātmanepadeṣu" iti parasapatamīyam(). sicaścaitadvi śeṣaṇam(). yadyevam(), liṅ? viśeṣito na syāt(), tataśca liṅ? parasmaipadeṣvapi prasajyeta? naitadasti; "valādeḥ" 7.2.35 ityadhikārāt(), liṅśca parasmaipadeṣu yāsuḍāditvābhāvāt(). "ātmanepadapare" iti. ātmanepadaṃ paraṃ yasmāt? sa tathoktaḥ. etacca sijityanenaiva sambadhyate, na liṅityanema; sicameva pratyātmanepadagrahaṇasya viśeṣaṇabhāvāt(). "vṛ()ṣīṣṭa" iti. "uśca" 1.2.12 iti kittvādguṇābhāvaḥ. "āstīrṣīṣṭa"iti. pūrvavat? kittvadīrghatvādiḥ. "avṛta" iti. "hyasvādaṅgāt()" 8.2.27 iti sico lopaḥ॥
Laghusiddhāntakaumudī1:
vṛṅvṛñbhyāmṝdantācca parayorliṅsicoriḍ vā syāttaṅi.. Sū #694
Laghusiddhāntakaumudī2:
liṅsicorātmanepadeṣu 694, 7.2.42 vṛṅvṛñbhyāmṝdantācca parayorliṅsicoriḍ vā syātt
Bālamanoramā1:
`iṭ sani vā' ityata iḍvetyanuvartate. `vṛ?to ve'tyato `vṛta039; iti Sū #358
See More
`iṭ sani vā' ityata iḍvetyanuvartate. `vṛ?to ve'tyato `vṛta' iti. tadāha–
vṛṅvṛñbhyāmityādinā.
Bālamanoramā2:
liṅsicorātmanedeṣu 358, 7.2.42 "iṭ sani vā" ityata iḍvetyanuvartate. &
See More
liṅsicorātmanedeṣu 358, 7.2.42 "iṭ sani vā" ityata iḍvetyanuvartate. "vṛ()to ve"tyato "vṛta" iti. tadāha--vṛṅvṛñbhyāmityādinā.
Tattvabodhinī1:
liṅsicoḥ. `vṛ?ta ityanuvartate. ātmanepadeṣu kim ?. avārīt. avāriṣṭām.
avāriṣuḥ Sū #313
See More
liṅsicoḥ. `vṛ?ta ityanuvartate. ātmanepadeṣu kim ?. avārīt. avāriṣṭām.
avāriṣuḥ. `sici ca parasmaipadeṣu' iti niṣedhādiha `vṛ?to ve'ti na dīrghaḥ.
Tattvabodhinī2:
liṅsicorātmanepadeṣu 313, 7.2.42 liṅsicoḥ. "vṛ()ta ityanuvartate. ātmanepad
See More
liṅsicorātmanepadeṣu 313, 7.2.42 liṅsicoḥ. "vṛ()ta ityanuvartate. ātmanepadeṣu kim?. avārīt. avāriṣṭām. avāriṣuḥ. "sici ca parasmaipadeṣu" iti niṣedhādiha "vṛ()to ve"ti na dīrghaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents